SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त्र-ब्राह्मणम्। ॥अथ प्रथमः प्रपाठक:श्री प्रथम-खण्डः । ओ। देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति मगाय । दिव्यो गन्धर्वः केतपः केतन्नः पुनातु वाचस्पतिर्वाचन्नः खदतु ॥१॥ काम वेद ते नाम मदो नामासि समानया हे 'देव' द्योतमान ! 'सवितः' ! जगत्-प्रसवितः ! त्वम् ‘यनं' इदं कम ‘प्रसुव' अनुजानीहि ; 'भगाय' कर्म-फलभाजनाय 'यज्ञपति' यजमानं माम "प्रसुव' अनुजानीहि, अनुष्ठित-कम्म-फल-भाजं मां कुरुतेति यावत्। किञ्च, 'दिव्यः' হে দ্যোতমান জগৎপ্রসবিতা দেবতা! তুমি এই কৰ্ম্ম অবগত হও এবং এই কর্মের ফলভাগী করণার্থ আমাকে १ -- परमधि-प्रजापति षिः । यजुः । सविता देवता। यावन्न भवति सष्यन्तरीपन्यासः, नादर्दष एक ऋषिरित्य व सर्वव। विनियोगस्त यविकारतचनानमागद वगन्न व्यः । मा.श्री. कैलाननागर सरि जान मंदिर श्री महावीर जैन आराधना केन्द्र, कोवा पा. क. For Private And Personal Use Only
SR No.020627
Book TitleSamvedasya Mantra Bramhnam
Original Sutra AuthorN/A
AuthorSatyabrata Samasrami
PublisherCalcutta
Publication Year1873
Total Pages145
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy