SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह ऽस्त्येष्विति जयिकेषु जयदायिषु सर्वशकुनेषु काकोलपोतक्यादिषु. तथा प्रदक्षिणश्वासावनुकूलश्च | प्रदक्षिणानुकूलस्तस्मिन, जगवतः प्रदक्षिणवाहित्वादनुकूले मिसर्पिणि मृत्त्वात् . चंडवातो हाच्चैः सर्पति, अतो भूमिसर्पिणीत्युक्तं. ताशि मारुते प्रवाते वातुमाराब्धे, निष्पन्नसर्वशस्या मेदिनी यत्र तादृशे काले तौ, प्रमुदिताः सुभिदासौस्थ्यादिना, प्रक्रीमिताश्व वसंतोत्सवादिना कीमितुमारब्धाः, ततो विशेषणकर्मधारये प्रमुदितप्रक्रीडितेषु जनपदेषु लोकेषु सत्सु, बहुत्र नचहाणेयादि' न दृश्यते. अरोगानाबाधा | माता अरोगमनावाधं दारकं प्रजाता सुषुवे. जनिः सोपसर्गत्वात् सकर्मकः. जं रयणि ' यस्यां रात्रौ नवयंतेहिं नवयमाणेहिं वा' अवपतद्भिवतद्भिः, “नप्पयंते. हिं नप्पयमाणेहिं वा ' नत्पतद्भिवं गतिः 'नप्पिंजलमाणन्यत्ति' नपिंजलो भृशमाकुलः स श्वावतरतीत्याचारे विपि शतरि च शत्रानश इति प्राकृतलदणेन माणादेशे नपिंजलमाणेति सिहं, तद्भूता, जूतशब्दस्योपमार्थत्वात् नपिंजलंतीव नपिंजलायमानेव, 'कहकहत्ति' अन्य क्तवर्णो नादस्तद् जूता हर्षाट्टहासादिना कहकहारवमयीव हुबा अभवत् सा रजनी. कचित् 'नप्पिं. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy