SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह परियायंतकडभृमीयत्ति' पर्यायस्तिर्थकरस्य केवलित्वकालस्तमाश्रित्यांतकृद् मिर्या सा तथा | तत्र 'जावेत्यादि ' इह पंचमी द्वितीयार्थे दृष्टव्या, ततो यावत्तृतीयं, पुरुष एव युगं पुरषयुगं तृ. तीयं, प्रशिष्यं जंबूस्वामिनं यावदित्यर्थः, युगांतकृमिरिजीनस्यानवत्. वीरजिनादारव्य तत्तीर्य तृ. ११७ | तीयं पुरुषं यावत्साधवः सिघाः, श्रीवीरः सुधर्मस्वामी जंबूस्वामीति. ततः परं सिधिगमनव्यवच्छेदोऽ भूत इति हृदयं. 'चनवासपरियाएत्ति' चतुर्वर्षपर्याये केवलिपर्याये केवलिपर्यायापेदया नगवति जिने सति अंतमकाढुनवांतमकरोत्तत्तीर्थ साधुः, नाराकश्चिदपीति केवलोत्पत्तेश्चतुषु वर्षेषु सिछि गमनारंनः, तथा च वृक्षाः- वीरस्स सिधिगमणान तिन्नि पुरिसान जाव सिबत्ति, एस जुगंतक रजमी, तेणं परं नस्थि निवाणं, वीरजिणकेवलानं चनवरिसं न कोई सिर्वि संपत्तो केवलिजत्तो विजईपऊयंतकरचूमीसा ''छनमबपरियायं पानणित्ता' इति उमस्थपर्याय बनस्यत्वं प्राप्य पूर यित्वेत्यर्थः, 'देसूणाति ' पदाधिकषण्मासोनानि 'एगे अबीएत्ति' एकः कर्मसहायविरहात, अद्वितीय एकाकी, न पुनर्यथा ऋषनादयो दशसहस्रादिनिः साधुभिः सहिता मोदं जग्मुस्तथेति. 'पच्चुसत्ति' प्रत्यूषकाललदाणो यः समयोऽवसरस्तव 'संपलियंकनिसनेत्ति' संगतः पर्यकः प. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy