SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० संदेह - मंथरगतिं वदनस्य मुखकुदरस्य श्रिये शोनार्थ पह्नव श्व रक्तत्वमृहुत्वान्यां वदनश्री पल्लव एवंविधा प्राप्ता प्रसारिता चार्वी जिह्वा यस्य स तथा तं नच ' निल्ला लियग्गजीह ' मित्यनेन पौनरुक्त्यं, विशेषणांत रोपादानात्, कचित् ' वयणसिरिपलंबपत्तचारुजीदमिति दृश्यते, तत्र चेचं गमनिका, वदनस्य श्रीः शोना यया सा तथाविधा प्रलंबा लंबमाना पत्रचार्वी पववतलिना जिह्वा यस्य स तथा तं ॥ ३ ॥ ४१ ततः पुनः पूर्णचंद्रवदना त्रिशला हिमवचैलशिखरे पद्महृदांतः कमलवासिनीं दिग्गजेंद्रोरुपीवरकरानिषिच्यमानां भगवतीं श्रीदेवीं पश्यति, कीदृशीमुच्चमागतं प्राप्तं, अथवा उच्च उन्नतोऽगः पर्वतो हिमावांस्तत्र जातमुच्चागजं यत्स्थानं कमलं तत्र लष्टं यथा जवत्येवं संस्थितां, तथा प्रशस्तरूपां सुप्रतिष्टौ समतलनिवेशौ कनकमयकूर्मस्योन्नतत्वात्सदृशमुपमानं ययोस्तथाविधौ चरणौ यस्याः सा तथा तां, अत्युन्नतं पीनमंगुष्टाद्यंगं, तत्र रजिता मृगरमणादन्यवाप्यनुषंगलोपवादिमताश्रयणात् रंजिता व लाक्षारसेन, मांसला उन्नता मध्योन्नतास्तन वस्तलिनास्ताम्रा प्ररुणाः स्निग्धा नखा यस्याः सा तथा तां यथवा अत्युन्नतानपि निजरूपदपध्धुरानपि प्रीणयंतीत्युन्नतप्रीणा इति न दा For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy