SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- झासनं, तत्र निषण नपविष्टः पंचपंचाशत्सु कल्याणविपाकाध्ययनेष्वेकं मरुदेवाध्ययनं ‘विनावे | माणे' इति नावयन् प्ररूपयन्. नववाससयाति ' श्रीवीरनिर्वृत्तेर्नवसु वर्षशतेष्वशीत्यधिकेषु व्य. तीतेषु श्वं वाचना जातेत्यर्थं व्याख्यायमाने न तथा विचारचातुरीचंचूनां चेतसि प्रीतिरस्य सूत्र ११७ स्य श्रीवर्धमाननिर्वाणानंतरं सप्तत्यधिकवर्षशतेनोत्पन्नेन श्रीभद्रबाहुस्वामिना प्रणीतत्वात. तस्मादियति काले गते श्यं वाचना पुस्तकेषु न्यस्तेति संन्नाव्यते, श्रीदेवगिणितमाश्रमणैर्हि श्रीवीरनिर्वाजान्नवसु वर्षशतेष्वशीत्युत्तरेष्वतीतेषु ग्रंथान व्यवबिद्यमानान् दृष्ट्वा सर्वग्रंथानामादिमे नंद्यध्ययने स्थविरावलीलदाएं नमस्कारं विधाय ग्रंथाः पुस्तकेषु लिखिता इत्यत एवान ग्रंथे वक्ष्यमाणस्थविरावलीप्रांते देवदिमाश्रमणस्य नमस्कारं वक्ष्यति. पूर्व तु गुरुशिष्याणां श्रुताध्ययनाध्यापनव्यवहारः पुस्तकनिरपेद एवासोत. केचित्विदमाहुः–यदियकालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानंदपुरे, संप्रति कालनगरमहास्थानाख्यया रूढे सनासमदमयं ग्रंथो वाचयितुमारध इति. 'समणस्स णं भगवन महावीरस्स जाव सवलपहीणस्स धुवसेणराश्णो पुत्तमरणे एगे वाससहस्से असीश्वासाहिए वीक | For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy