SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह पनार्थमिति वादिवेतालः. ' होनणं कुमारे पासे' इति, अस्मिन गर्नस्थे सति शयनतलस्थिता | जननी तमसि सर्पतं कृष्णसर्प पश्यतिस्मेति पार्श्वः. कचित् केवलोत्पत्तौ ' छठेणं नत्तेणं' इति इ. श्यते, कचिच्च अहमेणंति'. 'गणा' इति एकवाचनिका यतिसंघा गणाः, गणधरास्तन्ना| यकाः सूरयस्तेऽष्टौ, थावश्यके तु दशगणा दश गणधरा ति. तदिह स्थानांगे च दावल्पायुष्कवानोक्ताविति संन्नाव्यते. ऋजुमतिविपुलमतीनां विशेषः प्रागेवोक्तः. युगांतरभूमौ श्रीपार्श्वनाथादारभ्य चतुर्थ पुरुषयुगं यावसिधिगमः प्रवृत्तः, पर्यायांतकरभूमौ केवलोत्पादात् त्रिषु वर्षेषु सिधिगमनारंभः. ' वग्घारियपाणित्ति ' कायोत्सर्गस्थितत्वात्प्रलंबितभुजः, मोदगमने पूर्वाह्न एव कालः. 'पुवरत्तावरत्तकालसमयंति' इति पाठस्तु लेखकदोषान्मतोदाहा 'ज्वालसवाससयाति' श्री पार्श्वनाथनिर्वाणादनंतरं श्रीवीरमुक्तेः पंचाशदधिकेन वर्षशतदयेन जातत्वात्. अथ श्रीनेमिनाथचरित्र-' नख्खेवनत्ति ' प्रागुक्तालापकोचारणं चित्रानिलापतेत्यर्थः, 'उ. त्तीससागरोवमत्ति कचित् त्रयस्त्रिंशत्सागरोपमाणि दृश्यते — दविणसंहरणा' इति पितुर्वेश्मनि निः | For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy