SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ४७ पारयन्ति, चतुर्विशतिरिति दण्डं पश्चात् पठन्स्युपयुक्ताः सन्त इति गाथार्थः ॥५४॥) गाथा-संडंसं पडिलेहिअ उवविसि तो णवरं मुहपोत्ति । पडिलेहिउँ पम जिय कार्य सम्वेऽवि उवउत्ता ॥४५५॥ (वृत्तिः - संदंशं प्रत्युपेक्ष्य प्रमृज्योपविश्य ततस्तु नवरं 'मुहपोत्ति' मुखयस्त्रिका प्रत्युपेक्ष्य प्रमृज्य च कार्य सर्वेऽप्युपयुक्ताः सन्त इति गाथार्थ: ॥५५॥ ) ततः किमित्याहगाथा-किइकम्मं वंदणगं परेण विणएण तो पति । सवप्पगारसुद्धं जह भणिों वीअरागेहिं ।।४५६॥ (त्तिः-कृतिकर्म वन्दनं परेण विनयेन 'ततः तदनन्तरं प्रयुञ्जते, कथमित्याह-सर्वप्रकारशुद्धं उपाधिशुद्धमित्यर्थः, यथा भणितं 'वीतरागैः' अर्हद्भिरिति गाथार्थः ॥५६।। प्रसङ्गतो बन्दनस्थानान्याह-) गाथा-आलोयण वागरणस्स पुच्छणे पूअणमि सज्झाए । अवराहे अ गुरूणं विणओमूलं च वंदणयं ॥४५७।। (वृत्ति:-आलोचनायां तथा व्याकरणस्य प्रश्ने तथा पूजायां तथा स्थाध्याये तथाऽपराधे च क्वचिद्गुरोपिनयमूलं तु धन्दनमिति गाथार्थः ।। ५७ ॥) गाथा-वंदित्त तो पच्छा अद्धावणया जहकमेण तु । उभयकरधरियलिंगा ते आलोअंति उवउत्ता ॥४५८॥ (वृत्तिः-धन्दित्वा ततः पश्चादधिनताः सन्तो यथाक्रमेणव उभयकरधृतलिङ्गा इति, लिङ्ग-रजोहरणं, 'ते' साधवः आलोचयन्ति उपयुक्ता इति गाथार्थः ।।५८॥ किं तदित्याह-) गाथा-परिचिंतिएऽइआरे मुहमेऽवि भवण्णवाउ उबिग्गा । अह अप्पसुद्धि हेउं विसुद्धभावा जो भणियं ॥४५९।। For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy