________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८४]
धरला स्त्री० वरटा+४० टस्य लः | हंसा (बोलता) कोटभेदे च . गौरा० डीप । हस्याम् ।
[मखियाम् । बरवर्णिनी स्वीवरः श्रेष्ठोवर्णः प्रशंसाऽस्यस्याः इनि । उक्तवरवाडोक न• कर्म० । कुङ्क से । घरा स्त्री॰ अध्। हरितक्यासलकीश्वस्थारूपे फल विके । रेणुका.
नामगन्धद्रव्ये, गुडूच्याम्, मेदायां, ब्राह्मयाम्, विडङ्ग, पाठा
याम्, हरिद्रायाञ्च । वैराक पु० दृ-प्राकन् । शिवे । युद्धे न० । अवरे, शोचनीये च लि. वराङ्ग न कर्म । मस्तके । डि.या श्रावियते गुप्यते शु-अप, करे ।
गुहा योनौ, गुड़त्वधि च । ६० । गजे विष्णौ कामदेवे च पु० । बेटावयवयुक्त लि. | संज्ञायां कन् । गुड़त्वचि (दारचिनि)
न हरिदायाम् स्त्री० गौ डीप । घराङ्गिन् पु०वराङ्ग मस्यस्या इनि । अम्नवेतसे । श्रेयाङ्गवति वि. वराट पु. वरमल्पमट ति अट-अण् । कपः । क्षुद्रो वराट: डीप ।
क्षुद्रक पद्दे , स्वार्थ कन् । तत्रार्थे 'वराट कानां दशकद्दयं यदि,ति
जीलायती अट- ख ल । पद्मयीजकारे फोघे, रजौ च पु० । घराटकरजस् प० बराटके इव रजोऽल । नागकेशरे वरादन न० वरै न पैरद्यते अद ल्युट । राजादने (पयासाल) वरात्र ५० वरः अान्न इव । करम । वरारोह प. वर ग्रारोहो मध्यं यस्य । हस्तिनि । प्रशस्त नतम्ब
वत्या स्त्रियां च स्ती । बराशि पु० वरमावरणम भने अश-इन् । स्थ ल र स्खे । वरासन न० वराय वरणीयायायते क्षिप्यते अस-साट । जयापसे ।
कर्सः । उत्तमे आसने न० | व पथिम यति असल्ए । घिड़े, जारे पुः । वरान् श्रेयानपि अति दुरोकरोति ल्यु ।
द्वारपाले पु० । वरासि तु. वरायावरणायान्यते लास-इन् । स्थ लवस्त । वराह पु. वराय अनोसाय सुस्ता दिनाभाय अाहनि खन त भ मिम
For Private And Personal Use Only