________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh
Acharya Shri Kailassagarsuri Gyanmandir
[
१.२
]
बलाहक पु० वारि वहति ट• । बलाहकशब्दस्यार्थे मेवादी वलिर वि० वल-अच वलं संघरणमस्त्यस्य दूरन् । केकरे । वलिय न० यलिना उपहारद्रव्ये ण श्यति मत्स्यान् । बडिशशब्दार्थे वलोक न० बल्यते संब्रियतेऽनेन ईक । वनीकशब्दार्थे पटले वलन नि बलं देहोत्थापनमस्त्यस्य अनच । बलविशिष्ट । बल्क माघणे चु० उ• वि० सेट् । वल कति ते अवबलत् त । वल्क न. यल-संवरणे कच कस्य नेत्त्वम् । वृक्षादीनां त्वचि, बलकले,
मत्स्वानां त्वचि शल्के (आइस) पण्डे च । वल्कतरु पु० वलकाय तरुः । पट्टिकालो, गुयाकयच्ने च । वल्कम पु० यल क प्रधानोद्रुमः । भजपत्रको। [(छाल) पुन० वल्कल न० वल-कलन् कस्य नेत्त्वम् । त्वचे ! (दारचिन्दि) वृक्ष त्वचि वल्कलोध्र पु० वल कभयो लोधः। पट्टिकालोधे। 'वला गतौ न लगतौ च भ्वा० पर० मक० मेट। यलगति अत्रल गीत् वला स्त्री. वलग-अ । (लागाग) ऋश्वमुखस्थे रज भेदे । वलिात न० वलग है । अवस्य गतिद, गाने, बढभाषणे च । वला पु० वल-संवरण उ-गुक् च । छागे । महोहरे नि । संज्ञायां
कन् । चन्दने, वने, पणे च न । चारणि सुन्दरे च वि० । वल्दा पत्त्र पु० वलगूनि यत्वाणि यस्य । वन सुद्गे । वल्म भक्षण वा० श्राल. सक० सेट् । यलभते अवलभिष्ट । वल्मिक पु० वल- दकि सुट च । ) कीटविशेषलते मत्तिका स्तूप वल मोक पु• बल ईक छट् च । । (उयेर डिप, वस्य (ला)ल छेदने पवित्रता करणे च अद० चुररा० उम• स० सेट् ।
वल्यु (ल्य) लयति ते अवयल्यु (ल्यू)लत् त । वल्ल संवरण भ्वा० प्रा० सक• सेट् । यलते अवलिष्ट । वल्ल पु० बल्ल-घञ् । गुञ्जनयपरिमाणे 'बारित तुझं प्रति लीला० वल्लको सी० व-हान गौ० डीप । वीणायाम सल की क्षे च | वल्लभ पु० वल्ल-अभच । दयिते, अध्यन्ते, उत्तमाचे च । वामपाल पु. वह पाल यति पाल-अण् । अश्वपाले ।
For Private And Personal Use Only