SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ४५ गाथा-एत्थ उ कयसामइया पुव्वं गुरुणो अ तयवसाणंमि । अइआरं चिंतंती तेणेव समं भणंत्तऽण्णे ॥४८॥ पूर्वाचार्यैः कुत्रापि कायोत्सर्गाधिकारेपि वंदनमुक्तं वर्तते तदत्र नास्ति तेन वंदनकायमत्र प्रमाणिकृतं ॥ आ कांबीमा छे. (वृत्तिः--'अत्र पुनः' आवश्यकाधिकारे अयं विधिः, यदुत-कृतसामायिकाः पूर्व-कायोत्सर्गाषस्थानकाले, गुरोश्च 'तदवसाने' सामायिकोचारणावसाने, अतिचारं चिन्तयन्ति देवसिकं तेनैव गुरुणा सम-साई, सामायिकमपि उच्चारयन्तीति भणग्ति अन्ये आचार्यदेशीया इति गाथार्थः ॥१८॥ ते चैवं भणन्तीत्याह-) गाथा-आयरिओ सामाइयं कहा जाए तहटिया तेऽचि । ताहे अणुपेहंती गुरुणा सह पच्छा देवसि ॥४४९॥ (वृत्तिः--आचार्यः सामायिकमाकर्षति-पठति उच्चारय. तीत्यर्थः यदा 'तथास्थिताः' कायोत्सर्गस्थिता एष तेऽपि साधवः तदा 'अनुप्रेक्षन्ते' चिन्तयन्ति सामायिकमेव गुरुणा सह, पश्चाद्देवसिक चिन्तयन्तीति गाथार्थः ॥४९॥) गाथा-जा देवसिझं दुगुणं चिंतेइ गुरू अहिंडिओ चिहूँ । बहुवावारा इअरे एगगुणं ताव चिंतिति ॥३५०॥ ___ दृष्टिप्रतिलेखना प्रति लेखना उच्यते अपरं भूप्रमार्जना इति वंदनके वारद्वयं सा कर्तव्या कायप्रमार्जनावत् । आ कांबीमांछे. (वृत्तिः-यावद् देवसिकी द्विगुणां चिन्तयति गुरुरहिण्डित इतिकृत्वा चेष्टां, बहुव्यापारा 'इतरे' सामान्यसाधयः एकगुणां ताच्चिन्तयन्तीति गाथार्थः ॥५०॥ गाथा-मुहणंतगपडिलेहणमाईअं तत्थ जे अईआरा । कंटकवग्गुवमाए धरंति ते णवरि चित्तंमि ॥४५१।। For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy