SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १००३ ] वल्लर न० वल्ल-अरन् । कृष्णागुरुणि, गहने कुछ च। वल रि(री) स्त्री० वन अरिन् वा डीप । मञ्जों , मेधिकायां च । वल्लव पु० बल्ल अच तं वाति या-क | गोपे, पाचके, भीमसेने च । वाल्ह(लो) स्त्री• बल्ल-इन् वा डीप । ल तायाम् पृथिव्याञ्च दीर्घा नख । अजमोदायां, कवर्त्ति कायाम्, चव्ये च । वल्लीज न० वलयां जायते जन-ड। मरिचे । वल्लौदूर्वा स्त्री॰ वल्लिरूपा दूर्वा । मालादूर्वायाम् । वल्लोवहरी स्त्री. वझीरूपा वदरी । भूमिवदाम् । वललो नुन पु• वल्लोप्रधान : मुगः । वनमुङ्गे (मुगानि) वल्लोवृक्ष पु बल लीव दीर्वो रक्षः । सालच्क्षे । वल्लर न० वलल. उरन् । कुञ्ज, मञ्जों , क्षेत्र, निर्जन स्थाने शाहले, गहने च । वल्ल र लि वलल-अरन् । अातपादिना शुष्क मांसे, शूकरमासे, वनक्षेत्र, वाहने, उपरभमौ च । वल्लया स्त्री० वल्ल-यत् । धास्त्रीरो । वल्बज पु० बलते भवं वेष्ट यति वल-किप, तादृशः सन् यजति गति वज अच । उलपे टणभेदे । (वायुद) वृक्षभेदे स्त्री । वलह दीप्तौ च उ॰अक सेट । वल्हयात ते अववलहत्-त । वलह उत्कर्षे भा• आ० अक सेट । वल्हते अवलहिष्ट । वव पु० वा-उ पकारे हित्वम् । ज्योतिषोतो तिथ्यात्मके पथ मे करणे । वश स्स हायाम् अदा पर सक सेट खपा० ! यष्टि अवाशीत् अवशीत । वग पु० न० वश-अच् । प्राय चत्वे, प्रभुपे च आयते त्रि। वर्धवद लि० वशं यशकर मधुरं, वशोऽहमिति वा वदति यद-अच् मुम् च । पियवाक्यवादिनि, मधुरवादिनि, 'तवाहं वश इति वादिनि च । वक्रिया ही० यशस्य किया करणम् क-श । वशीकरणे। वशग लि० वश गच्छति गम-ड । वशीभते । बशपतिन् हि यशे वर्तते स्त-णिनि । यशीभूते । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy