SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीपूर्वाग्रा व्याख्या - गीतरतिना उपलक्षितः सहितो गीतयशाः, मीतरतिः गीवंयशधि एतौ हामि यक्षौ दक्षिणोत्तरदिग्भाविव्यन्तरेन्द्रौ स्तः । गीतरतिगीतयशाः शिवं उपद्रवाऽभावं दिशतु । किंविशिष्ट गीतयशाः ? 'जिणसमयसिद्धसम्मग्गविहियभव्वाण जणि असाहज्जो' जिनसमये अर्हतां आमने सिद्धो निश्चितो यः सन्मार्गस्तत्र विहितास्तदाराधनसावधान ये भव्यास्तेषां जनितं तीर्थयात्राद्विपुण्योत्सवेषु संपादितं साहाय्यं येन सः तथा जि० । पुनः किंविशिष्टो गीतयशाः । सत्परिवारो द्वादशविधगन्धर्वनिकाय सत्परिवार सहितः ॥ १६॥ पुनराह - गिह-गुत्त-वित्त- - जल-थल -वण- पव्वयवासि - देव-देवीओ । जिणसासाट्ठियाणं, दुहाणि सव्वाणि निहणंतु ॥ १७ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्याः-‘गिह' इत्युक्तिः– गृह १ गोत्र २ क्षेत्र ३ जल ४ स्थल ५ वन ६ पर्वत ७ वासिनो देषाः देव्यश्च कृतद्वन्द्वसमासः । जिनशासनस्थितानां प्राणिनां सर्वाणि दुःखानि निम्नन्तु । तत्र गृहदेवो गृहदेवी, गोत्र - देवो गोत्रदेवी, क्षेत्र देवः क्षेत्रदेवी, जलदेवो जलदेवी, स्थलदेवः स्थलदेवी, वनदेवो वनदेवी, पर्वतदेवः पर्वतदेवी इत्येवं तद्वासस्थानविशेषात्तत्तन्नामविशेषभाजो अमूः देवदेव्यः ॥ १७॥ अथ गाथाद्वयेन दिग्पालादिस्मरणं कुर्वन्नाह दस दिसिपाला सखित्तपालय नवग्गहा सनखत्ता । जोइणि- राहुग्गह- कालपास- -कुलियद्ध - पहरेहिं ॥ १८ ॥ सह कालकं एहिं सविट्ठवच्छेहिं कालवेलाहिं । सव्वे सव्र्वत्थमुहं दिसंतु सब्बस्स तित्थस्स ॥ १९ ॥ अथ भवनपत्यादिदेवान् स्मरन्नाह व्याख्या-दश दिक्पालाः-इन्द्र १ - अनि २ यम ३ नैर्ऋत ४ वरुण ५ वायु ६ कुबेर ७ - ईशान ८ नाग ९ ब्रह्म १० नामानः । किंविशिष्टा एते ? सक्षेत्रपालाः क्षेत्रपालसहिताः । पुनर्नवग्रहाः - आदित्य १ सोम २ मंगल ३ बुध ४ बृहस्पति ५ शुक्र ६ शनैश्वर ७ राहु ८ केतु ९ नामानः । किंविशिष्टा ग्रहाः ? 'सनक्षत्राः' - सहाष्टाविंशतिनक्षत्रैर्वर्तन्ते ये ते सनक्षत्राः २८ । नक्षत्राणि तु एतानि - अश्विनी १ भरणी २ कृत्तिका ३ रोहिणी ४ मृगशिर ५ आर्द्रा ६ पुनर्वसु ७ पुण्य ८ अश्लेषा ९ मघा १० पूर्वाफाल्गुनी ११ उत्तराफाल्गुनी १२ हस्त १३ चित्रा २४ स्वाति १५ विशाखा १६ अनुराधा १७ ज्येष्ठा १८ मूल १९ पूर्वाषाढा २० उत्तराषाढा २१ अभिजित् २२ श्रवण २४ धनिष्ठा २४ शतभिषक् २५ पूर्वभाद्रपद उत्तरभाद्रपद २७ रेवती २८ नामानि । पुनः ते कैः सह ? इत्याह- योगिनी १ राहुग्रह २ कालपाश ३ कुलिक ४ अर्धप्रहरेः ५ ज्योतिःशास्त्रप्रसिद्धैः सहेति शेषः । पुनः कैः समं ? इत्याह- कालकण्टकैः ज्योतिः - शास्त्रप्रसिद्धैः सह समं । किंविशिष्टैः कालकण्टकैः ? सह विष्टि १ वत्साभ्यां २ वर्तन्ते ये ते सविष्टिवत्साः तैः सुविष्टिवत्सैः । तत्र विष्टिः भद्रा, वत्सो ज्योतिष्कप्रसिद्धः । पुनः कालवेलाभिः समं । अत्रदं रहस्यं - एते सर्वेऽपि दिक्पालाद्याः कालवेलापर्यंताः सर्वार्थसुखं प्रयच्छन्तु इत्यर्थः ॥ १९ ॥ भवणवद् वाणनंतर जोइस प्रेमाफिया म जे देना । धरणिंसकसहि, वलंतु दुरिआएं तित्थस्स ||२०|| For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy