SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra • www.kobatirth.org [ect] वपुष्टमा स्त्री० अतिशयेन वपुः प्रशस्ताकृतिः तमम् षत्वम् । पद्मचारि वाम् लतायाम् । वप्त, पु० वप-तृच् । अनके, कृषीवखे च । वीजादिवाप के त्रि । प्र पु०न० उष्यतेऽत्व रन् । दुर्गनगरादौ परिखाया उद्धतम्बृत्तिका - पाचोरे, स्पे । चत्रे, रेणौ, तट, सीसके च न० ! जनके, a प्रजापतौ च पु० | मञ्जिष्ठायाम् स्त्री० । Acharya Shri Kailassagarsuri Gyanmandir वस्त्र गतौं भा० पर० स० सेट | वति व्यववीत् । वम उद्गारे भा० पर० स० खेट् फणा ज्वलाः । वमति व्यवमीत् । ट, वमघुः । ण वामः । वमथु पु· बम ऋथुच् । वधने । I वमन न० वम-ल्युट् । मद्दने, अर्द्ध ने, ग्राहुती, व्यधिकनिस्पारणं च 'खर्गाभिस्यन्दवमन' मिति कुमारः । शणे पु० । जलौकायां स्त्री॰ गौ० ङीष् । वर्मि स्त्री॰ वम-इन् छईने । अग्नौ पु० । धूर्त्तेति । वनित पु० बम णिन् क्त | कृतोद्वारे | वय गौ मा० ० ܢ क० सेट । वयते श्रष्ट I वयस न० अज-अतु वीभावः । बिडगे, वाल्याव्यवस्थायाम् 'वयोतियातोद्गतवाते 'ति नैषधम् यौवने च । वय (यः) स्थ पु०ली० । ' वयख्या नागरासङ्गादिति वैद्यकम् । वयस्य पु० वयवा तुल्यः यत् । समानवयरको । सख्यां स्त्री० । बयुन न॰ बय-उनन् । जाने देवतागारे पु० | To यो पु० वयो यौवन ं धत्ते धान्यसुन् । तरुणे | Fo वर प्ते अङ्ग०कु० उ०म० सेट । वरवति ते ववत्त | बर न० ब्रियते उ-अप् वर घञ् वा । कुळसे, मनागभीडे "व" मा S णान् परित्यज्य' इति तन्त्रम् । भावे कयप् वर-घञ् वा । द्रच्छायःम् याच े, आवरणे,वेष्टने च । कर्मणि अम् । अभीष्ट, हि । जारे, गुग्गुलो, जामातरि, पाय च पु· | ठेच बरक पु॰ सृ-युत् । वनमुदुगे, पपेटे, गुणधान्यभेदे (चीना) वस्तुभेदे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy