________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८१]
वनेक्षुद्रा स्त्री० ७त. अलु कस० । करश्ले । वनेचर पु० बने चरति 'चर-अच अलु क स | अरण्य चारिणि व्याधादौ वनेसज्ज पु० सृजति-सृज-अत् ७त. अलुक्स | छसनल क्षे । वनोद्भवा स्त्री० वन एव उद्भवति उद्+भू- अच् । वन कार्पास्याम् ।
वनजाते नि । वनौकस पु० घनमेव ग्रोकः स्थानौं यस्य । वानरे । वनवासिनि वि. वन्च प्रतारणे भा० पर० सक० सेट का वेट । वति अबञ्चीत वन्दन न. यदि-ल्ल्यु ट । स्तवने प्रणामे च । युच् । वन्दनायव ती. वन्द नौय लि. वदि-अनीयर । नमनोये, स्तवनीये च पीतमराजे
पु० । गोरोचनायां रही। वन्दा स्त्री॰ वाद-वार्मणि घञ। (परगाछा) लताभेदे । वन्दाका स्त्री वदि-प्राकन वन्दायाम् । गौ• ङीष् व दाकीत्यष्यत्र वन्दारु त्रि• वदि ग्रारू । वन्दनशीले ।
[चन्द ने च । वन्दि (न्दो) स्ली• यदि-इन् वा डीप । कारावडमनुष्यादौ (कएदी) वन्दिपाठ पु. वन्दिं स्तुतिौं पठति पठ- अण् । स्तुतिपाठक । वन्दिन् प० वन्दते स्तीति णिनि । राजादे: स्तुतिपाठके ।। वन्य नि० वदि यत् । वन्दनीये । गोरोचनायाम् रूती । वन्य न० वो भवः यन् । त्वचे (दारचिनि)। वनारणे वाराही
कन्द, देवनले च पु । वनजातमात्र वियनानां जलान
समुहः यत् । जलसमहे स्ली । वप वीजयपने, तन्तुबपने मुण्डो च सकभा. उभ० अनिट् यजा !
वपति-ते अदायमीत् अव । उप्तिमः | वपन २० वप-ल्युट । के शमुण्ड ने, तन्त्वाधाने च अपनी स्त्री० उपतेऽनया अत्र वा वप ल्य ट डीप । नापितारते,
तनुशालायां, (नान्तबर) यन्त्र भेदे (माकु) न । [ इति श्रुतिः । वपा स्लो० वपअन । सेसि (चरवि) छिट्रे च । 'यपाया हसिष' वपुर न० उपन्त देहान्तरभोगसाधनधी जीभ तानि कमाणम
१प-उमि । शरीरे, प्रास्ताकारे च ।
For Private And Personal Use Only