SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८८५] श्रा+हन-ड। शूकरे, यजयराहाख्ये भगयतोऽवतारभेदे च । पर्वतभेदे, मुस्तके, शिशुमारे, वाराहीकन्द, हीपभेदे च । वराहकन्द पु० वराहस कं सुखं ददाति । खनामख्याते वृक्षभेदे । वराहकान्ता स्त्री. वर हाणां कान्ताऽभीष्टा । वराहकन्दे । बराहक्रान्ता स्त्री० वराहेण क्रान्ते व । लज्जालल तायाम् । वाहिका लीवराहो भक्षक त्व नास्त्यस्याः ठन् । कपिकच्छाम् [याम्वराही स्त्री वराहो पक्षकत्व नास्यस्या यत्त गौरा ङीष । भद्रमुस्तान वरिवस न. -यसन् नि. घट च । पूजने। [पूजते । वरिवसि (रिटा)त लि० वरिवः न्तुजनं करोति क्यच्च क वा यलोपः । वरिवस्या सो० वरिवस् कि यर्थ क्यच् अ। पूज ने शुभ प्राथाम् वरिष्ठ लि. अतिशयेन उरुः दूष्ठन् वरादेशः । उरुत मे । तित्तिर, विहगे प० । आदित्यभनायां स्त्री | वरी स्ही. वरी शतावरी पूर्यपदलोपः । शतावर्याम्, सूर्य पन्याञ्च वरोयस वि. अतिशयेन उरुः श्रेष्ठः ईयस दरादेशः । उरुतमे विष्कम्मादिषु मद्ये योगभेदे पु० । वरी (ली)बई प० वृध-यङ-लक अच् ट रस्य बाल: । वृषभे । वरुड पु. -उड़न । अन्त्यजजातिभेदे 'रजकश्चम कारञ्च नटोवरह ___एव चेति स्मृतिः । [जले, सूर्यो च । वरुण पु. वृ. उनन् । पश्चिमाशापतौ जलेशे स्वजामखबाते, देवभेदे, वरुणात्मजा स्त्री वरुणस्य जलस्वात्मजेय जन्यत्वात् । जलभने मद्य। वरुणानी वी• वरुणस्य पत्नी डीप आनुक च । वरुणपन्याम् । वरूथ न• -ऊयन् । तनुवाणे वर्म रिण । रथगुप्तिस्थाने परप्रहार रक्षार्थमाटते स्थाने पु० ।। घरूथिनी स्वी. वरूथोऽस्तवमा इनि । सेन याम् । वरेण्य न• वृ-एन्य । कुङ्क मे । प्रधाने, प्रार्थनीये च त्रि. वरोट न० वराग्य टानि दलान्यस्य । मस्यकपुष्प । वर्कर पु. सुक-अरन् । तरुण पशौ, मेषशावके, छागमाले च । बर्ग पु०ग्रज-चञ् । सजातीयसभूहे यथा मनुष्यवर्ग : पशुवर्गः । श्रमान . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy