SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह जलमालाच्या' इति पाठः, तत नपिंजलानां भृशाकुलानां देवादीनां माला श्रेणिस्तां जूता प्रा. | व्या० सेति. कचिच 'नवयंतेहि य देवुङोए एगालोए लोए देवसन्निवाया नप्पिंजमाणन्या कहकह नूयायाविहोबा' इति दृष्टं, तत्र 'होबत्ति' प्रत्येक संबंधात् देवोद्योतोऽनवत् एकालोकश्च न्द्योताद्वैतभाक्, लोकश्चतुर्दशरज्ज्वात्मकः भुवनं वाभवत्. देवसन्निपाताश्चतुर्विधा देवनिकाया नपिंजलजूताः कहकहताश्चाप्यभवन्. 'हिरणवासमित्यादि ' हिरण्यं रूप्यं, वर्षमल्पतरं, वृष्टिस्तु मह. ती, माव्यं ग्रथितपुष्पाणि, गंधाः कोष्टपुटपाकाः, चूर्णी गंधद्रव्यसंबंधी, वर्णश्चंदनं, 'धन्नवासंवत्ति' पाठे धान्यवर्षाः. अवांतरे प्रियन्नासिताभिधा चेटी राजानं वर्धापयति. यथा पियच्याए पियं निवेश्मो पियं ने भवन ' इत्यादि कचिद् दृश्यते, तच्च बहुष्वादशेषु न दृष्टं, तस्या अपि वाचनाया नपरि कश्चियाचष्टे इति, तत्रापि किंचिदिवीयते. पियच्याए' प्रीत्यर्थ 'पियं निवेश्मो' प्रियं मिष्टं वस्तु पुत्रजन्मलदाणं निवेदयामः ‘पियं मे नवन' एतच्च प्रियनिवेदनं प्रियं नवविति. त स्या दानं 'मनडवङति ' मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तर्जनं. 'जहामालियं ' यथा धारितं, 'मलमलधारणे' ति, यथा परिहितमित्यर्थः. 'नमोयं' अ. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy