________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
]
. हेमकूटश्च निषधो मेरुरेवच । चैत्रः कणी च की च सप्त ते वर्ष
पर्व ता' इत्यु के पर्वतेषु । . वर्षपाकिन् पु० वर्षे ण पाकोऽस्यस्य इनि । श्रामातकटने। तस्य हि _मुकुलोद्गमात् प्रायेण वत्मरानन्तरं फल पाकः । वर्षपुष्या स्त्री० वर्षकाले पुष्मनस्याः । सहदेवील तायाम् । वर्षप्रिय पु० वर्ष पियोऽस्य । चातकपक्षिणि । - वर्षवर पु० वर्षे रेतोवर्षणं वृणोति चासोति -अञ्च । 'ये त्वल्पसत्त्वा
पथममात्मीयाः स्त्रीखभाविनः । जात्या न दुष्टाः कार्थेषु ते व वर्षवराः स्मृता' इत्यु नलक्षणे राज्ञामन्त : पुररक्षके घरडे (खोजा.)
'नष्ट वर्षवरैरिति रत्नावली। वर्षद्धि पु० वर्षस्थ दृद्धिरधिकता यस्मिन। अन्मतिथी, सहिमकत्तव्ये
पूजादौ च । 'युगाद्या वनिश्चेति स्मृतिः ।। वर्षा स्त्री० ब०व० । वर्षन्ति मेघा अत्ल । श्रावणभाद्रात्मके मासइये क्वतों ___वर्षासु च मधातु चेति स्वृतिः । वर्षाङ्गी स्त्री वर्षाधु अङ्गमस्थाः । पुनर्नवायाम् । वर्षापगम पु० वर्षाणामपममो यत्त । शरत्काले इत० । वर्षासमाप्ती वर्षामव पु० वर्षाप भवति भू-अच । रनपुनर्नवायाम् । वर्षाभू पु० वर्षीषु भवति भू-किप । भेक, इन्द्रगोमे, महीलतायाञ्चः ।
पुनर्नवायां, भेक्याश्च स्त्री | वर्षाभवमाने लि। शयां पुनर्नवा- याम् स्त्री. डीम् । वर्षामद पु• यात्रु माद्यति मद-अच । मयूरे । वर्षिष्ठ नि अविशयेन वृद्धः इछन् वर्षादेशः । अतिशयष्ट वो यस् नि अतिशयेन शुद्धः। वृद्ध+ईयस वर्षादेशः। अतिक
स्त्रियां डीम् । वर्षक वि वृष-उकञ् । वर्षणशीले । वर्षीपल पु० वर्षस्य पृष्ट रुपलः प्रतर इव । करकेषु । (शिख) वर्मन् न वृष-मनिन् । देहे । । ब्रह बधे सक० दीप्तौ अक० चु० उभ० सेट् !, वर्हयति-तेः अश्व हत् व
For Private And Personal Use Only