SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ Ece ] (मृत्पात्रभेदे) विणो, धनिमा, ग्ड हभेदे, देशभेदे, नगरभेदे च वृद्धियुक्त वि.। वापन न० व लेदं करति वई +णिच-बाप च ततोभावे ल्युट् । ___माडीच्छेदनकर्माण संस्कारभेदे । घड़ित न० वृध-णिच-त । छेदिते, परित, प्रस्तुते, च । वहिष्ण, त्रि. वृध-दृष्ण च । विशीले ।। व, न० वृध-न् । चर्मणि । चर्मरज्जौ स्त्री० ङीष । वफ गतौ वधे च भ्वा०पर०सक सेट् । वर्फति अवीत् । वम्मकण्ठक पु० वर्मा व कण्टकोऽस्य । वर्वरे । वम्म कषा स्त्री० वर्म कषति अच। (चामकषा) सप्लायाम् धमान् न वृ-मनिन् । करचे सन्नाहे । क्षत्रियोपाधौ पु. । . . वमहर पु० वर्म हरति हू-अच् । सन्नाहधारण योग्य अवस्थाभेदे तरुणे। वम्मित वि० वर्म करोति णिच्-का। कृतसबाहे, उद्युक्त च । वर्य वि० -यत् । प्रधाने, श्रेठे च । कामदेवे पु० | पीताम्बरायां । कन्यायाँ, कन्यामानेच स्त्री० वर्वणा स्त्री० वरिति वणति शब्दायते अच। (भणभणे) मक्षिकाभेदे । वर्ष(ब)र न० वर्व(ब)-अरच । हिङ्गुले, पीतचन्दने, गन्धरसे च । पा मरे, मूर्खे च त्रि० गणत्वमि छन्ति वर्वरा' इत्य गटः । केशभेदे(वाउरी) देशभेदे कष्णार्जके । (कालतुलसी) वृच्चे च पु० । संज्ञायांकन् । चन्दनभेदे, शाकभेदे च घु० । पुष्प भेदे, मच्चिकाभेदे च स्त्री (वावुद) वृक्षे स्त्री० टाप डीप वा । . वर्वा (l) स्त्री० वर्ष(ब) अच। (वायु इ) उच्च भेदे । वबुर पु० वर्व-उरच् । (पावला) वृक्षभेदे । वष पु० न० वृष-अच् । वृष्टौ जम्बुद्दीपावभेदे जम्बु दीपे च । करि ___ अच । मेधे, हादशमासात्मके काले च । प्रभवादिषु षष्टिबारेषु पु०॥ वर्षकेतु पु० वर्षस्य केतुरिव । रनपुनर्नवायाम् । वर्ष पव्व त पु० वर्षाणां चिङ्गभूतः सीमाभूतो वा पव तः । 'हिमवान For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy