SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ श्रीसामाचारी समाश्रितं - श्रीसप्तपदी शास्त्रम् • ( वृत्ति : - मुखयस्त्रिकाप्रत्युपेक्षणाद्यां चेष्टां 'तत्र' चेष्टायां येsतिचाराः कण्टकमार्गोपमयोपयुक्तस्यापि जाता धारयन्ति ala नवरं चेतसीति गाथार्थः ॥ ५१ ॥ किंविशिष्टाः सन्त इत्याह- ) गाथा - संवेग समावण्णा विसुद्ध चित्ता चरित्तपरिणामा । चारित्तसोहणट्टा पच्छावि कुणति ते एअं ||४५२ || ( वृत्ति: - 'संवेगसमापन्ना' मोक्षसुखाभिलाषमेवानुगताः 'विशुद्ध चित्ता' रागादिरहितचित्ताः 'चारित्रपरिणामादिति चारित्रपरिणामात् कारणात् 'चारित्रशोधनार्थ' चारित्रनिर्मलीकरणाय 'पश्चात्तु' दोषचित्तधारणानन्तरं कुर्वन्ति 'ते' साधवः एतद् वक्ष्यमाणमिति गाथार्थः ॥ ५२ ॥ ) गाथा-नमुकार चउबीसग कितिकम्माऽऽलोअणं पडिकमणं । किकम्म दुरालोइअ दुपडिक्कते य उसगा ||४५३ || ( अगाहा ) w ( वृत्ति: - नमस्कारग्रहणात् 'नमोऽरहंताणं'ति भणति, चतुर्विशतिग्रहणाल्लोकस्योद्योतकरं पठन्ति कृतिकर्मग्रहणाद्वन्दनं कुर्वन्ति, आलोचनग्रहणादालोचयन्ति, प्रतिक्रमणग्रहणात्प्रतिक्रामन्ति, तदनुकृतिकर्म कुर्वन्ति, दुरालोचितदुष्प्रतिक्रान्तविषयं कायोत्सर्गे च कुर्वन्ति, सूचा गाथा समासार्थः ||२३|| व्यासार्थ स्वाह - ) गाथा - उस्सग्गसमत्तीए नवकारेणमह ते उ पारिति । चवीसति दंडे पच्छा कड़दंति उवउत्ता ||४५४ || ( वृत्तिः -- अधिकृतोत्सर्गसमाप्तौ सत्यां 'नमस्कारेण ' 'नमोऽरहंताण' मिस्येतावता 'अर्थ' अनन्तरं 'ते' साधवः For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy