SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- सुश्लिष्टा विशिष्टास्तीदणा या दंष्ट्रास्तानिर्विमंबितमलंकृतं मुखं यस्य स तथा, ततो विशेषणकर्मधाजा रयः, विमंबियं' विवृतमित्यन्ये, परिकर्मिताविव परिकर्मिती जात्यकमलकोमलौ प्रमाणेन मात्रया | शोनमानौ ' माश्यसोभंतत्ति ' पाठे तु माश्यत्ति' मानोपेतो मायान्वितौ वा क्रूरत्वात्, शोभ४० मानौ लष्टौ नष्टौ यस्य स तथा तं, रक्तोत्पलपत्रवन्मृ सुकुमालं ताक्षु, च निर्लालिता निष्कासि ताग्रजिह्वा यस्य स तथा तं, ताबुस्थाने ' तलत्ति' कचिद् दृश्यते, तत्र च रक्तोत्पलपत्रवन्मृदुतलं यस्या एवं विधा निर्लालिताग्रा लपलपायमाना जिह्वा यस्येति व्याख्येयं, मूषागतं यत्प्रवरकनकं त. दपि तापितमत एवावर्त्तमानं तवृत्ते विमलतडित्सदृशे नयने यस्य स तथा तं, आप वाविशेषण विशेष्ययोः पूर्वपरनिपातो नियमः, विशालौ पीवरौ वरौ कुरू यस्य स तथा, परिपूर्णोऽन्यूनो विम लस्कंधो यस्य स तथा, ततो विशेषणकर्मधारयः, मृदूनि सुकुमाराणि विशदानि धवलानि सूक्ष्माणि तनूनि लक्षणैः प्रशस्तानि प्रशस्तलदाणानि विस्तीर्णानि दीर्घाणि यानि केशराणि स्कंधरोमा. णि तेषामाटोपेनोततया शोभितं उच्छूितमुदग्रं सुनिर्मितं कुंम्लीकृतं सुजातं संपूर्णमास्फोटितमा | बोटितं लांगूलं पुनबटा येन स तथा, सोमं सौम्यं वा मनसाऽक्रूरं सोमाकारं हृद्याकृति लीलायंतं For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy