SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir {ee] वरचन्दन न० कम्म । काली, देवदारुणि कुसुम्भवीजे च । वरट न०-अटन् । कुन्दपथ्ये । कोटभेद (बोलता) हंसे च पुस्ती वरण न० तृ-ल्युट । कन्यादिदानाय जामाबादेरभ्यर्थनानुकूले व्यापा रभेदे (वेष्टने) त्वगादेः क्रियासु नियोगाय पूजनादौ, उट्ने, प्राकारे, वरुणक्षे च । काशीस्य नदीभेदे (सांको) ख्याते पदार्थे च स्त्री । [ मध्वे दौ च । वरण्ड पु० -अण्डच् (वयस फोड़ा) मुखरोग दे मातङ्गयुजार्थे वरण्डक पुन० -अण्डच । स्वार्थे कन् । घरण्डशब्दार्थेयर्नुले, भित्तौ च । विशाले, कपणे, भीते च लि. । वरण्डाल पु० वरण्ड + अालु । एवण्टक्षे । वरतित पु० वरः श्रेयस्तिको रसी यस्य । कटजवच्छे । पाठायो (आकनादि) स्त्री । स्वार्थे कन् तवैव । वरना स्त्री• -छात्रत्त । हस्ति कक्षस्थरजो । बरवच पु० वरा त्वचा यस्य । निम्बवृक्ष । वरद लि. वरं ददति दा-क । अभीष्टदातरि. प्रसन्न च । तचित सूचके हस्तादिविन्यामरूपे मुद्रामेदे न० अभयं वरदञ्चैव दक्षिणे इति तन्त्रम् । कन्यायाम्, अवगन्धायाम्, आदित्यभकायां, दुर्गायाञ्च स्त्री० । वरदाचतुर्थी स्त्री माघ शुक्ल चतुर्धाम् । तामधिकृत्य 'चतुर्थीवरदा नाम तसां गौरी सुपूजिते' ति स्मृतिः । वरफल पु० वरं फलमस्म । नारिकेले हो । कर्म । श्रेठे फले न. वरमुखी स्त्री० वरं मुखं यस्याः डीप । रेणुकानामगन्धद्रव्ये । वरम् अव्य० -अम् । ईषदभीष्टे । [पतिम्बरायां कन्ययाञ्च वरम्बारा स्त्री० वरं बृणोति खच । (चाकुलिया) चक पर्दाम् । वररुचि लि. वरा रुचिर्य स्य । श्रेष्ठमीतिमति । पाणिनिसूत्र वार्त्ति ककारे कात्यायनमुनौ, विक्रमादित्य सभास्थ पण्डित भेदे च, वरलब्ध पु• वरः उत्कर्षः पुष्येण लब्धो येन परनि । चम्पके प्राप्त वरे लि। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy