________________
Shri Mahavir Jain Aradhana Kendra
•
www.kobatirth.org
[ect]
वपुष्टमा स्त्री० अतिशयेन वपुः प्रशस्ताकृतिः तमम् षत्वम् । पद्मचारि
वाम् लतायाम् ।
वप्त, पु० वप-तृच् । अनके, कृषीवखे च । वीजादिवाप के त्रि । प्र पु०न० उष्यतेऽत्व रन् । दुर्गनगरादौ परिखाया उद्धतम्बृत्तिका -
पाचोरे,
स्पे । चत्रे, रेणौ, तट, सीसके च न० ! जनके,
a
प्रजापतौ च पु० | मञ्जिष्ठायाम् स्त्री० ।
Acharya Shri Kailassagarsuri Gyanmandir
वस्त्र गतौं भा० पर० स० सेट | वति व्यववीत् ।
वम उद्गारे भा० पर० स० खेट् फणा ज्वलाः । वमति व्यवमीत् ।
ट, वमघुः । ण वामः । वमथु पु· बम ऋथुच् । वधने ।
I
वमन न० वम-ल्युट् । मद्दने, अर्द्ध ने, ग्राहुती, व्यधिकनिस्पारणं च 'खर्गाभिस्यन्दवमन' मिति कुमारः । शणे पु० । जलौकायां
स्त्री॰ गौ० ङीष् ।
वर्मि स्त्री॰ वम-इन् छईने । अग्नौ पु० । धूर्त्तेति ।
वनित पु० बम णिन् क्त | कृतोद्वारे |
वय गौ मा० ०
ܢ
क० सेट । वयते श्रष्ट I
वयस न० अज-अतु वीभावः । बिडगे, वाल्याव्यवस्थायाम् 'वयोतियातोद्गतवाते 'ति नैषधम् यौवने च ।
वय (यः) स्थ पु०ली० । ' वयख्या नागरासङ्गादिति वैद्यकम् । वयस्य पु० वयवा तुल्यः यत् । समानवयरको । सख्यां स्त्री० । बयुन न॰ बय-उनन् । जाने देवतागारे पु० |
To
यो पु० वयो यौवन ं धत्ते धान्यसुन् । तरुणे |
Fo
वर प्ते अङ्ग०कु० उ०म० सेट । वरवति ते ववत्त |
बर न० ब्रियते उ-अप् वर घञ् वा । कुळसे, मनागभीडे "व" मा
S
णान् परित्यज्य' इति तन्त्रम् । भावे कयप् वर-घञ् वा । द्रच्छायःम् याच े, आवरणे,वेष्टने च । कर्मणि अम् । अभीष्ट, हि । जारे, गुग्गुलो, जामातरि, पाय च पु· |
ठेच
बरक पु॰ सृ-युत् । वनमुदुगे, पपेटे, गुणधान्यभेदे (चीना) वस्तुभेदे च ।
For Private And Personal Use Only