SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समुचयः । अप्रस्ताव इति ज्ञात्वा, चेत् पार्श्वे क्रियते नतिः । युगान्तं तत्र निरतः फलं किं दास्यते शिव : १ ॥१३९॥ यादृशो जायते देव - स्तादृशी धूपवेलिका । ईशस्य यादृशी मूर्तिः प्रणामस्तादृगेव हि ॥१४०॥ न शिवो बलवान् किन्तु तपो हि बलवत्तरम् । पश्यतां यद्वलादू गौर्या, शिवश्व के स्त्रकिङ्करः ॥ १४१ ॥ उक्तं च कुमारसम्भवे अद्यप्रभृत्यवनताङ्गि ! तवास्मि दासः, की तस्तपोभिरिति वादिनि चन्द्रमौलौ । पुनस्तत्रैव उक्तम् Acharya Shri Kailassagarsuri Gyanmandir अह्नाय सा नियमजं क्लममुत्ससर्ज, केशः फलेन हि पुनर्नवतां विधत्ते ॥१४२॥ सर्वेषामपि देवानां, कन्दर्पो बलवत्तरः । येन नाट्यं शिवो देवो, दग्धेनापि हि कारितः ॥ १४३ ॥ कुमारसम्भवे पशुपतिरपि तान्यहानि कृच्छ्रा-दगम यदद्वितासमागमोत्कः । कमपरमवश न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥ १४४ ॥ समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः, शतमगमहतूनां साग्रमेका निशेव । न च विषयसुखेषु च्छिन्नतृष्णो बभूव, ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ॥ १४५ ॥ वहिना क्षोभितः पश्चादपि वीर्यं मुमोच सः । तन्मुखे तेन च त्यक्तं, गङ्गायामसहिष्णुना स्नान्तीनां तत्र सरिति, प्रविष्टं कृत्तिकोदरे । षड्भिर्भागैः (र्मासैः) सुतो जातः, स षण्मुख इति स्मृतः ॥ १४७॥ For Private And Personal Use Only 13 ॥ १४६ ॥
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy