________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णिच-करण -ल्यु ट । जीवनोपाये न०। तपीठे स्त्री.
डीप । ल्यु । वृत्तिमति, वत्ति ष्णौ च वि० । वायसे पु० । वर्तनी स्त्री वय ते पादावत्व । इन-णि-आधारे त्य ट । पथि वर्तमान पु वृत-शानच । कालभेदे शब्द प्रयोगाधारे प्रारब्धा परि
_ संसाप्ने काले । तत्कालहत्तौ त्रि० । वत लोह न० वर्तवते वृत-णिच-बच कर्म० । यावर्त्तनयोग्य लौहभेदे वति (ली)स्त्री वृत-इन् व डीम् । लेखे, नयनाञ्जने, गात्रानुलेपने,
दीपदशायाञ्च । वत्तिक पु०कृत-तिकन् । (वटे र) विहगभेदे । वम नि वर्तते कृप्त, __अच वर्त: तत्र माधुः हितो वा ठन् । भारे । वर्तिन् नि वृत, णिनि । घर्त्त नशीले । वत्तिषण त्रि. वृत-इष्णु च | वर्तनशीने । [ तवृत्तौ त्रि वत्तिष्यमाण पु० पृत शानच टटः सद्देति स्पट । भविष्यत् काले । वर्तल लि. इत-उलच । गोलकारे पदार्थे । ग्टाने न० । कलायभेदे . पु° । तपीयाम् स्त्री॰ गपिप्पल्याम् स्त्री "डीम् । वत्मन् प० एत-मनिन् । पथि, अाचारे, ‘का मनोवन नः इति रघुः । __नेत्रच्छदे च । बर्मनि स्त्री० वृत-अनि मुट्छ । पधि । वर्द्ध छेदने, पूरणे च चु०उस सेट । वर्धयति ते अवर्बत् त । वर्द्ध पु० -अन् । ब्राह्मयाम् (वामनहाटि) धज । पूरणे, छेदे च । वर्द्धक पु० वृध एषु स् । ब्राह्मणयष्टौ (वामनहाटी) पूरके, छेदके च । वर्द्धकि पु० बुध अच् कष डि कर्मः । त्वष्टरि (छुतार)। वई किन् पु० वर्धकः वो स्त्यस्य इनि । स्वरि (छुतार) जातिभेदे । वर्द्धन न० वृध- ल्युट । छेदने, पूरण च । वृध-णि च्-ल्यु । द्धिकारके त्रि । 'करोमि शितिवर्धन मिति भट्टिा । ध-ल्यु । वृदियुक्त नि । बढे नौ स्त्री० वर्ष तेऽनया वृध-विचल्य ट । संमाजभ्याम्, समाला पात्रभेदे च (बदना) वर्षमान पु० वृध-शामच । एरण्डक्षे! निशीले त्रि.। शरावे
For Private And Personal Use Only