SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १०७ -- पाक्षिकसूत्रे - " से पाणाइवाए चडव्विहे पत्ते - दव्त्रओ वित्तओ कालओ भावओ दव्वओणं पाणाइवाए छसु जीवनिकासु खित्तओणं पाणाइवाए सव्वलोए कालओणं पाणाइवाए दियावा ओवा भावओणं पाणाइवाए रागेणवा दोसेणवा ॥" इतिवचनात् । श्रीउत्तराध्ययने अध्ययन ८ - “ जग निस्सिएहि भूपहिं, तसनामेहिं थावरेहिं च । नो तेसिमारभे दंड, मणसा वयसा कायसा चैव ॥ १ ॥ " ( व्याख्या - जगत्-लोकस्तस्मिन् निश्रितानि-आश्रितानि नगन्निश्रितानि तेषु 'भूतेषु' जन्तुषु 'तसनामेति प्रसनामकम्र्मोदयत्सु वोन्द्रियादिषु 'स्थावरेषु' तन्नामकम्मदियषर्निषु पृथिव्यादिषु वः समुच्चये, 'नो' नैष 'तेसिति तेषु रक्षणीयत्वेन प्रतीतेषु 'आरभेत' कुर्यात् दण्डनं दण्डः स चेहातिपातात्मकस्तं, 'मणसा वयसा कायसा चैव'त्ति आर्षित्वात् मनसा वचसा कायेन, चशब्दः शेषभङ्गोपलक्षकः, ततश्चयथा मनसा वचसा कायेन च दण्डं नारभते तथा नाऽऽरम्भयेत् न चारभमाणानप्यन्याननुमन्येत 'पत्र' अत्रधारणे भिन्नक्रमश्च ) तथा श्री उत्तराध्ययने २४ अध्ययने- " संरंभ - समारंभे, आरंभंमि तवय । वयं पवत्तमाणं तु, मियत्तेज्ज जयं जइ ॥ १ ॥ " ( बृहत्वृत्तिः -- तथा वाचिकः संरम्भः- परव्यापादनक्षमक्षुद्रश्रियादिपरावर्त्तनासङ्कल्पसूचको ध्वनिरेधोपचारात्सङ्कल्पशब्दवाच्यः सन् समारम्भः - पर परितापकरमन्त्रादि परावर्त्तनम् 'आरम्भ:' तथाविधसंक्लेशतः प्राणिनां प्राणव्यपरोपणक्षममन्त्रादिजपनमिति ) For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy