SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः नमानं चारु ककुदं स्कंधो यस्य तं, किल ककुदं स्वभावादेवोल्लसदस्ति, तत्रोत्प्रेदाते, नेदं स्वयमे वोल्लसत्यपितु सहजशोभासंन्नारेणैव प्रेर्यते नल्लासयति, तनुशुचिसुकुमाररोम्णां स्निग्धा अविर्यस्य व्या० तं, स्थिरमत एव सुबई मांसलमत एवोपचितं, लष्टं प्रधानं सुविभक्तं यथावत्संनिविष्टावयवं सुंदरम ३५ गं यस्य तं, घने निचिते वृत्ते वर्तुले वलिते लष्टादप्युत्कृष्टेऽतिश्रेष्टे शत यावत् , 'तुप्पग्गे' प्रदि ताग्रे तीदणे शृंगे यस्य तं, 'कचितुप्पपुष्फग्गतिकसिंगमिति ' पाठस्तत्र च तुप्पे प्रदिते पुष्पाग्रे पुष्पाकारं गोरोचनासद्भावसूचकं विंचुरूपं पुष्पं तदस्त्युपरिनागे ययोः श्रृंगयोरिति ज्ञेयं, दांत न जातं. शिवमपऽवनिवारणं समानास्तव्यप्रमाणा अत एव शोजमानाः शुधा निर्दोषाः श्वेता वा दंता यस्य तं, अमितगुणानां मंगलानां मुखमिव मुखं दारं, 'अमियगुणमंगलसहमिति ' पाठे तु अमितगुणमत एव मंगलसहं कल्याणकरणसमर्थ ॥२॥ सादवपतंतं अवतरतं ततो करेत्यादि पूर्ववत, रमणीयमत एव प्रेक्षणीयं दृष्टुं अर्ह, स्थिरौ दृढौ लष्टौ श्रेष्टौ 'लषी कांताविति | धातोः प्रयोगे लषितौ वा कांती प्रकोष्टौ कलाचिके यस्य स तथा, वृत्ताः वर्तुलाः पीवराः स्थूलाः । D ana FA na Gota fia G 1G तत प्राव: For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy