SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १०९ · तत्र जीवितमिति - जीवन्त्यनेनायुः कर्मणेति जीवितं प्राणधारणम्, तच्च प्रतिप्राणि स्वसंविदितमिति कृत्वा प्रत्यक्षानाचिनेदमनिर्दिशति च शब्दा वक्ष्यमाणजात्यादिसमुश्चयार्थः एवकारोऽवधारणे, अस्यैष जीवितस्यार्थे परिफल्गुसारस्य डिल्लताविलसित-चञ्चलस्य बहुपायस्य दीर्घसुखार्थ क्रियासु प्रवर्त्तते तथाहि जीषिष्याम्यहमरोगः, सुखेन भोगान् भोक्ष्ये, ततो व्याध्यपनयनार्थ स्नेहापान लागकपिशितभक्षणादिषु क्रियासु प्रवर्त्तते तथाऽल्पस्य सुखस्य कृते अभिमानग्रहाकुलितचेता बहारम्भपरिग्रहादू बहुशुभं कर्मादत्ते, उक्तं च - " द्वे वाससी प्रवरयोविदपायशुद्धा, शय्याssसनं करिवरस्तुरगो रथो वा । काले भिषग् नियमिताशन पानमात्रा, राज्ञः पराक्य मिश्र (पराको रोगः ) सर्वमवेहि शेषम् ॥ १ ॥ पुष्ट्यर्थमन्नमि यत् प्रणिधिप्रयोगः, संत्रासदोषको नृपतिस्तु भुके । यद् निर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न पार्थिवान्नम् || २ || भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदाङ्कुरितेक्षणासु । विश्वम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरतु सौख्यम् १ ||३||" तदेषमन बबुद्ध तरुण किशलय पलाशचश्चलजीवितरतयः कर्माश्रयेषु जीवितोपमर्दादिरूपेषु प्रवर्तन्ते, तथाstre जीवितस्य परिबन्दनमानन पूजनायें हिंसादिषु प्रवर्तन्ते, तत्र' परिषन्दनं संस्तषः प्रशंसा तदर्थमाचेष्टते, तथाहिअहं मयूरादिपिशिताशनाद्वली तेजसा देदीप्यमानो देवकुमार इष लोकानां प्रशंसास्पदं भविष्यामीति, 'माननम्' अभ्यु स्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थं वा चेष्टमानः कर्माचि नोति तथा पूजनं पूजा- द्रविणवत्रान्नपान सत्कारप्रणाम से वाविशेषरूपं तदर्थं च प्रवर्तमानः क्रियासु कर्माश्रवैरात्मानं सम्भावयति, तथाहि--'वीरभोग्या वसुन्धरे' ति मत्वा परा , www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy