SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह-| खानामेव विशेषणं कार्य, कमलस्य पलाशानि पत्राणि तहत्सुकुमारं करचरणं यस्याः सा चासौ | व्या० | कोमला वरांगलिश्च सा तथा तां, कुरुविंदावत ऋषणविशेषः, आवर्तविशेषो वा तदद्वृत्तौ वृत्तानु पूर्वे जंघे यस्याः सा तथा तां, निगूढजानुमिति, गजवरकरसदृशपीवरोरुमिति, चामीकरचितमेखला४२ युक्तकांतविस्तीर्णश्रोणिचक्रमिति, च स्पष्टं, जात्यांजनबमरजलदप्रकर श्व वर्णेन जात्यांजनबमरजलदप्रकरस्तथा नृता ऋज्वी सरला, समाविषमा, संहिता निरंतरा, तनुका सूक्ष्मा, श्रादेया सुनगा लटन्ना सुविलासा, सुकुमारेन्योप शिरीषपुष्पादिन्योऽपि मृद्दी सुकुमारमृद्दी, रमणीया मनोझा रोमराजी यस्याः सा तथा तां. नाभिमंडलेन संदरं विशालं प्रशस्तं सुलदाणत्वाघनं यस्याःसा तथा तां करतलेन मुष्टिना माश्यत्ति मेयं मानं वा प्रशस्तत्रिवलिकं शोभनवलित्रययुक्तं मध्यं यस्याः सा तथा तां, नानामणिकनकरत्नविमलमहातपनीयानरणभूषणविराजितांगोपांगां, तत्र मणयश्चंडकांताद्याः, रत्नानि वैर्यादीनि कनकं पीतवर्ण, तपनीयं तदेव रक्तं, तच्च जात्यत्वादिमलमहबब्दान्यां विशेषितं, तेषां यान्यानरणानि अंगपरिधेयानि, यानि च ऋषणान्युपांगपरिधेयानि, तैर्विरा जितानि यथासंख्यमंगोपांगानि, अंगानि शिरोहृदयादीनि, नपांगानि अंगुख्यादीनि यस्याः सा त For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy