SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शास्त्रम् . श्रीऔपपातिकोपांगे स्थानांगे विवाहप्रज्ञप्त्यंगे च"सत्तविहे विणए पं० २०-णाणविणए दंसणविणए चरित्तविणए मणविणए क्यविणए कायविणए लोगोश्यारविणए "तत्रापि"से कि तं वयविणए वयविणए दुविहे पं० तं० पसथ्थवयविणए अपमथ्थवयविणए, से कितं अपसध्यवयविणए जेय वए सावज्जे स किरिए ककसे कडुए निठुरे फरसे अण्हयकरे छेदकरे भेदकरे परितावणकरे उद्दवणकरे ओवघाइए तहप्पगारं वयं धारेज्झा से तं अपसथ्थवयविणए, से किं तं पसथ्थवयविणए एवं चेव पसथ्यं णेयव्यं से । पसथ्थक्यविणए।" श्रीआचारांगे-प्रथमाध्ययन-सनपरिज्ञायाः प्रथमोद्देशके "तत्थ खलु भगवता परिणा पवेइआ इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाई-मरणमोयणाए दुक्खपडिघायहेउं एयावंति सव्वावंति लोगसि कम्मसमारंभा परिजाणियव्या भवति जस्सेते लोगंसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे तिबेमि ॥ (वृत्तिलेश:-'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्त्रभाषतया मनोशवाय व्यापार रूपे 'भगवता' वोर-बर्द्धमान -स्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, पतञ्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति, सा च विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिक्षा च, तत्र परिक्षया सावध व्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिक्षया च सावधयोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति । For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy