SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [22] Acharya Shri Kailassagarsuri Gyanmandir वनलक्ष्मी स्त्री० वनस्य लक्ष्मीरिव तदधिष्ठानत्वात् । कदल्याम् वनवर्वर पु० वनोद्भवः वर्वर | कृष्णार्जके । ( नया ) वनवासिन् पु० वन' वासयति सुरभीकरोति यासि णिनि । मुष्कक वृच्च े, वाराहीकन्द े, शाल्मलीकन्द, नीलमहिष्कन्द, ऋषभनाva | य वसति वस-गिनि । वनवासकर्तरि । नवोज पु० वीजो वीजपूरकः उत्तरपदलोपः ६० । यनवीजपूरे | वनहन्ता की स्त्री० वनस्य हन्ताको वातकी । दृहत्याम् | वनव्रीहि पु० वनस्य व्रीहिः । नीवारे (उड़िधान) | 1 शनशूकरौ स्वी॰ वनस्य शूकरीव रोमशत्वात् । कपिकच्छाम् । ६० । वनकरयोषिति | वनवरा हे पु० | [ कन् । तत्रैवार्थे वनशृङ्गाट पु० वनस्य टङ्गाट इब कण्टकादृतः । गोक्षुरे । खार्थे वनशोभन न० वन जल शोभयति शुभ-चि । पद्मे । वनसङ्कट पु० सम् +कट यच् ६त० ! मसूरे । [ वनकार्पास्याम् । वनसरोजिनी स्त्री० यनस्य मरोजिनी पद्मिनीव शोभाकरत्वात् । वनस्पति पु० वनस्य पतिः गि० सुट । पुष्पं विना जायमानफले त्यादौ वृते । For Private And Personal Use Only N ग्रव [ तलैव खार्थे कन वनहास पु० वनस्य व्हास दूध प्रकाशकत्वात् । काश बनाखाक पु० अव +नख - उञ् श्रवालोपः । मुहे । वनामल पु [० वनस्यामल इव । करमद्दे । वनाम्म्र पु० वनस्थ ग्राम्ब इव । कोशाम्र । बनायु पु० वन-आयुच् । प्रशस्तञोटकोद्भवदेशभेदे (चार) | वनायुज पुत्र वनायु जायते जन-ड | प्रशस्तघोटके i (यारवि) वनारिष्टा स्त्री वनश्य न रिष्ट यसाः । वनहरिद्रायाम् । वनालिका खो० नाति भूषयति अल- एव ल । हस्तिगुण्डी लतायाम् । वनिता स्त्री० नक्त नि-इट | योषित, अनुरक्तायां खियाञ्च बनिन् पु बनस् त्रायताऽस्त्यस्य पनि । वानप्रस्थाश्रममुक्त वनौयक स्त्री बन-इन् । ग्रात्मनो वनि' याचनमिच्छति का चल । याचके | ५० यतोपः | घनीकोऽप्यत्र | ७
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy