SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह- र्घकालसंयोगे युगपूर्वादी, नये इहलोकादिनेदात सप्तविधे, हासे हास्ये हर्षे अनभिव्यक्तमायालो| भस्वप्नावेऽभिष्वंगमात्र प्रेमणि, द्वेषेऽनन्निव्यक्तकोधमानस्वरूपे अप्रीतिमात्रे. अथवा रागः सुखानिज्ञस्य सुखानुस्मृतिपूर्वः, सुखे तत्साधनेऽप्यभिमते विषये गर्वस्तस्मिन्, द्वेषो १०५ | खानिकस्य छःखानस्मृतिपर्वो फ्रःखे तत्साधने वाऽप्रीतिस्तस्मिन, कलहेऽसत्यवचनराठ्यादौ. अ न्याख्याने सदोषाविष्करणे, पैशून्ये प्रबन्नमसदोषाविष्करणे, परपरिवादे विप्रकीर्णपरदोषवचने, अ. रतिस्त्यां अरतिर्मोहनीयोदयाञ्चित्तोहेगफलाऽरतिः, रतिर्मोहनीयोदयाचित्ताभिरती रतिः, अरतिश्च र तिश्चेति समाहारस्तस्मिन, मायामोषे वा वेषांतरनाषांतरकरणेन, परवंचनं माया, मायया सह मृषा मायामृषं, मायया वा मोषः परेषां मायामोषस्तस्मिन्. मिथ्यादर्शनशव्ये मिथ्यादर्शनं मिथ्यात्वं श. व्यमिवानेकदुःखहेतुत्वात् मिथ्यादर्शनशव्यं तस्मिन्. एवममुना प्रकारेण तस्य नगवतो न भवति प्रतिबंध इति प्रकृतं. “सेणं भगवं' इत्यादि, वर्षासु प्रावृषि वासो वर्षावासस्तबर्जमष्टमासान् ग्रैष्महैमंतिकान ग्रीष्महेमंतसत्कान्, ग्रामे एकरात्रिकः, एकराशे वासमानतयास्ति यस्य स तथा, एवं नगरे पंचरात्रिकः. वासींचंदनयोः प्रतीतयोरथवा वासीचंदने श्व वासीचंदने अपकारकोपकारके, त For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy