SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः मिव जातरूपो जातं संपनं रूपं स्वरूपं रागादिकुद्रव्यविरहाद्यस्य स तथा, अपगतदोषलदाणकुद्रव्य त्वेनोत्पन्नस्वस्वभाव इत्यर्थः, वसुंधरेव पृथ्वीवत्सर्वाननुकुलेतरान् शीतोष्णादीन् विषहते यः स तथा, | सुहुतहुताशन श्व तेजसा ज्वलन्, सुष्टु हुतं दिप्तं घृतादि यत्रासौ सुहुतो घृतादितर्पितः, स चा. १८४ सौ हुताशनश्च वह्निश्व, तहत्तेजसा ज्ञानरूपेण तपस्तेजसा वा ज्वलन दीप्यमानः. अत्र च '३. मेसि पयाणिंदाणिं संगहणिगाहान ' इति वाक्यपूर्विके । गाथे क्वचिदाद” दृश्येते____ कंसे संखे जीवेग-गणेवान य सायरसलिले य । पुख्खरपत्ते कुम्मे । विहगे खग्गे य नारुंडे ॥ १ ॥ कुंजरवसने सीहे । नगरायाचेव सागरमशोए ॥ चंदे सूरे कणगे। वसुंधरा चेव सुहु. यहूयवहे ॥२॥ नविणं' इत्यादि, नास्त्ययं पदो यत तस्य भगवतः कुत्रचिदपि प्रतिबंधो न वति. क्षेत्रं धान्यजन्ममिः, खलं धान्यमेलनादिस्थंडिलं, नन्न आकाश, समयः सर्वनिकृष्टः कालः, नत्पलपत्रशतव्यतिमेदजरपट्टशाटिकापाटनादिदृष्टांतसाध्यः, तत्र श्रावलिकायामसंख्यातसमयरूपायां 'याणापााए' च्वासनिःश्वासकाले, स्तोके सप्तनवासमाने, दाणे बहुतरोन्वासरूपे, लवे सप्तस्तोकमाने, मुहूर्ते लवसप्तसप्ततिमाने, अहोरात्रे त्रिंशन्मुहूर्तमाने, पदादयः प्राग्व्याख्याताः, दी। For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy