________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[22]
Acharya Shri Kailassagarsuri Gyanmandir
वनलक्ष्मी स्त्री० वनस्य लक्ष्मीरिव तदधिष्ठानत्वात् । कदल्याम्
वनवर्वर पु० वनोद्भवः वर्वर | कृष्णार्जके । ( नया ) वनवासिन् पु० वन' वासयति सुरभीकरोति यासि णिनि ।
मुष्कक
वृच्च े, वाराहीकन्द े, शाल्मलीकन्द, नीलमहिष्कन्द, ऋषभनाva | य वसति वस-गिनि । वनवासकर्तरि । नवोज पु० वीजो वीजपूरकः उत्तरपदलोपः ६० । यनवीजपूरे | वनहन्ता की स्त्री० वनस्य हन्ताको वातकी । दृहत्याम् | वनव्रीहि पु० वनस्य व्रीहिः । नीवारे (उड़िधान) |
1
शनशूकरौ स्वी॰ वनस्य शूकरीव रोमशत्वात् । कपिकच्छाम् । ६० । वनकरयोषिति | वनवरा हे पु० | [ कन् । तत्रैवार्थे वनशृङ्गाट पु० वनस्य टङ्गाट इब कण्टकादृतः । गोक्षुरे । खार्थे वनशोभन न० वन जल शोभयति शुभ-चि
। पद्मे ।
वनसङ्कट पु० सम् +कट यच् ६त० ! मसूरे । [ वनकार्पास्याम् । वनसरोजिनी स्त्री० यनस्य मरोजिनी पद्मिनीव शोभाकरत्वात् । वनस्पति पु० वनस्य पतिः गि० सुट । पुष्पं विना जायमानफले
त्यादौ वृते ।
For Private And Personal Use Only
N
ग्रव
[ तलैव
खार्थे कन
वनहास पु० वनस्य व्हास दूध प्रकाशकत्वात् । काश बनाखाक पु० अव +नख - उञ् श्रवालोपः । मुहे । वनामल पु [० वनस्यामल इव । करमद्दे ।
वनाम्म्र पु० वनस्थ ग्राम्ब इव । कोशाम्र ।
बनायु पु० वन-आयुच् । प्रशस्तञोटकोद्भवदेशभेदे (चार) | वनायुज पुत्र वनायु जायते जन-ड | प्रशस्तघोटके i (यारवि) वनारिष्टा स्त्री वनश्य न रिष्ट यसाः । वनहरिद्रायाम् । वनालिका खो० नाति भूषयति अल- एव ल । हस्तिगुण्डी लतायाम् । वनिता स्त्री० नक्त नि-इट | योषित, अनुरक्तायां खियाञ्च बनिन् पु बनस् त्रायताऽस्त्यस्य पनि । वानप्रस्थाश्रममुक्त वनौयक स्त्री बन-इन् । ग्रात्मनो वनि' याचनमिच्छति का चल । याचके | ५० यतोपः | घनीकोऽप्यत्र |
७