________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.०१ ]
बह उत्कर्षे मा० श्रा. सक० सेट् । वर्हते अवहिष्ट । . वह न यह अच् । मयूरपिच्छ, पन्थिपणे पृो, अग्नौ ,दीप्तौ,यज्ञेच वह (हि.)कुसुम न० वहिरिव कुरुममस्य पृ० सलोपः । ग्रन्थि पणे । ___वहिः पुष्पादयोऽप्य । यहि पुष्प न० वर्हिः वहिरिव पुष्पमस्य । प्रन्थिपणे । वहिशमन् पु• वहि कुश: शुभ बलमस्य । वह्नौ कुपोन हि वह्निरूहीप्यते।
[ हीवेरे। वहि(हिः)ष्ठ न० वहिरिव तिष्ठति स्था-क वा विसर्गलोपः षत्वम् । वहिण पु० बर्हमस्त्यस्य इन | मयूरे । इनि | 'वोत्यप्यत्र वहिज्योतिम् पु० वर्हिषा कुशेन ज्योतिरस्य । वनौ । धहिमुख पु० वर्हिव हिर्मुखं यस्य । देवे तवारैव हि देवा हविरनन्ति । वहिंघद् पु० ब० व० वर्हिषि विप्रपाणिस्थे ऽग्नौ अदन्ति बहिस अद
किप ट । पित गणभेदे ‘अग्निवत्ता वहिप्रदअपनपा आज्यपास्त
थे ति स्मृतिः । वहिक शपु० वर्ह-दीप्तौं दरुन् वर्हिः दीप्तिमान् के शो यस्य । वहौ वहिस् स्त्री० हि पसन् नि० नलोपश्च । वह्नौ वर्हिघि रजतं न देय'
मिति युतिः | पन्थि पणे, चित्रके च (चिते) कुशे पु. न । 'व
हिदेवसदन' मिति श्रुतिः वह-सुन्। दीप्तियुक्त त्रि वल संवरणे भा० अ० सक० सेट् वा बटा० । वलते अवलिष्ट वल न. वल्यतेऽनेन यल-क मैन्ये, बलशब्दार्थे च । वलक्ष पु० वल किप अक्ष-अच कर्म । धबले वर्णे तहति लि. वलभि(भी) स्त्री वल्य ते श्राच्छाद्यते यल-अभि वा ङीय। बहभी.
शब्दार्थे गोपालस्याम् । वलय पु• न० यल-अयन् । हस्तपादकटकादौ। उत्तरपदस्थः तदा
कारवेष्टने यथा भूवलयम् । वेष्टनभनौ, गोले च । वलयित लि• वलयमिव आचरितम् वलय-कि-क। वेटिते । वला नी• यल-अच् । (वेशाला) अोधिभेदे । बलाक पुस्खी वल-पाकन् । यकप(चणि स्त्रियां टाम् ।
For Private And Personal Use Only