________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८८.]
वनकदली स्वी० ७त | काश्कदल्याम् । वनकन्द पु. वनजातः कन्दः । अरण्यजाते शरण । वनकासी स्त्री० यनोड्या कार्यासी । (वनकापास) क्षु पभेदे वन कोलि पु० वनोद्भवः कोलि: । (वनकुल) ले । वनचन्दन न० वनस्थ चन्ट्नम् । कामचन्दने । वनचन्द्रिका स्त्री० बने चन्द्रि केव प्रकाशकत्वात् शुभत्वाच्च । मल्लिकायाम् । वनचम्मक पु. ७त० (यनचांपा) चम्पकाभेदे । वनज नबने कले अरग या जायते जन-ड। पझे । सुस्तकभेदे, वन
न्यूरगणे च पु० । अश्वगन्धायां, गन्धपत्चायां वनकारियां, मुह
पगंधा न स्त्री० । वनजातमाले नि । वनतित पु० यनेषु वनजातेषु मध्ये तिक्तः । हरीतक्याम्, पाठायां
(आकनादि) च रुवी । स्वार्थे कन् तलब । वनदीप पु० वनस्य दीप एव । वनचम्मके । वनपत्रव पु० वनमिव निड़िः पल्लयोऽस्य । शोभाञ्जने । वनपुष्पा लो० वनमित्र सहर पुष्मं यस्याः । शतपुष्मायाम् | वनपरक पु० पूरकः वीजपूरकः पूर्वपदलोपः वनोद्भवः पूरकः । वनपीजरे।
[नि । त्वचे न० । वनप्रिय पु० वन वनस्थ प्रीणाति प्री-क | बोकिले, अरण्यप्रियमावे वनज पु० वन भुतो मुज-किप । कघभे, तन्नामौषधे च | वनमक्षिका स्त्री० वनोगमा बक्षिका । दंगे, वीटभेदे (डांश) वनमलो ली. यगोगा मल्ली। अरण्यमक्षिकायाम् । वनमाला की० 'याजानुलस्विनी माला सर्व कुसुमोठवला मध्ये
स्थ लादम्बाछा वनमालेति कीर्शिते'त्यु झायां मालायाम[म्ही डीम् । वनमालिन् पु० वनमालाऽस्तस्य इनि । श्रीकृष्ण , वाराहील तायां वनभुग पु० बनोडवः सुरः। मुगभेदे ( सुगानि , मुगपर्णधा स्वी० गौरा की।
। कटटङ्गयाम् । वनमूई जा रही० दनस्य मूईज टङ्ग मिया सायरताः अद काकड़ाब्रिा ) वन मी दा रखी वनोद्भवा मोचा। काउदल्याम् ।
For Private And Personal Use Only