SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम्. - पूर्ववत् , प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आडाभिमुख्ये ख्या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति, अथवा-प्रत्याचक्षे-संवृतान्मा साम्प्रतमना. गतप्रतिषेधस्य आदरेणाभिधानं करोमीत्यर्थः, ' से सुहमं वे' त्यादि, सेशब्दो मागधदेशीप्रसिद्धः अथ शब्दार्थः, स चोपन्यासे, तथथा-'शुभमं वा वारं या असं वा स्थावरं वा' अन्न सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात, तदेतविशेषतोऽभिधित्सु. राह-'बादरोऽपि' स्थूरः, स चकैको द्विधा प्रसः स्थावरश्च, सुक्ष्म-प्रस: कुन्थ्वादिः स्थावरो बनस्पत्यादिः, बादरखसो गवादिः स्थायरः पृथिव्यादिः, पतान् , 'णेध सयं पाणे अहवाएजत्ति नैव स्वयं प्राणिनः अतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यात्रजीवमित्यादि पूर्ववत् । ) । एवमाचारांगेपि । पुनः श्रीदशवकालिकेऽष्टमाध्ययने"पुढविदगअगणिमारुअ,-तणरुक्खस्स बीयगा। तसा अपाणा जीवत्ति, इइ वुत्तं महेसिणा ॥२॥ तेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ । मणसा कायवकेणं, एवं हवइ संजए ॥३॥" (वृत्तिः-'पुढवित्ति सूत्रं, पृथिव्युदकानिघायषस्तृणवृक्षसवीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत् , प्रसाश्च प्राणिनो हीन्द्रियादयो जोषा इत्युक्तं 'महर्षिणा' वर्धमानेन गौतमेन घेति सूत्रार्थः ॥२॥ यतश्चैवमतः 'तेसिं ति सूत्रं अस्य व्याख्या'तेषां' पृथिव्यादीनाम 'अक्षणयोगेन' अहिंसाव्यापारेण नित्यं 'भवितव्य' स्यात् भिक्षुणा मनसा कायेन वाक्येन पभिः करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्यथेति सूत्रार्थः ॥३॥)| For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy