________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
५००४ ]
वया(सा) स्त्री॰ वश-(वस) अङ। बन्ध्यायां योषायां, कन्यायां,
- करिण्यां, स्त्रीगव्याज । वशिक त्रि० वशोऽस्त्यस्य छन् । शून्ये वायत्ते च अगुरुचन्दने स्त्री । वशित्व न० वशिनो भावः त्व । वातन्त्र्य, ईश्वरस्य ऐश्वर्या भेदे च ।
तल । वशिताऽप्यत्र स्त्री। वथिन् वि. वशोऽस्त्यस्य इनि । जितेन्द्रिये, साधीने, स्वतन्त्र च ! वशिर न• वा-यूरन् । सामुद्रलवणे मजपिप्पल्याम, चव्ये च । पु० वशि(सिष्ठ पु० अनिशयेक वशी इष्ठन् इनेलक पृ॰ या शस्य सः ।
अतिशयजितेन्द्रियतायुक्त मुनिभेदे। वशीकरण न० अवशः वशः कि यतेऽनेन बश-चि-क-ल्यट । तन्त्रा
दात वशनासम्पादके मणिमन्त्रादौ । बशीर पु० वश-दैरन् । गजपिप्पल्याम् । वश्य न० वश-यत् । लवङ्ग । प्रायत्ते वि० । वष बधे भा पर०सक सेट । वषति अवषोत् अवाघोत् । वषट् अव्य. वह-डटि । देवोद्देश्यक हविख्यागे । वषट्कार पु० वषट + पञ्। योद्दे श कत्यागरूपे यज्ञ । वषट्कृत त्रि० वष्ट इति कृतम् क-त । इते | वष्क गनौ भा यासक सेट । वकते । अवविष्ट । वष्कय पु० वष्क-अयन् । एकहायने वत्मे । घकयणी स्त्री० यष्कय मेक हायनबत्म नयति स्थानान्तर नी-ड गौ.
ङीष णत्वम् ! चिरपस्तृतायां गवि । [तायां गवि । बष्कयिणो स्त्री० वष्क य एक हायनो वमोऽस्त्यस्या इनि । चिरप्रस्तुवस नम्रतायां अक बधे सक० च• उभ० सेट । वासयति ते कावीवसत्त वस स्तम्भे दिवा पर सक० सेट् । वस्यति अवसत् अवासीत् वा घेट ! वप्ता निवासे भा० पर• सक अनिट् यजा•। वसति अवात्सीत् वस आच्छादने अदा० प्रा० सक सेट यजा० । यस्ते अयमिष्ट । वस वासने अद चु० उभ° सक• सेट । वसयति वे अथवसत् त । वमति (ती) स्त्री यम अति वा डीप । वासे यामिन्दार, वसतो.
For Private And Personal Use Only