SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह- एव सुखया शुन्नया वा मनोऽनुकूलया विहारतम्या चंक्रमणासनादिभूम्या 'पसछेत्यादि ' प्रशस्त | व्या० दोहदा अनिंद्यमनोरथा, संपूर्णदोहदानिलाषपूरणात, संमानितदोहदा प्राप्तानिलषितस्य नोगात्, थविमानितदोहदाऽनवज्ञातदोहदा कणमपि नापूर्णमनोरथेत्यर्थः, अत एव व्यवबिन्नदोहदा बुटि| ताकांदा, दोहदव्यवच्छेदस्यैव प्रकर्षानिधानायाह-व्यपनीतदोहदा, सुखसुखेन गर्नानाबाधया 'पास' याश्रयति स्तंभादि, शेते निद्रया, तिष्टत्यूर्व, निषीदत्यासने उपविशति, स्ववर्तयति निद्रां विना शय्यायां विहरति कुट्टिमे. 'नचघाणेत्यादि ' ग्रहाणामुच्चस्थानान्येवं.. अजवृषमृगांगनाकार्कमीनवाणिजांशकेऽश्विनााचाः, दशशिख्यष्टाविंशतितिथींद्रियविघनवंशे विति. सर्वग्रहाणामुच्चत्वमंशकाद्यपेदय घटनीयं. प्रथमे चंद्रयोगे प्रथमशब्दस्य प्रधानार्थत्वात् , चंद्रयोग चंद्रबलेऽर्थान्नृपादीनां, अथवा तदानीं सूर्यस्य मेषस्थितत्वाद्भगवतश्च मध्यरात्रे जन्मन्नावात्तदा च मकरखमस्य सनवात् , प्रथमायां वांद्यां होरायां समराशौ चंडतीदणांशोरिति वचनात, अन्यथा वा सुधिया टोपदेशाज्ञावनीयं. तथा सौम्यासु रजोवृष्ट्याद्यभावात् , शांतासु वितिमिरासु नगवऊन्म| काले सार्वत्रिकोद्योतसनावाचंद्रज्योत्स्नया ध्वस्तध्वांतासु, विशुघासूल्कापाताद्यभावानिर्मलासु, ज्यो. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy