SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir ११ देह- ते ' इत्यपि क्वचिदादर्श दृष्टं, बहुश्रुता वा यथावहिदंति. त्रिनवतियुतवर्षनवशतपक्षे कियता काले | न पंचम्याश्चतुर्था पर्युषणाकल्पः प्रववृते. तेणनयनवसएहिं । समकंतेहिं वघ्माणानं ॥ प. जोसवणचनबी। कालयसरिहितो विया ॥ १॥ वीसेहिं दिणेहिं कप्पो । पंचगहाणीहिं कप्पठवणाय ॥ नवसयतेणनएहिं । वुबिना संघयाणाए ॥२॥ सालावाहणेण स्ना । संघाएसेण का. | रियं भयवं ॥ पज्जुसवणचनत्थी ॥ चनमासं चनदसिए ॥ ३ ॥ चनमासगपडिक्कमणं । पस्किय | दिवसंमि चनविदो संघो ॥ नवसयतेणनएहिं । थायरणं तं पमाणंति ॥ ४ ॥ इति तीर्थोजारादि षु भगनात. ॥ इति श्रीवर्धमानस्य चरित्रमभिहितं. ॥ सांप्रतं पार्श्वनाथस्य लेशतस्तदभिधीयते- तेणं कालेणं' इत्यादि, पुरुषादानीयः पुरुषा णां मध्ये आदानीयः, आदेयो ग्राह्यनामा पुरुषादानीय इति पूज्याः, पुरुषश्वासौ पुरुषाकारवर्तित | या वादानीयश्चादेयवाक्यतया पुरुषादानीयः पुरुषविशेषणं तु पुरुष एव प्रायस्तीर्थकर इति ख्या For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy