________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ EROT
व ज्येष्ठ घु० वर्षे जेवः प्रथममुत्पनत्वात् । अग्रजे, विमे । स्वस्खा
पेक्षया श्रध्वणे वि० वर्णज्ये छा च या नारी"ति मतिः व तृलि(बी) स्त्री• यर्थानां लेखनसाधनं दतिः । लेखन्थाम् स्वार्थे
कन् । अबव । वस द नवर्स ददाति दा-क । काली यके गन्नद्रव्ये । वर्णप्रदे खि व दात्री स्त्री०वर्ण रूपं ददाति दा-च डीप । हरिद्रायाम्
वर्ण दासरि त्रि। वर्म दूत पु० वर्णा एव दूतो यल । सिधौ वमेधर्म पु०म०६ त० | विप्रादीनामसाधारणे धम्ने यथा विप्रखं
याजनाध्यापन प्रतिमहादि, क्षत्रियस्य प्रजापालनादि । व मङ्कर पु० संकीर्य ते सम् + क-अप वर्णतः सङ्करः । विप्रादिभ्यो
वर्णे भ्योऽनुलोमप्रतिलोमजाते मभिषिक्तादौ जानिभेदे ‘जायते
वर्णसङ्करः, इनि गीता । वर्णा स्त्री प्रशस्तवर्णोऽस्यस्याः फलघुष्यादौ अच् । आटक्याम् । वर्णाङ्का स्वी० वर्णा अक्षराणि यन्ते ऽनया अक्ष-अच । लेखन्याम् । वर्णात्मन् पु० वर्ण अात्मा स्वरूपं यस्य । ध्वन्यात्म काहिलक्षणे अकारा__द्यचरे शब्दभेदे वर्णाई पु० वर्ण स्तुतिमहति अई- -अण । सुतें । वर्णिका रवी वर्ण अक्षराणि लेख्यत्वेन सन्त्यस्याः ठन् । लेखन्याम् वर्णित त्रि० वर्ण-क। स्तुते, कतवर्णमे, रूपान्तरमापादिते च वणिनी स्त्री प्रशस्तवर्णः अस्त्यस्याः इनि डीप ।हरिद्रायाम् वमिन् पु०वर्णोऽस्यस्य इनि । चित्रकरे, लेखके ब्रह्मचारिणि च
'व्यथाह व विदितो महेश्वर' इति कुमारः विप्रादि जातौ च
‘वर्णिनां हि बचो यत्रेति समतिः । वर्तक पु.त- गजु त् । (भारुड) पविभेदे । वर्त काम्यत्व अश्वस्थ
चुरे च। व्रत न न० त-ल्य ट । पुतौ स्थितौ । णिच्-भावे ख्युट । स्थापने ।
For Private And Personal Use Only