SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः दिनिश्रारहितत्वात्. वायुविाप्रतिवछः क्षेत्रादौ प्रतिबंधानावेनौचित्येन सततविहारित्वात्. 'गामे व्या० एगराश्यं ' इत्यादिवत्रनात्. शारदसलिलमिव विशुहृदयः काबुष्यानावात् , पुष्करं पद्मं तस्य पत्रमिव निरुपलेपं, पंकज लकल्पस्वजनविषयस्नेहरहितत्वात् , कूर्म व कबप श्व गुप्तेंद्रियः, स हि कदाचिद् ग्रीवापादचतुष्टयलदाणांगपंचकेन गुप्तो भवति, एवं नगवानपींद्रियपंचकेनेति. खको गंडकस्तस्य विषाणं शृंगं तदेकमेव नवति तहदेको जातः, एकजूतो रागादिसहायवैकल्यात् , विहग व विषमुक्तो मुक्तपरिकरत्वादनियतवासाच, नारंमपदीवाप्रमत्तो निद्राद्यभावात, नारंमपक्षिणोः किलैकं शरीरं पृथग्नीवं त्रिपादं च भवति, तौ चात्यंतमप्रमत्ततयैव निर्वाहं लन्नत इति तपमा. कुंजर व शौंमीरः कर्मशत्रुसैन्यंप्रति शूरः, वृषन्न व जातस्थामा स्वीकृतमहाव्रतमारवहनंप्रति जातबलो निर्वाहकत्वात् , सिंह व उर्धर्षः परीषदादिमृगैरनभिन्नवनीयः, मेरुस्विानुकूलप्रतिकूलोपसर्गपवनैरविचलितसत्वः, सागर श्व गंभीरो हर्षशोकादिकारणसंपर्केऽप्यविकृतचित्तः, चंद्र श्व सोमलेश्योऽनुपतापहेतुमनःप| रिणामः, सूर श्व दीप्ततेजा द्रव्यतः शरीरदीप्त्या, नावतो झानेनापरेषां दोनकत्वाहा, जात्यकनक For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy