Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhanA na kandra mahAvIra kobA. // amarta tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (MANTRA BRAMHANAM OF THE SAMAVEDA WITH A COMMENTARY AND BENGALI TRANSLATION BY SATYA BRATA SAMASRAMI. sAmavedasya mantrabrAhmaNam / bhASyasahitam / vaGgAnuvAdayuktAJca / vi, e, upAdhidhAriNA ghojIvAnanda vidyAsAgara bhaTTAcAvya Na prkaashitm| 6ERS Calcutta. PRINTED AT THE DWEIPAYANA. PRESS. 1873. To be had from College of Calcutat. Pandit Jibananda Vidyasagara B. A. Sanskrit For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org paNDita kulatilaka- pUjyapAda zrImat tarkavAcaspati pAda-praNIta prakAzita pustakAnyetAni Acharya Shri Kailassagarsuri Gyanmandir 1 Azubodha vyAkaraNam 2 dhAturUpAdarzaH 3 zabdastoma- mahAnidhi [ saMskRta abhidhAna ] 10 4 siddhAntakaumudI - saralATIkAsahitA 11 5 siddAntavindasAra [vedAnta ] // 6 tulAdAnAdipati [ vaGgAkSarai: ] 7 gayA zrAcAdipaddhati zabdArtharatna 12 mudrArAkSasa nATaka - saTIka 13 ratnAvalI 14 mAlavikAgnimitra - saTIka 15 dhananjaya vijaya - saTIka 16 mahAvIracarita 17 sAGkhayatattvakaumudI - saTIka 18 vaiyAkaraNabhUSaNasAra 18 lIlAvatI 20 vaujagaNita 21 zizupAlabadha- saTIka 22 kirAtArjunIya - saTIka 23 kumArasambhava -- pUrvakhaNDa saTIka kumArasambhava uttarakhagaDa 25 aSTakam pANinIyam 24 26 vAcaspatyam [saMskRta- vRhadabhidhAna ] For Private And Personal Use Only ... ... 8 vAkyamaJjarI [baGgAcaraiH ] 10 chandomaJjarI tathA vRttaratnAkara - saTIka 11 veNIsaMhAra nATaka - saTIka ... : : : ... ... *** 3 / 4 1 1 11 1 // wa 1 // 1 1 // 2 || ev Jin 7 Yan 60
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mntr-braahmnnm| ||ath prathamaH prapAThaka:zrI prathama-khaNDaH / o| deva savitaH prasuva yajJaM prasuva yajJapati magAya / divyo gandharvaH ketapaH ketannaH punAtu vAcaspatirvAcannaH khadatu // 1 // kAma veda te nAma mado nAmAsi samAnayA he 'deva' dyotamAna ! 'savitaH' ! jagat-prasavitaH ! tvam 'yanaM' idaM kama 'prasuva' anujAnIhi ; 'bhagAya' karma-phalabhAjanAya 'yajJapati' yajamAnaM mAma "prasuva' anujAnIhi, anuSThita-kamma-phala-bhAjaM mAM kuruteti yaavt| kiJca, 'divyaH' he dyotmaan jgprsbitaa debtaa! tumi ei kr'mm abgt ho ebN ei krmer phlbhaagii krnnaarth aamaake 1 -- paramadhi-prajApati SiH / yajuH / savitA devtaa| yAvanna bhavati saSyantarIpanyAsaH, nAdardaSa eka RSiritya va srvv| viniyogasta yavikAratacanAnamAgada vaganna vyaH / mA.zrI. kailAnanAgara sari jAna maMdira zrI mahAvIra jaina ArAdhanA kendra, kovA pA. ka. For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma surA te abhavat / paramatra janmAgne tapaso nirmi tosi svAhA // 2 // imanta upasaM maghanA ma sRjAmi dyulokasthaH 'gandharvaH' gAM pRthivoM dhArayati yaH saH 'ketapUH' ketaM bin smaan nn bhnaani : 'n: aksaa, 'n' bil, 'naa' ninmliir'ii| ji, kaani: baalmbini: 'n: askaandhl, 'naa: li: 'ant' aabhaay' ? | 'jaar'! 'n' nss naa 'n' laalaani sm ahini m:; jinkinsaal: sndh: 'laam' sr'i, 'ar'i mr'i ; 'n' lmbaa lmbaa o jnmaa '' krmkrtaa bliy'aa abgt ho| citt-pritr'-kaarii pRthibiir dhaary'itaa debtaa, aamaadiger cittkssetr pbitr krun| baakyer adhisstthaatrii debtaa, aamaadiger baakyke sumdhur krun / | he kaam debtaa! tomaar naam skli bidit aache, tumi maadk bliy'aa prsiddh ; taaemaar upttir aakr --suraa-sbruup| ei knyaake aatm-niy'aaegaar'th praapt ho (arthaa ei knyaate aabirbhuut ho)| he kaamaay'e / ei striijaatitei taaemaar shrddhey' jnm, tumi purussaarth siddhir jnyi sRsstt hiy'aach // 2 // e ', 2 -- saa li : / For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 1kha0 3mH| prajApale mukhametada dvitIyaM tena pu sobhibhavAsi sarvAnavazAnvazinyasi rAjI khAhA // 3 // agni kravyAdamavAnguhAnAH strINAmupastha sRSayaH purANAH / tenA surAbhUtA 'abhavat' 'amuM' kanyakA 'samAnaya' khAtmAnaM prApaya, ihotpadyatAmiti. bhaavH| hai 'agne' kAmAgne ! 'atra' strI jAtiva va taba 'paraM jamma' utkRSTA janiH, tvaM 'tapasaH' puruSArthasya siddhyarthaM nimmitaH sRSTaH 'asi' bhavasi / 'svAhA'-eSa zabda: prasiddhArthaH // 2 // ... he 'kanyake' ! 'ima' 'te' tava upastha" AnandendriyaM 'madhunA' 'saMsRjAmi saMyojayAmi ; 'etat' 'prajApateH' 'hitIyam" aparaM 'mukhama'; 'tena' upastha-prabhAveNa 'sAn' 'avazAn api' 'pusaH' 'abhibhavAsi' vazIkaroSi, vazino' kAntimatI 'rAjJI' ca svAminI sarvakAmAnAma 'asi' bhavasi // 3 // | he knny! ei tbdiiy' aanndey'i mdhu-ssikt kri, ihaa prjaaptir ektti mukh (arthaa prjopttir dbaar) ; ei indriy'-prbhaabei a-bsh puruss sklkeo bshiibhuut kriy'aa thaak ebN kaantimtii sbruupe sr'bkaamer adhipti hiy'aach / 3 / - madhye jyotirjagatIcchandaH / upasthakapaH kAmI devatA / For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org mala-brAhma m / jyamakaNT slaigTaGga N tvASTra tvayi taddadhAtu khAhA // 4 // yA akRntannakyan yA atanata yAzca devyA antAna bhito tatanya / tAstvA devyo jaramA saMtryayantvAyuSmatI va Acharya Shri Kailassagarsuri Gyanmandir 'guhAnA: ' tatvadarzina: 'purANa:' purAtanAH 'RSayaH ' 'stroNAM' strI-jAtInAm ' upastha' 'kravyAdama mAMsa bhakSakam 'agnima' iti 'aklakhan' svoktavantaH / kiJca, 'tena' saMyutaM 'vaizRGga" vizRGga' puruSazinaM tena nirvRtaM 'tvASTra' tvaSTA vizvakarmA jagamaSTA taddevatAkaM zakrama 'Ajyama' iti 'akakham' nirNayaM kRtavantaH / he kanye ! 'tat' zukraM 'vidhi' 'dadhAtu' sthApatu kAmo devatA patirveti zeSaH // 4 // 'yAH' 'devyaH' pariNyaH vyavasAyinya 'striya' idaM paridhayaM vastraM 'akkRntan' karttitavatyaH etadvastra-nirmANArtha sUtra nirmitavatya ityarthaH, 'yA : ' 'avayana, utavatyaH tantusantAnaM kRtavatyaH, tttbdrshii, puraatn, Rssignn striijaatir aanndendriy'ke maaNs-bhkssk agni bliy'aa sbiikaar kriy'aachen ebN bishbkrmmaa (srbb-srssttaa) debtaar icchaay' tsNyoge purussendriy' hite praadurbh t shukrke homiiy' mt bliy'aa nirnny' kriy'aachen / he knye ! tomaate taahaa sthaapit huk // 8 // nu 4 - upariSTAjjyotiriyaM triSTup / upastharUpaH kAmI devatA / For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pra. 9kha0 4-6m| daMparidhatsavAsaH // 5 // paridhattapatta vAsasainAe zatAyuSo kRNuta diirghmaayuH| zataM ca jIva zaradaH suvargava mUni cArye vibhRjAsi jIvan // 6 // somo dadagandharvAya 'yA:' 'atanvata' tanu vistAre vistAritavatyaH, 'yAH ca' antAn paTa-saktAn 'abhitaH' ubhayapAca yoH 'atatantha' grathitavatyaH, 'tAH devyaH' he kanye ! 'tvAM' 'jarasA' jarAntaM yAvat 'saMvyayantu pridhaapyntu| hai 'Ayumati !' dIrghAyuSi ! 'idam' prakRtaM 'vAsaH' vasanam 'paridhatma' paridhAnaM kuru // 5 // ___ he paridhApayitAraH ! RtvijAdayaH ! 'zatAyuSom' zatavapaMjIvinIm "enAM' kanyakAm 'vAsasA' vastreNa 'pari' sarvataH 'dhatta dhatta' dhArayataiva veSTanaM kurutaiva, kiJca etadIyam 'AyuH' | ye debiiraa ei bsner suutr skl prstut kriy'aachen, ye debiiraa ihaa by'n kriy'aachen, ye debiiraa ihaake ei aakaare bistRt kriy'aachen, ebN ye debiiraa ihaar ubhy' paashber chil skl gr'thn kriy'aachen he knye ! sei debiiraa taaemaake jraabsthaa prynt saaesaahe bstr pridhaan kraaite thaakun ; he aay'usmRti ! ei bstr pridhaan kr // 5 | he bstr pridhaapy'itRgnn ! taaemraa shtbrssjiibinii ei knyaake bsne pribessttit kr ebN aashiir'baadn dbaaraa ihaar 5 - jagatIcchandaH / vastra kaaraadevtaa| vastra paridhApane viniyogaH / 6 --vissttpchndH| paridhApayitAro devatAH / uttarIya paridhApane viniyogaH / 2ma For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-jAhmaNAm / gandharvo dadadagnayo ravipuSAM zAdA dagnirbhaya matho imAm ||7||m meM pati yA naH panthAH kalpatA daurgha' 'kaNuta' kurut| evama paridhApayitAro'bhidhAya adhunA tAmeva sAkSAdAzasta-he 'Arye !' Aryadezodabhave ! mAnanIye ! vA, 'suvarcAH' tejakhino sato 'zaradaHzataM zatazaradRtu-parimitaM kAlaM 'jIva' 'ca' apica 'jIvan' jIvantI satI 'vasUni aizvaryANi 'vibhRjAsi' bhajakha // 6 // ___ 'imA" kanyA 'somaH' sUyataiti somaH sraSTa devatA 'gandha ya' gA dhArayati yaH tasmai pAlakAya 'dadat' adAt samarpayata; saca gandharva' agnaye dadat agnisamIpamadhunA samarpayat; 'agni sAkSirUpeNa sthitaH 'mahyaM pariNetra pradAt;' atho' anantaraM 'rayi" dhanaM putrAn ca' adAdityAzAsmahe // 7 // prmaay'u pribrdhit kr| he aar'ydeshaaedbhbe ! knye ! omi tejsbinii hiy'aa sht shr (arthaa shtbry) jiibit thaak ebN jiibit thaakiy'aa aishbr'yskl bhaaeg kr // 6 | srssttaa ei knyaake paataar hste smrpnn kren, paataa ei agnir niktte upniit kriy'aachen, agni saakssiiruupe upsthit thaakiy'aa ihaa aamaake prdaan krilen, bhrsaa kri dhn putr'aadio ei smibhyaarei prdtt hil / 7 7- anuSTupakandaH / momAdayI devatAH / For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 1pra0 1kha0 7 -8ma0 / Acharya Shri Kailassagarsuri Gyanmandir zivA ariSTA patiloka gameyam // 8 // agnire tu prathamo devatAbhyaH so syai prajAM muJcatu mRtyupAzAt / tadayaM rAjA varuNonu manyatAM yatheyaM strI pautra mantrarodAt svAhA // 1 // imA magni 'naH' asmAkam 'patiH pAtA deva: 'me' madarthaM 'panyA" panyAnam 'prakalpatAm' prakarotu, 'yA' yena pathA, kodRzena ' 'zivA' zivena kalaprANamayena 'ariSTA' ariSTe na vighvazUnyena 'patilokam' patikUlaM 'gameyam' gaccheyam ahamiti zeSaH // 8 // 'devatAbhya:' devatAnAM' 'prathama:' mukhyaH 'agniH' 'ratu' trAgacchatu Agatya ca 'sa' 'asya' asyAH bhAvinIM 'prajA' santati tatiM 'mRtprapAzAt' akAla-maraNa-bhayAt 'muJcatu'; 'ayaM' 'rAjA' rAjamAna: varuNaH 'tat' tathA anumanyatAM yathA" 'iyaM strI' 'potram putrasambandhi 'am' pApa-mUlakaM zokaM prApya 'na rodAt rodanaM na kuryyAt ; naiva prApnuyAditi yAvat // 8 // amaadiger paataa, aamaader jny sei pth klpit krun ye klyaannmy' bighnshuuny pthe pti-kuul-kaar'yy-nir'bbaah krite paari // 8 deb-shresstth agni aagmn krun ; tini ei knyaar bhbi ssy snttigulike mRtyubhy' hite mukt krun ; ei raajmaan rjni debtaa seiruup anumti krun yaahaate ei strii paapmuulk putrshok praapt hiy'aa kr'ndn naa kren // 9 8 - dipAda jagatIcchandaH / patidevatA / padapravartta ne viniyogaH / - zratijagatIckandaH / aniaar | zrAjA home viniyogaH / For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manva-brAhmaNam / strAyatAM gArhapatyaH prajAmasyai jaradaSThiM kRNotu / azanyopasthA jIvatA mastu mAtA pautra mAnandamabhivibu dhyatA miyA khaahaa||1||dyauste pRSTha rakSatu vAyurUrU azvinau ca / stanandhayaste putrAMt savitAbhi rakSatvA 'gArhapatyaH' 'agniH' imA" kanyA trAyatA' pAlayatu 'asya' etadartham 'jaradaSThi' jarAnvitA dIrghAyuSIm prajA santati-tatiM kRNotu vidadhAtu, kiJca 'iyam 'jIvatA jIvatyu trANAM mAtA 'satI' 'azUnyopasthA' azUnyAgArA avidhavA 'astu' apica 'potram' Ananda suputra sambandhina mAnanda 'vibudhyatAm' vizeSeNa jAnIyAt // 10 // __ he 'kanye ! te tava 'pRSTha' pRSThadeza 'dyoH' dyu-loko 'rakSatu'; 'jarU' UrUdezo 'vAyuH' 'ca' apica 'azvinI' divArAtrau rakSatu ; 'te' tava 'stanandhayaH' stanandhayAn 'putrAn hRdayarUpAn 'savitA' 'abhirakSatu' ; 'A vAsasaH paridhAnAt' gaarhpty, ei knyaake stt rkssaa krun, ihaar jny bhaabi jraakraant (arthaa diirghjiibii) prjaa bidhaan krun ; ei knyaa jiibit putrgnner maataa hiy'aa ptir shit baas krun ebN sputrjnit aannd upbhaaeg krun // 10 he knye! dyulaaek taaemaar pRsstthdesh rkssaa krun, baay'u ebN dibs rjni urudby' rkssaa krun, taaemaar stnypaay'ii 10 -- ati jgtiicchndH| agnirdevtaa| AjAhIma viniyogaH / For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra0 9kha0 10 - 12ma0 / vAsasaH paridhAnAd vRhaspati vizvedevA abhirakSantu pazcAt svaahaa||11|| mA tegRheSu nizi voSautyA danya ca tvamudatyaH saMvizantu // mAtva rUdatpura vadhiSThA jIvapatnI patiloke virAja pazyantI prajA samanasyamAnAt khAhA // 12 // zraprajasyaM pautramayaM pApmAna 8 vAsa-paridhAnaM yAvat pracchanadeza' 'bRhaspatiH' abhirakSatu; 'pazcAt ' tato'dhastanasthAnAni pAdAgrAdIni uktabhAuparitanasthAnAni grIvAdIni ca 'vizvedevAH' 'abhirakSantu // 11 // he 'kanye ! 'te' tava 'gRheSu' 'nizi' rAtrau 'ghoSa:' AtezabdaH 'mA utthAt' na uttiSThat ; kiJca 'tvat' tvattaH 'anyatra ' zatrugTahAdau 'rudatyaH' striyaH pravizanta' 'tva' 'rudat' rudatI hRdy' sbruup putrdigke sbitaa rkssaa krun, pridhey' bstre yaab aabRt thaake tsmst angg bRhspti rkssaa krun, etdbytirikt (paadaa grprbhRti o graabaa prbhRti) bishbedebaa debtaaraa rkssaa krun !11 he knye ! tomaar gRhe kdaapi nishaabhaage aartnaad utthit naa huk ! tomaar shtru-gRhaadite striignn krndn krite krite prbisstt huk ! rodn krite krite antH 11 - zakkarIcchandaH / vizvedevA devatAH / AjAhome viniyogaH / 12 - atijagatIcchandaH / zrAdayo devatAH / AjAho me viniyogaH / For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra brAham / mata vA aghm|| zIrNa: khajamivonmacca zinAH prati mua cAmi pAza sAhA ||shaapraitu mRtyura mRtaM ma AgADhavakhato no abhayaM kRNotu // paraMtyo satI 'puraH' ansaSyu re 'mA' 'AvadhiSThAH' na kadAcidapi parijanAn ghAtaye ; kiJca 'jIvapatnI' jIvatpatikA sato 'sumanasyamAnAM' dRSTacittA 'prajA' 'pazyantI' baukSamANA 'patiloke' patirAhe 'virAja' zobhaskha // 12 // he kandha ! 'aprajasyam' bandhAtva' 'pautramartyam' putrasambandhi-maraNaM pAzam mRtyoH pAzarUpam 'pApamAnam' 'uta vA' anyadapi 'agham' ariSTha tvayi yad sthitaM tat sarva 'zIrNaH' mastakAt 'srajam iva' mAlAmiva tvatta: 'unmucya' avatArya viSadabhyaH iSTubhya: 'prati muJcAmi' pratikSipAmi // 13 // pur baasii-digke taaemaay' piidd'it krite naa hy' ! sdhbaa thaakiy'aa hRssttcitte putraadi liy'aa aamaaed prmoed krt ptigRhe sukhe baas kr|12 | he knye ! bndhyaatb, putr-shaaek prbhRti mRtyur paash sbruup ye skl paap o arisstt taaemaate aache, tsmsti taaemaar mstk mite maalaa-unmaaecner nyaay' unmukt kriy'aa shtrubrger prti niHkssipt kritechi // 13 / 13- upariSTAhahatIcchandaH / agnAdayo devtaaH| AjAhome viniyogaH / For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra0 1kha* 13-14ma0 / ana parehi panyAM yatra no anya itrodevyaanaat||ckssmte TamAte te pravImi mAnaH prajAM rIriSomota vIrAMt svAhA // 14 // 'mRtyuH' 'paratu' parAmukho gacchatu 'me' mama 'amRtam' amaraNam 'AgAt' Agacchatu nAhaM mRye ! iti bhAvaH, 'vaivasvataH' 'na:' 'asmAkam 'abhayaM 'kRNotu' karotu / 'mRtyo !' 'yatra' 'na:' asmAkam 'anyaH' sadRzam mayabhUmi-kRta-vAsa: jIva: asti-ya: 'devayAnAt' devamArgAt 'anyaH', tam 'paraM' paralokIyaM 'panyAM' panthAnam 'anu' saMlakSya 'parehi' parAGmukho gaccha / 'cakSu mate' pazyataH 'zRkhate' darzataH 'te' tava savidhau 'bravImi' prArthayAmi--'na:' asmAkaM 'prajA' parivAraM' 'uta' apica (vizeSeNa) 'vIrAn' putrAn 'mA' rauriSaH' mA hiMsIH // 14 // iti sAmavedIye mambabrAmaNe prathamaprapAThakasma prathamaH khaNDaH // 1 // - - mRtyu praangmukh hiy'aa gmn krun, amr bhaab aamaar niktte aasiy'aa upsthit huk, baibsbt aamaadiger abhy' bidhaan krun| he mRtyo ! ye sthle aamaadiger nyaay' mrty jiib skl aache--yaahaa debgnner gmniiy' nhe, sei (pretlaaeker) pth lkssy krt praangmukh hiy'aa gmn kr| ukRsstt drshnbaan-ukRsstt shrutimaan taaemaar niktte praarthnaa kri--aamaar pribaar brgke bishesst putrdigke nsstt krio naa // 14 14--patya NikachandaH / vaivasvato devtaa| bhAjyahIbhe viniyogaH / For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhmaNam / hitIya-khaNDa:ima mazmAna mArohA meva tvara sthirA bhava // viSa nta mapa vAdhakha mA ca tvadviSatA mdhH||1|| yaM nAryapavate gnau laajaanaavpntii| dIrghAyu rastu me patiH he kanye ! 'imam' pratyakSam 'azmAnam' zilAkhaNDam 'ArohAH' aakrm| tathAca 'tvam"azmA iva'pASANaiva 'sthirA' acalA 'bhava' ; asminneva pati-kule jIvanaM yApayetyarthaH / kiJca kanye ! 'hiSantam' zatru kulam 'apavAdhakha' paur3aya, 'ca' 'apica' 'tvaM' 'diSatA' teSAm 'adhaH' adhastAt avarabhAvena 'mA' abhUH ; tvadIyAgamanenAtra kule maGgalaM-zatru-kule amaGgalaJca bhavattvi tyAzayaH // 1 // 'iyaM nArI' 'lAjAn' bhraSTabrohIn 'Avapanto' prakSipanto satI 'upa' asmat-samIpe 'te' kathayati ; kimityAha-'me' mama 'patiH, 'dIrghAyuH' dIrghajIvI 'asta ' 'zataM varSANi jIvatu' iti ; kiJca 'mama' jJAtayaH 'edhantAm' parivaIntAm // 2 // knye ! ei shilaakhnndde aaraaehnn kr, tumi ei prstrb dRddh' ruupe abiclbhaabe pti-gRhe baas kr| knye ! shtru-kul nsstt kr ebN shtru diger niktte kkhn apdsth hio naa| arthaa taaemaar aagmne ripugnn nistej huk // 1 | ei naarii laajaaguli bikssipt krt krme aamaader nikttsth hiy'aa blitechen--ye, "aamaar pti diirghjiibii . 1 - anaSTava kandaH / azmA devtaa| azmAkramaNe viniyogaH / For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 1pra0 2kha0 1-3ma0 ! zataM varSANi jIvatve dhantAM jJAtayo mama svAhA // 2 // aryamaNa na devaM kanyA agni maya kSata // sa imAndevo aryamA preto macAtu mA muta vAhA // 3 // pUSaNaM na devaM kanyA agni mayakSata // sa imAM devaH pUSA preto ___'uta' apica, iyaM 'kanyA' 'aryamaNam' arthamAkhyam 'agnim' 'deva' 'ayakSata' pUjitavatI ; 'saH' pUjito'gniH 'damA' kanyakAm 'itaH' piTakulAt 'mAm' uddizya 'paJcAtu' prakarSeNa sthiratayA muJcatu mahyaM dadAtu ityarthaH // 3 // ___'uta' apica iyaM 'kanyA' 'pUSaNaM' pUSa-nAmakam 'agnim' 'devaM' 'nu' nizcayam 'ayakSata' pUjitavatI ; 'saH' pUjito'gniH 'emA' kanyakAm 'itaH' piTakulAt 'mAm' 'pramucAtu' prakarSaNa sthiratayA muJcatu // 4 // hun, shtbrss prmaay'u laabh krun ebN aamaar debr prbhRti jaatiraa pribrdhit hite thaakun" // 2 ebN ei knyaa ar'ymaa naamk agnidebtaake nishcy' arcnaa kriy'aachil ; sei arcit agni, ei knyaake, ei pitRkul hite bibhinn kriy'aa aamaake sthirruupe smrpn kriy'aachen // 3 | ebN ei knyaa puussaa naamk agnidebtaake nishcy' arcnaa 2- upariSTAjjagasIcchandaH / panirdevatA / lAja, hIme viniyogaH / * lAlA bhraSTa drohayaH / 3--upariSTAda hatIcchandaH / arthamA devatA / lAhome viniyogaH / 3 ma For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 14 mantrabrAhmaNam / muJcAtu mAmuta khAhA // 4 // kanyalA pitRbhyaH patilokaM patIya mapa dIkSA mayaSTa || kanyA uta tvayA vayaM dhArAudanyA ivAti gAhe mahi dviSaH // 5 // ekamiSe viSNa stAnayatu // dve Urje viSNu stA nayatu // trINi vratAya d Acharya Shri Kailassagarsuri Gyanmandir 'kanyalA' kanyA 'pitRbhyaH pitR-mrATa prabhutibhyaH 'apa' tAn parityajya 'patilokaM' patigTaham Agatya 'patIyaM' patisambandhinIM 'docAm' 'ayaSTa' iSTavato / 'uta' apica 'kanyA' 'tvayA' saha ekatrIbhUtAH 'udanyA dhArA: ' udakadhArAH 'iva' balavanto vegavanto paraspara-bheda-zUnyAstAdAlA bhAvAzca vayaM 'ddiSaH' ddaSTRn 'ati gAhe mahi' atikrAntya vilor3ayAma: u jayAmaH // 5 // u he kandhe ! 'viSNuH' vyApako deva: 'tvAm' 'eka' padaM 'iSe' analAbhAya 'nayatu' prApayatu / 'viSNuH' 'tvAM' 'he' pade 'Urje ' kriy'aachil ; sei arccit agni ei knyaake, ei pitRkul hite bibhinn kriy'aa aamaake sthirruupe smrpn kriy'aachen||4 knyaa, pitaa maataa bhraataa prbhRtike tyaag kriy'aa ptigRhe aagmn krt pti-smbndhii updesh grhnn kriteche, ebN knye! aamraa tomaar shit ektr hiy'aa jldhaaraasmuuher nyaay' blbaan, begbaan o prspr abhinnbhaabe sthit hiy'aa dbesstt gnnke udbign kri // 5 4 ---- - upariSTAda vRhatIcchandaH / pUSA devatA / lAjahome viniyogaH / 5--dRSTupchandaH / kanyA devatA / lAjahome viniyogaH / For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra0 2 kha0 4-7mH| 15 viSNustA yatu // catvAri mAyobhavAya viSNustA nytu|| paJca pazubhyo viSNastA nayatu // SaDAyaspoSAya viSNustA nytu|| sapta saptabhyo hotrAbhyo viSNastA nytu||6|| sakhA saptapadI bhava sakhyaM tegameya sakhyaM te mAyoSAH makhyaM te maayossttyaaH||7|| sumaGgalI riyaM vadha rimAe balalAbhAya 'nayatu / 'viSNuH' 'tvAm' 'bauNi' padAni 'batAya' paJca-mahAyajJAntargata-vali-karmaNe 'nayatu' / 'viSNuH' 'vAm' 'catvAri' padAni 'mAyobhavAya' saukhye 'nytu'| 'viSNuH' 'vAm' 'paJca' padAni 'rAyaspoSAya' dhanasya poSaNAya 'nayatu' / 'viSNuH' 'vAm' 'sapta' padAmi 'saptabhyaH hogAbhyaH' yajJIya-saptatiprAptaye 'nayatu' // 6 // 'saptapadI' saptapadAkrAntA tvaM kanyA 'sakhA' mama sahacAripo bhava' ; ahaca 'te' tava 'sakhya' 'gameyam' upabhujJeyam / he knye ! ei sr'bbyaapii debtaa amlaabher jny ek pd atikr'mnn kraaitechen| bllaabher jny dbitiiy'| nity kaar'y pnyc mhaayjnyaadi siddhir jny tRtiiy'| saukhyer jny cturth| pshulaabher jny pnycm| dhnrkssaar jny sssstth| spt Rtbi laabher jny arthaa smptyaadi hile kon prshst kaamy yaagaadi kaar'yy kribaar jny Rtbik aabshyk hiy'aa thaake, sei absthaa siddhir jny, sptm pd atikr'mnn kraaitechen // 6 6-virATkandaH / vissnndevtaa| padAkramaNe viniyogaH / 7 -- mAmakI paGiktacchandaH / bhAzAsya mAnA devatA / AzAsane viniyogaH / For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manva-brAhmaNam / sameta pazyata // saubhAgya masyai datvA yAthAstaM viprtn||8||smncntu vikhe devAH samApo hRdayAni nau|| 'te' tava mayA saha 'sakhya' 'yoSAH' striyaH viduSikAH samastAH 'mA' vicchindantu iti zeSaH / apitu 'mAyoSTayAH' asmAt mukhahitaiSiNaH striyaH 'te' tava tat sakhya mayA saha sakhitvaM vaI yantviti zeSaH // 7 // he IkSakAH ! yUyaM 'sameta' ekatrIbhUtvA pAgacchata, aitya ca 'iyaM pariNItA vadhUH' 'sumaGgalI: kalayANI iti matvA 'imo' "pazyata !' kiJca 'asyai 'saubhAgya" datvA ( AyobhiritiyAvat ) astaM gRhaM viparetana yAthAH' pratyAttaM gacchata // 8 // __ 'vizvedevAH' dRzyamAnAH dIpyamAnAH samastAH padArthajAtA 'nau AvayoH 'hRdayAni' 'samaJjanta' zodhayantu / 'Apa:' ei ektr sptpdgmnaa knyaa, tumi cirdiner jny aamaar shcaarinnii ho| aami tbdiiy' skhy bhaaeg kri ! taaemaar shit sudRddh' sNsthaapit ei skhy (ghrbhaangaani) bicchedkaarinnii striignne bicchinn krite naa paare ! brN asmdaadir hitaissinnii bhdraa striiraa ei abhinb snyjaat skhy sdupdesh prdaanaadi dbaaraa krme pribrdhit krite thaakun // 7 he pridrshkgnn! taaemraa ektr hiy'aa ei agnismiipe aagmn kr, anntr ei prinniitaa bdhuuke klyaannkaarinnii bibecnaay' drshn kr ebN ihaake aashiir'baad-ble saubhaagy prdaan krt nij nij niketne prti gmn kata // 8- anaSTa va kvandaH / AzAsya mAnA devatA / darzaka-pratimantraNe viniyogaH / For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra0 20 8-10ma0 / saMmAtarizvA maM dhAtAsamudeSTrI dadhAtu nau // 1 // gRbhnAmite saubhagatvAya hastaM mayA patyA jaradaSTi ryathAsaH // bhago aryamA savitA purandhirmahyaM tvA durgArhapatyAya devAH // 10 // aghoracakSu rapatinadhi zivA pazubhyaH jaladevatAH 'sam' aJjantu iti karSaNIyaH / 'mAtarizvA' vAyuH 'sam' akSantu / 'dhAtA' prajApatiH 'sam' aJjantu / kiJca 'udeSTrI' devI 'nau' AvayoH hRdayAni 'saMdadhAtu' ekIkurvvantu // // T he kanye ! 'purandhi:' pura - racakarupaH 'bhagaH' 'ayamA' 'savitA' ca nAmabhedena vibhinnA ete 'devA' 'tvA' tvAM 'gArhapatyAya' gAIsyA kA nirvAhAya 'mahyam' 'aduH / tataca 'mayA patyA 'jaradaSTi:' jarAnta' yAvat yathA asaH' yathA bhavasi tathA 'saubhagatvAya' saukhyAya 'te' tava 'hastaM' pANim 'gTabhrAmi' gRhNAmi // 10 // ei smst dediipymaan pdaarthskl aamaader ubhy'er hRdy' pbitr kruun, jldebtaa aamaader ubhy'er hRdy' pbitr krun, antriiksscaarii baay'udebtaa aamaader ubhy'er hRdy' pbitr krun, prjaapti (aakaash) aamaader ubhy'er hRdy' pbitr krun| sdupdeshkaarinnii bhdr mhilaagnn aamaader ubhy'er hRdy'-dby'er aiky smpaadn krun // 9 he knye! ar'yymaa, bhg, sbitaa prbhRti naam bhede bibhinn pur-rkssk ei suuryy debt4/ ei udbaah kaaryye saakssii ruupe anusskndH| vizvedevAcA devatAH / mRbhiSecane viniyogaH / For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 mantra- brAhmaNama | sumanAH suvarcAH / vIrasUjiva devakAmA syonA zanno bhava dvipade zaM catuSpade // 11 // zrAnaH prajAM janayatu prajApati rAjarasAya samanaktaryamA // TuGgalIH he kanya e ! tvam 'aghoracakSu' akrUradRSTi: 'apavighnoM' avi dhavA, 'pazubhya: zivA' go-vatsAdi-pAlana - kAriNI, 'sumanAH' sahRdayA, 'suvarcAH' tejasvinI, 'vIrasH' putraprasUtiH, 'jIvasH' jIaagar' 'devakAmA' paJcayajJAnukUlA, 'syonA' sukhakarI kiM bahunA -- 'na' asmAkaM sarvvathaiva 'zaM kalyANakarI 'edhi' bhava | kiJca anyasminnapi hipade 'ca' apica 'catuSpade' prANijAtau '' kalyANakarI 'bhaya' // 11 // he kanye ! 'prajApatiH' 'na' asmAkaM 'prajAM' putrapautrAdikam 'A' Abhimukhyena 'janayanta' / 'ayamAH saH tAn 'samanatu' absthit thaakiy'aa tomaake gaarhsthy kaar'yy smpaadaanaarth aamaay' smrpn kriy'aachen, aamio paalnkaarii hiy'aa jraabsthaa pr'yynt ytdin tumi jiibitaa thaakibe taab kaaler jny sukh-bhogaashy'e tomaar hst grhnn kritechi // 10 he knye ! tumi mndekssnnaa o ptighaatinii naa hiy'aago-bsaadir paaln kaarinnii, shRdy'|, tejssinii, jiibsntti, pnycyjnyaantgt bli kaar'y-praannaa, sukhkrii----adhik ki, srbbprkaare aamaader bNsher klyaann-saadhinii ho ebN asm [smbndhii anyaany dbipd, cttsspd praanniider pksseo klyaannruupinnii ho // 11 10 - triSTupcchandaH / bhargAdayo devatAH / pANigrahaNe viniyogaH / 11 - viSTa pacchandaH / kanyA devatA / AzAsane viniyogaH / For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 2kha 8 -10ma0 / 18. patiloka mAviza zaM no bhava dvipadezaM catuSpade // 12 // imAM tva miMTu mohaH suputrA subhagAMkadhi || dazAsyAM putrAnAdhehi patimekAdazaM kuru // 13 // saMmbAjI khare rUpaguNAdibhirvyaJjayantu / 'maGgalauH' maGgalAkAriNyo devatAH tvAM mahyam 'adu:' dattavantaH, atastva' 'patilokam' 'aviza' | evaM sarvvathaiva 'naH' asmAkaM 'zaM' kalyANI 'ca' apica anyasminnapi 'hipade' 'catuSpade' prANijAtI 'gaM' kalyANI bhava // 12 // he 'indra!' aizvaryyamAn deva 'moTU:' dyulokasya sektA tarpayitA 'tvam' 'mAM' kanyAM 'suputrAM' satputravatIM 'subhagAM' saubhAgyayAlinIM 'kRdhi' kuru / kiJca 'asyAM kanyAyAM 'daza putrAn' 'Adhehi' pradhAnaM kuru api asyAH patim' bharttAraM taiH saha saGkalanayA 'ekAdazaM' 'kuru' // 13 // he knye ! prjaapti aamaader putr pautraadi prdaan krun, aryymaa taahaadigke ruupgunnaadite prsiddh krun| mnggl-kaarinnii debiiraa tomaake aamaay' smrpn kriy'aachen ateb tumi ptigRhe prbesh keitch, sr'bbprkaare aamaader klyaann-kaarinnii ho ebN asmsmbndhii anyaany dbipd, cttsspd praannignner pksseo klyaannruupinnii ho // 12 he aishbr'yyshaalin ! deb ! tumi ei knyaake sputrjnni, saubhaagyshaalinii kr ebN knyaar dshtti grbh paaln kr, ai desher shit ptike sngkln krile ihaar ekaadsh jn4/ rkssk hite paaribe! // 13 12 - jagatIcchandaH / prajApatirdevatA / zrazAsane viniyogaH / 13- anuSTa pakandaH / indro devatA / AzI:- prArthane viniyogaH / For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 mantra-brAhmaNam / bhatra saMmrAjJI vAM bhava // nAnAndari maMtrAjJI bhA maMbAjI adhideSu // 14 // mama vrate te hRdayaM dadhAtu mama citta manucittante astu // mama vAca mekamanA juSakha bRhaspati stA niyunaktu mAm // 15 // kanye ! tvaM 'khare' khazara- manoraJjane 'saMmrAjJI pradhAnA' 'bhava' | 'kha' 'sammAna' 'bhava' | 'nanAndari' 'sasrAnI' 'bhava' | 'devaSu' devareSu 'adhi' adhitya 'sambhAjI' bhaveti anukarSaNIyaH ||14|| kanye ! 'te' taba 'hRdayaM' 'mamatrate' madIya karmaNi 'dadhAtu ' dhehi dhAraya / 'te' cittaM' 'mama' 'anucittam' 'astu' / tvam 'ekamanAH' satau mama' vAcam' juSakha' sevasva / 'bRhaspatiH ' jagatpatirdevaH tvAM 'mAM' 'mithunaktu' mAM prasAdayituM manora jjinIM karotu // 15 // iti sAmavedIye mantrabrAhmaNe prathama- prapAThakasya dvitIyaH khaNDaH // 2 // he knye ! tumi shbshur, shtru, nnndaa, debr prbhRti taab prijner uprei aadhipty krite skssmaa ho 4/ 14 he knye ! tomaar hRdy' aamaar kaaryye niyukt kr, tomaar citt aamaar citter anugaamii huk, tumi ekmnaa hiy'aa aamaar aajnyaa prtipaaln kr| ei bRh jgter paaly'itaa debtaa tomaake aamaar mnornyjne niyukt kritechen ! // 15 14 -anuSTa upkandaH / kanyA devatA / samrAjJIkaraNe viniyogaH / 15 - triSTupkandaH / prArthImAna devatA / ekIbhAva-prArthane viniyogaH / For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra0 2kha0 14-3kha. 2ma0 / ___ athaH hatIya khaNDa:lekhA sandhiSu pakSAbArokeSu ca yAni te|| tAni te pUrNAhutyA sarvANi shmyaamyhm||1|| kezeSu yacca pApaka mokSite rudi te ca yt|| tAni te pUrNAhutyA sarvANi zamayAmyaham // 2 // zIleSu yacca pApakaM bhApite he kanya ! 'te' tava 'lekhA-sandhiSu' lekhAnAM rekhAnAM sandhayo yatra tAdRzeSu mUddha-pradezeSu , kiJca 'patmasu' cakSurlomasu 'ca' apica 'AvarteSu' nAbhirandhAdiSu yAni' apaciGgAni (santIti zeSaH )-ahaM pANigrahaH 'tAni sarvANi' 'pUrNAhutyA' anayA zeSAhutyA 'samayAmi' upazamitAni karomi // 1 // he kanye ! 'yacca' 'pApaka' pApaM azubhakara 'te' tava 'kezeSu ( astIti zeSaH) 'ca' apica 'IkSite darzana-kriyAyAM 'udite' calite gamana kriyAyAM 'yat' asti---'ahaM'ityAdi // 2 // he knye ! taaemaar shriirsth rndhgt rekhaa smster sndhi skle , ckssurindriy'er prirkssk pkssmskle, ebN naabhi kuupaadi prdeshe ye skl amnggl cichu aache--aami ei shess aahuti dbaaraa t smsti upshmit kritechi| 1 / he knye ! taaemaar kesh smste ye paap aaache ebN tomaar iikssnne, clne, yaahaa kichu paap aache| aami ei shess aahuti dbaaraa t smsti upshmit kritechi // 2 1---lekhetyAdInAM SamAm --anuSTa p chandaH / abhidhIyamAnA devtaa| pANi -grahasyAjyahIme viniyogaH / 4 ma For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 manva-brAhmaNam / hasite ca yat // tAni te pAhutyA sarvANi shmyaamyhm||3|| ArokeSu ca danteSu hastayoH pAdayozca yt|| tAni te pUrNAhutyA sarvANi zamayAmyaham // 4 // jorupasthe jaDvayoH sandhAneSu ca yAni te // tAni te pUrNAityA sarvANi zamayAgya hamAAyAni kAni ca ghorA__ he kanye ! 'te' tava 'zoleSu' vyavahAreSu 'yat' 'pApaka' yacca 'bhASite' kathana-kriyAyAM 'ca' apica 'hasite' hasana-kriyAyAM pApakam asti-'ahaM' ityAdi // 3 // he kanye ! 'te' tava 'ArokeSu' dantAntareSu (mer3e iti prasiddha Su) 'ca' apica 'danteSu', 'hastayoH', 'pAdayoH' 'yacca' pApakam asti-'ahaM' ityAdi // 4 // __ he kandha ! 'te' tava 'jarboH' jaru-iyayoH 'upasthe' gopanauye indriye 'jaGghayoH' 'ca' apica 'sandhAneSu' anyAnya-pradezeSu 'yat' pApakaM asti-'ahaM' ityAdi // 5 // knye ! taaemaar bybhaare ye paap aache, ebN taaemaar kthne, hsne, ye paap prkaash paay'--aami ei shess aahuti dbaaraa t smsti upshmit kritechi // 3 he knye ? taaemaar dnter medd'egulite ebN dntskle, hstdby'e, o paaddby'e ye paap aache-- aami ei shess ahutidbaaraa t smsti upshmit kritechi // 4 he knye ! taaemaar uruudby'e, upsthendriy'e,jdby'e ebN anyaany sndhi prdeshe ye paap aache--aami ei shess aahuti dbaaraa tsmsti upshmit kritechi // 5 For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra0 3kha0 37ma0 ! 23 Ni sarvAGgeSu tavAbhavan / pUrNAhutibhi rAjyasya sarvANi tAnyazIzamam // 3 // dhruvA dyaurbhuvA pRthivIM dhruvaM vizva midaM jagat // dhuvAsaH parvatA ime dhruvA strI patikule iyam // 7 // annapAzena maNinA prANa- sUtreNa 'ca' apica he kanya e ! 'tava' sarvAGgeSu' samasta zarIrAMzeSu 'yAni kAni ' 'ghorANi pApAni 'abhavan' - 'ahaM' 'tAni sarvvANi' 'AjAsthA' dhRtasya 'AhutibhiH' 'agauzamam' zamitavAniva // 6 // he prArthayamAna- deva ! yathA iyaM 'dyo:' 'dhuvA' sthirA iyaM 'pRthivI' 'dhuvA', 'idaM' dRzyamAnaM vizvam sarvva N jagat carAcaraM samastaM 'bhravam', 'ime dRzyamAnAH parvvatAH girayazca 'dhruvAsaH' dhruvAH sthirAH, 'iyaM' 'strI' 'patikule' atra patigRhe tathaiva 'dhruva' bhavatviti zeSaH // 7 // ebN he knye ! tomaar srbbaangge yeskl ghortr paap hiy'aache--aami ei snter puurnnaahuti prdaane tsmsti upshmit kritechi // 6 he praarthmaan deb ! yemn ei dyulok cirsthaay'ii, ei pRthibii cirsthaay'inii, ei pridRshymaan smst craacr cirsthaay'ii, ei aclraajio cirsthaay'ii--ei striio, ei ptigRhe seiruup cirsthaay'inii huk // 7 0 - anaSTapa kandaH / abhidhIyamAnA devatA / anamantraye viniyogaH / For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 nva-brAhmaNam / cinaa|| vanAmi satyagranthinA manaca hRdayaMca te|| yadetajUdayaM tava nahastaH hRdayaM mama / yadidae hRdayaM mama tadastu- hRdayaM tava // 6 // annaM mANasya patie __ he vadhu ! 'te' tava 'mamaH' vitta 'ca' apica hRdayaM bhAvaM 'vanAmi' vandhanaM karomi vavazaM nayAmautyarthaH / katham ? ityAha'maNinA' maNitulAna, ratna-sadRzema 'prANa-sUtraNa' apica 'satyagrandhinA' satyarupa-granthinA / ayaM bhAvaH-tumA maNimayaM yadidaM atram dadAmi tava hRdayasya manasazca vandhanAya tat pAzarUpaM bhavati, yadidaM ratnatulyaM madIyaM prANasaGgha tat samastameva tubhA mutasRje, utsRSTaJca tat tatpAza-bandhanAyopayogi sUtra bhavati, tatra ca granthiH satya-vacanaM pratijJA-kathamamiti // 8 // . ___ he badhu ! 'yat etat' anubhUtaM 'tava' sambandhi 'hRdayaM' 'tat' 'mama' sambandhi 'astu' bhavatu-kiJca, 'mama' 'yat' 'hRdayaM' 'tat' 'tava' 'astu' Avayo reka-hRdayaM bhavatu ityarthaH // 8 // he bdhu ! taaemaar mn o hRdy' mnnituly anndaanruup paashe ebN rtn sdRsh praannruup suutre o stysbruup grnthi dbaaraa bndhn kritechi // 8 he bdhu! ei ye tbdiiy' hRdy'--ihaa aamaar huk arthaa tumi mrmbednaa paaile sei yaatnaa aamaar huk ebN amaar ei hRdy' taaemaar huk arthaa aamaar mrmbednaa taaemaar mr'mmaaghaatkr huk| eiruup taaemaar sukhe aamaar sukh ebN aamaar sukhe taaemaar sukh huk // 9 / 8-anuSTa p chandaH / anna devtaa| anna-prAzane viniyogaH / -anuSTa,p chndH| prArthanamAnA devtaa| hRdayako viniyogaH / For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 3kha08-11maH / za stena bannAmitvAsau // 10 // sulmakizuka zalmali vizvarUpa muvarNavarNA sukatAra sucakram / aAroha saya amRtasya nAbhie yonaM patye vahanta kRNuSva // 11 // ko hai badhu ! 'anna' adanIyaM vastu jAtaM 'prANasya' vAyo: 'paDiMzaH' vandhanaM yataH, ataH tena' annana 'tyA' tvAM 'vanAmi' vandhanaM karomi // 10 // - he 'sUyye !' yathA sUthA tejorUpA tahatte jakhati! tvaM 'sUcakra' sUndara-cakropetam imaM ratham 'svAroha' sukhenArohaNaM kuru / kIdRzaM rathamityAha-'kisuka' palAza-kusumamiva raktavarNa, 'zalmaliM' zAlmali-kusumamiva bArAdiviziSTa vikharUpaM citritaM, 'suvarNavarNaM' raktapItAbhaM, 'mukta' sunirmitaM / ime rathAkhAH 'amRtasya' kalyANasya 'nAbhim' utpattisthAnaM tvA vahantu' / khaJca 'patya' bhatre 'syonaM' sukhaM 'kaNukha' kuru // 11 // he bdhu ! ei ye smst adniiy' bstu--ihaai praanner rkssnnepaay' bndhn sbruup hiy'aa thaake, ateb ei anndaane| taaemaake aabddh kritechi / 10 / - he suur'yytuly tejsbti ! tumi ei--plaash kusumer nyaay' rktbrnn, shimul guccher citre citrit, subrnn brnn, bibidh citre sushaaebhit, sundr ckr-smnbit, ukRsstt kaarubr-binir'mmit rthe aaraaehnn kr| ei rther ashbgnn klyaanner aar taaemaake bhaalruupe bhn kruk ebN tumi srbdaa pti yaahaate sukhii hn taahaai kribaa 11 10---hipAT gAyatrIcchandaH / anna devtaa| annasta tau viniyogaH / 11-- viSTa pa chndH| kanyA devtaa| rathArohaNe viniyogaH / For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhmaNam / mA vidana paripanthino ya Asodanti dampatI subhi daMgamatItA mpdraanvraatyH||12|| iha gAvaH prajAyadhvamihAkhA iha pUruSAH / iho mahasradakSiNo pi pUSA niSIda tu||13|| iha dhati riha kharati riha ranti ri____'ye' 'paripanthinaH' dasyavaH 'Asaudanti' pathauti zeSaH, te imo 'dampatI' jAyA to rathArUr3hI iti 'mA vidan' nahi viditA bhaveyuH / kiJca 'sugebhiH' sugamai A~gai'durgam' durgama panyAnam 'atItAm' vyatItAm / anya pi 'arAtayaH' zatravaH 'apadrAntu' apagatA yathA syustathA palAyantu // 12 // ___ 'iha' badhUvara sambandhini gRhe gAvaH' 'prajAyadhvam' bahulA bhavantu / 'iha' 'akhAH' prajAyadhvam / iha 'pUruSAH' putrAdayo vaMzAH prajAyadhvam / 'u' apica 'sahasra-dakSiNo'pi' yasya devasA prasAdAt go-sahasra-dakSiNA api kratavaH sampadyanta so'sau 'pUSA' Adityo deva: 'iha' 'niSodanta, prasIdantu // 13 // ei dmptiite rthaaruuddh' hilen pthi mdhye bighnkaarii ye smst dsyudl aache, taahaaraa yen jaanite naa paare ! durgm pth skl yen sugmruupe atiit hy' ! shtruraa sklei yen duur hiy'aa yaay' ! // 12 ei bdhu o brsmbndhii gRhe gaaedhn pribrdhit hite thaakuk erN ei gRhe ashbsmptti pribrdhit hite thaakuk| ei gRhe murara. ........ .. 12.--anuSTha p chndH| AzAsya mAnA devtaa| catuSyathAdyAmantraNe / 13.- aNuSTa p chandaH / bhAzAsyamAnA devtaa| graha praveza viniyogaH / For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15. 3kha0 12-14ma0 / ha rama sv| mayi ti mayi svadhati mayi ramo mayi ramakha // 14 // he badhU 'iha asmin ehe tava tiH' dheya'm astu / 'ha' tava khatiH' varAmIyaiH dhRti rdhAraNam ekatra melanam astu / iha tava 'rantiH' ramaNam astu / 'iha 'ramakha' Amodena tiSTha / kiJca 'mayi' bhartari tava ityAdikaM vizeSeNAstu ityAha-ti rityAdi // 14 // putr'aadi bNshbRddhi huk| apr ye debtaar prsaade shsr dkssinnaar upyukt yjny skl hite paare sei puussaa (suury) debtaa ei gRhe sr'bbdaa prsnn thaakun // 13 | he bdhu! ei gRhe taaemaar sthir mti huk, ei gRhe tumi saannde kaal yaapn kr| ebN aamaate taaemaar sthir mti, huk, aamaar aatmiiy' gnner shit taaemaar miln huk, aamaate taaemaar aashkti huk, aamaar shit tumi saannde kaal yaapn kr 14 iti sAmavedIye mantra brAhmaNa prathamaprapAThaka stra toraH khaNDaH // 3 // 14-uhatau cchndH| kanyA devtaa| hIma viniyogaH / For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mnv-braahmnnm| atha caturthaH khnnddH| agne prAyazcitte tvaM devAnAM prAyazcittirasi brAhma Na stvA nAthakAma upadhAvAmi yAsyAH pApI lakSmIstAmasyA aphi||1|| vAyo prAyazcitte tvaM devAnAM prAyazci ttirasi brAhmaNastvA nAthakAma upadhAvAmi yAsyAH patighnI tanastAmasyA apajahi // 2 // candra prAyazcitte 'prAyazcitte' prAyazcitta kArya ArAdhyamAna ! 'agna! 'tva' devAnAm asmadAdInAM 'prAyazcitiH' doSasya upagamitA 'asi' bhavasi, ata: 'nAthakAmaH' nAthaH adhinAyakaH me bhayAditi kAmanAvAn ahaM brAhmaNaH' 'tvAm' 'upadhAvAmi' abhyarcAmi / tvaM hi asyAH' 'pApI lakSmI' azubhasambandhinI zobhA 'yA' syAt, 'asyAH' vadhvaH tAm' duSTa zobhAm apajahi' apagatAM kuru // 1 _ 'prAyazcitta kArya ArAdhya mAna ! 'vAyo ! (tva' 'devAnAm asmadAdInAM prAyazcittiH' doSasya upazamitA asi' bhavasi, ataH 'nAthakAma': 'ahaM 'brAhmaNa:' 'tvA" upadhAvAmi'; 'asyAM' patighnI he praay'shcitt kaar'yye aaraadhymaan agne! tumi dediipymaan aamaadiger dosser upshmkaarii hitech ateb naathkaam aaami (arthaa aamaar keh naath [murubbii huk eruup abhilaassii) braahmnn, taaemaake arcnaa kritechi, tumi ei bdhur amnggl shobhaa yaahaa thaake taahaa duur kriy'aa daao / 1 / he praay'shcitt kaar'yye aaraadhymaan baay'aae ! tumi dediipymaan aamaader dosser upshmkaarii hitech ateb naathkaam aami braahmnn, taaemaake ar'cnaa kritechi, tumi ei bdhuur shriire ptibiy'aaeg-kaarnn doss yaahaa thaake, taahaa dur kriy'aa daao // 2 ..... . F r an 1 -- agnAndraya imai paJca manvA nigadAH ( yajurvizeSaH ) / agnagrAdi daivatAkA: / caturthIti pramita homa karmaNi viniyuktAH / / For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15.4kha 1-4 / 28 tvaM devAnAM prAyazcitirami brAhmaNatvAnA yakAmaupadhAvAmi yAsyA aputrA tanUstAmasthA apjhi||3.suury prAcitte tvaM devAnAM prAyazcittarasi brAhmaNavA nAtha kAmaupadhAvAmi yAsyA apazavyA tanastA masyA apa pati-hanana-kAriNo 'tanaH' 'yA" syAt, 'asyAH' 'to' tadadUSaNa-viziSTAM tanUm 'apajahi' dUSaNa-vinirmukto kuru ityrthH||2 ___'prAyazcitta' kArye ArAdhyamAna 'candra !' 'va" 'devAnAm' asmadAdInAM 'prAyazcittiH' doSasya upazamitA 'asi', ataH 'nAtha-kAmaH' 'ahaM' 'brAhmaNa:' 'tvam' 'upAdhAjAmi', 'yasyAH' 'a-putrA' putrAya hitA puyA tadaviparItA vadhayAtvAdi-dUSaNadUSitA 'tanUH' 'yA' syAt, 'asyAH' 'tAm 'apajahi // 3 ___ 'prAyazcite' kArya ArAdhyamAna 'mU ya !' 'tvaM' 'devAnAm' praay'shcitt kaar'yye aaraadhymaan he cndr ! tumi dediipymaan aamaader dosser upshmkaarii hitech ateb naathkaam aami braahmnn, taaemaake arjn kritechi, tumi ei bdhuur shriire bndhyaa hibaar kaarnn ye kon doss thaake, taahaa duur kriy'aa daao 43 | praay'shcitt kaar'yye aaraadhymaan he suur'yy ! tumi dediipymaan aamaader dosser upshmkaarii hitech ateb naath-kaam aami braahmnn, taaemaake ar'ccnaa kritechi, tumi ei bndhur shriire a-pshby* doss yaahaa thaake, taahaa duur kriy'aa 8 For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 30 mantra - brAhmaNama | jahi // 4 // zragni vAyu candra sUrSyAH prAyazcittayo yUyaM devAnAM prAyazcittayasya brAhmaNovo nAthakAma upadha vAmi yAyAH pApI lakSmI ryA patighnI yApucAyA para vyA tA asyA apahRta // 5 // viSNuryoniM kalpayatu tvaSTa t www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asmadAdInAM 'prAyazcittiH' doSasya upazamitA 'asi', ataH 'nAtha - kAma:' 'ahaM' 'brAhmaNa:' 'tvAm' 'upadhAyAmi'; 'asyAH' 'a-patryA ' pazave hitA pazavyA tadaviparItA pazu-nAza-dUSaNadUSitA 'tanU:' ' yA ' syAt, 'asyA:' 'tAm' 'apajahi // 4 " he agni- pAyu-candra-sUryyA: 'yUyaM' 'devAnAm' asmadAdInAM 'prAyazcittayaH' doSasya upazamitAra: sthaH' ataH ' nAtha- kAma:' 'ahaM' 'brAhmaNaH ' ' va ' yuSmAn ' upadhAvAmi' ; 6 C asyAH ' 'pApI lakSmI' 'yA' tanUH, patinI' 'yA' tanUH, aputradhA' 'yA' tanUH, a-pazavyA' 'yA' 'tanUH, 'asyA:' 'tAH tadvidhAH sama stAH tantraH 'apahata' dUraM kuruta dUSaNa dUSitAH tanvaH dUraukkRtya nirhuSTAH kurutetyarthaH // 5 he agni, baay'u, cndr o suuryy ! tomraa aamaader dosser upshmkaarii hitech ateb naath-kaam aami braahmnn, tomaadigke arccnaa kritechi, tomraa ei bdhuur shriire amnggl shobhaa, pti biy'og-kaarnn doss, bndhyaa doss, apshby doss prbhRti ye kon doss thaake, taahaa duur kriy'aa daao // 5 * ye dor'e go-mhiyaadi gRhpshr haani hy' / For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 4kha 5-~01 sapANi pazata pAsiMcana prajApati rdhAtA garbhandadhAtu te||6||grbhndheddisiniivaali garbhandhehi mrkhti| garbha te azvinau devA vAdhatA puSkarana jau // 7 // hai badhu ! 'viSNuH' vApako devaH 'teM taba yoni' garbhasthAnaM 'kalpayatu garbhagrahaNopayuktAM krotu| tvaSTA' sraSTA saeva devaH 'rupANi' gIkArAn 'piMgatu prakAzayatu / tameva gauM garbhasthAnaM yoni vA saeva 'prajApatiH' prajAnAM pAlako devaH 'A siJcata siJcanaM karotu jovanInAmazaktapratizeSaH / 'dhAtA' dhArayitA maeva devaH taM dadhAtu' dhArayatu // 6 . hai 'sinIvAli' candra-zakta ! asyAM 'garbha' dhehi dhAraya poSaya vaa| he 'sarasvati' asmadvANi ! asyAM garbha dhehi asmatkathanAdevAsyAM garbhamastu itibhAvaH / he vadhu ! 'azvinI devI' dyAvApRthivI ! te tava 'gam' 'AdhattAm' dhArayatAm kIdRzau tAvityAha ---'puSkarasI' puSkaramambarameva sagiva svaga yayoH to. ambareNa vApitAvityarthaH // 7 he bdhu ! bissnnu (byaapk deb) taaemaar yoni prdeshke grbh grhnnaaepyukt krun| srsstt ruupii sei deb taahaate grbhaakaar prkaash krun| prjaagnner paalk sei debtaa jiibnii shktite sei grbh sinycn krun| dhaary'itaa ruupii sei deb taahaake dhaarnn krun, yaahaate grbh nsstt naa hy'! // 6 he cndrmaar amRtmy' shkte ! ei bdhute grbh dhaarnn kr| - he ammd baakyaamRt ! ei bdhuute grbh dhaarnn kr| he bdhu : For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-bApam / pumAemI miyAvaraNau pumAlamA pasinA bubhau // mAnagnizca vAthazca pamAna na saMbodara ||8||pmaa ke vadhu ! yathA 'mitrAvaruNI' ahorAtrau kAlI 'pumAMsau' praja nanagaktimantI, tatraivaitatsamastastha jAyamAnatvAt ; 'ubhau' yAvApRthivI 'akhinau pravAziva vegagAminI 'mumAso' pUrvavat / 'agniH' pArthivo devaH apica 'mAyukhaH amarIkSasthI devaza 'pumAn-'taSa udare api evameva pumAn narbhaH' bhavatu // 8 : he vadhu ! yathA agniH pArthivo devaH 'pumAn', yathA 'indraH' antarokSastho devo 'pumAn', yathA 'vRhaspatiH' vRhatA vipulAnAM rAzi cakrANAM patiH pAlakaH mUryaH dukhiodevaH pumAn'-evameva tvamapi "pumAMsa' prajanana-zaktimantaM putraM 'vindaskha' labhakha / kiJca taM labdha putram 'anu anye'pi 'pumAn' pumAMsaH putrAH 'jAyatAm' tavodare iti zeSaH // 6 ei ambr-maaly-dhaarii dybyaapRthibii taaemaar grbh dhaarnn| karUna // 1 . / . he bdhu ! ei ahaaeraakaalei smst prjaa upnn hiteche ateb ihaa yeruup puruss (prjnn kriy'kssm) ei ashber nyaay' beggaamii ei dyaabaapRthibii yeruup puruss ebN ei pRthibiir debtaa agni o antriiksser debtaa baay'u yeruup puruss--taaemaar udreo seiruup puruss arthaa prjnnkssm grdd upnn huk 8 | he bdhu ! ei pRthibiir debtaa yeruup puruss, antriiksser For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pra. 4108-5 kha 71 / nammiH pumAnindraH pumAndevo bRhaspati: / pumA putra vindakhataM pumAnanu jAvatAm // 6 // debtaa indr (aakaash) yeruup puruss, ei atibipul raashi ckrer paaln kr'ttaa suur'y yeruup puruss--tumio seiruup puruss sntaan laabh kr| apic sei sntaaner pre taaemiir udre aaro prjnnshaalii sntaangnn upnn huk|9 iti sAmavedIye mantra-brAhmaNe prathama prapAThaka sya catuH khaNDaH // 4 // // atha paJcamaH khaNDaH // ayam rjAvato kSa UrjIva phalino bhava // parNambanaspate natvA natvA mayatA yiH // 1 // yenAdite: somAnaM _ 'ayam' 'urjAvataH' uDumbaraH vRkSaH 'urjI bahutejaHsampannaH 'sva' ayamiva tvamapi 'phalinau' bahutaraphala zAlinI bahuputravatI bhava / he 'vanaspate! 'parNa' svakoyacha danaM 'nutvA nutvA' bhUyaH prerayitvA tathAsaMkhyo vetibhAvaH 'rayiH' dhanaM 'sUyatAm' prasayatAm asyai itArya: // 1 ei bhu-phl-shaalii tejsbii udd'mbr bRksser nyaay' tumi putrruup bhu-phl-shaalinii ho| he udd'mbr bRkss ! taaemaar ptr ptr gnnnaa kriy'aa tprimit dhn ihaar jny prnb / For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir o blaa blg| nni saani ln miim nl liilaal nni skaal gti haali 2aa r'aajaa * muhavAra muTatI hube ra Notu naH subhagA bodhatu | 'amaani: anu : 'yn' baa snggiini jaan laay' kaanaa ahhiin maamun mukt 'siimaan' agrim ny'ni niin-(dbimaanni yaam) nn' yr' naa an' mnnaa smRmi ai amiimaan' 'ny'aajit yanaM unnatizIlaM kromi| kiJca prajApatestathA nayane ki ninin? am-'mn r'iimaanaay'' aninisuliilaay' maadd'aani mm:, jn-sndhaani aan-nimaamni 'gh' ayaa: 'agni' ar'aar' agrl-jiibinii 'slaa 'kvaNomi' karomi ; etayaiva kriyayeti bhAvaH asyA etadeva mahat saubhAgyam, etadarthameva sImantonayanam // 2 prjaapti ye hetute (prjoptti kaamnaay') craacr smster mt sbruup atho anndder dbidhaabhaag krt siimaar unnti kriy'aachen--aamio (bhrtaa) sei hetutei ei bdhuur siimnter unnti kritechi| taahaar sei siimaar unny'n kriy'te sei anndder bipul saubhaagy prkaash paaiy'aache arthaa taahaatei ei smst aabirbhuut hiy'aache--aamio ei siimntenniy'n kriy'aar prbhaabe ihaake mh saubhaagybtii kritechi =ihaar prjaa jraabsth h y'aa binsstt hibe, taahaader akaal mRtyu hibe naa sutraaN ihaake shaaekaatur hite hibe naa 2, For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 kha0 2-4 upAhi sahakha poSa subhage ragaNA // 3 // kiM patmanA // movyatvapaH mUvyA chidyamAnayA dadAtu vora zatadAya nakhyam // 4 // yAste rAke sumatayaH mupegamA yAbhi IdAsi dAzuSe vamUni // tAbhi ! adya sumanA 'ahaM' bhartA suSTu tI 'sustatA' 'suhavAM zobhanAhvAnAM 'rAkAM' amAvAzyAM tithi-kAlaM 'huve' AhvayAmi / 'subhagA' saubhAgyavatI sA devI 'naH asmAkaM etat AhvAnaM 'zRNotu; kiJca 'manA AmanA svayameva 'bodhatu' budhyatu / apica sevadevo 'apaH' bhaviSyamANAn karmarupAn putrAdIn 'acchidyamAnayA' abhajAmAnayA sUcyA vedhanayantraNa 'sovAtu' / aparaJca 'matadAyumukhyam' zatadAyuSu bahu-dAnakSameSu mukhyam evaM 'vIra' putra 'dadAtu' // 3 'subhage' saubhAgyavati ! 'te' tava 'yA' 'supezasaH' surUpAH 'mumatayaH' 'yAbhiH' suruSa-pumatibhiH 'dAzuSe yajamAnAya 'vasUni' dhanAni 'dadAsi', 'tAbhiH' matibhi: sAkaM 'sumanAH' prasannacittasva naH' asmabhyam 'sahasrapoSa' bahu-pratipAlakaM putra rarANA' dadAmA satI 'adya' 'upAgahi' samAgaccha // 4 sundr stbe aahbaaner upyukt amaabshyaa tithiruup debtaake aami (bhrtaa) aahbaan kritechi| saubhaagybtii sei debii aamaader ei aahbaan shrbnn krun ebN aahbaaner abhipraay' aapnaa hitei bujhiy'aa lun| aprnyc bhbissymaann putr'aadike yaahaa bhaanggibaar nhe eruup suuci dbaaraa siibn (selaai krun ebN bdaanyaa-gnny prputr daan krun| For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhmaNam / zyasi prajAM pazutsaubhAgya mahya dIrvAyuSva patyuH // 5 // yAtiraJco nipAte ahaM vidharaNo iti| tAM tvA mn chu - adbhu ! mne hcche 's laa' :am', 'n sAMbhAgam' 'patA: mama dorghAyuSya 'pazyasi' mim ?' // 5 // | 'naa' naa sbr' mn ruumbi "nisbii" n nil| nimnii "nidhn" mni, "" mn kaa naa "nir'ii musaay'ilii 'ni' nnni : naa" "naa" baa "r'aadhnii' kAryasAdhinI devIM "ahaM. bhartA "mRtasyadhArA" AhutyA 'baje aca yAmi // tathAcAca na-mantraH----"saMrAdhanya" kArthasAdhinya "bngg" budl bhaangni snm-m: / / he saubhaagybti ! raake ! taaemaar ye sundr mti smst aache, ye mti smste yjmaandigke bibidh dhndaan kriy'aa thaak, sei smst mtir shit prsnn mne aamaadigke bhupossii putr' pr'daanaashy'e ady agimn kr| 4 | bhrtaa jijnyaasaa kriben-- he bdhu! ei sthaaliite putr pautraadi prjaa, ge mhissiiprbhRti gRhpshu, mdiiy' saubhaagy, taaemaar ptir arthaa aamaar diirghaay'uu dekhite paaitech ki ? 5 - ye debtaa ei shubh kr'mme baanychit phler binnkaarinnii hitechen, aami (bhrtaa) taahaake shubh-phl-daay'inii bibecnaa kriy'aa, kaar'ysaadhinii sei debtaake ghRter dhaaraa prdaan purHlr arcnaa kritechi / ythaa mntr" kaar'ysaadhinii, issttphldaay'inii, debiike ei ghRtaahuti prdaan kri"| 6 For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 1pra. 580 5- 8 / tasya dhArayA yaje ma raadhniimhN|| marAdhanyai devya deSTye // 6 // vipazcitpacchama bharattadAtApunarAharat // pare hi tvaM vipazcit pumAnayaM janiSyate'sau nAma // 7 // iya mAnadamanna mida mAya ridamamRtam // 8 // medhAM te mitrAvaruNau medhAmagnirdadhAtu te // medhAM te a evaM hi zrutam-"vipazcit" deva? 'puccha" putrasya pratiSThAsthAnam 'abharat' aharat 'tat' tadeva pratiSThA sthAnam 'dhAtA' devaH 'punarAharat' AharaNaM karoti / 'hi' yataH, ataH he 'vipavit' deva ! 'tva' 'parahi' Agaccha prasannIbhava, 'ayaM' puruSaH 'aso nAma' etannAmaka putra 'janiSyate' utpAdayatu // 7 // he bAlaka ! 'iyam' 'prAjJA' prajJA prajJAvaI katAt prajJArUpameva 'idam' 'annam' 'AyuH' prAyulAnatAt, 'idam' 'amRtam' prANAdhAratvAt, // 8 // hai 'kumAra'' 'te' tava 'medhAM' paThita-zru ta-dhAraNaviSayAM zakti eiruup shrut aache ye, bipshci debtaa putrer sthaan ahrnn kren, bidhaataa taahaai dhaarnn kren| ateb bipshciN debtaa tumi prsnn ho ei puruss aapnaake dekhaa iy'aa) ei naamk putrer upaadk huk| | he baalk ! ei prjnyaabrdhk sutraaN prjnyaasbruup am, yu bRddhikaark taateb aruHsbrp o ihaa amRtsbrp 8 vipaJcidde vtaa| yajaH / garbhAdhAnAGgaka pagiNa viniyogaH / 8. nAnaka devatA / yajaH / ana yAnAmikAbhyAM , kamya prohiyA ne kiniyo / For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manva-zrAhmaNam / zvinau devA vAdhattAM puSkarakhajau // 6 // yattesusIme hRdaya hitamantaH prjaaptau|| vedAhaM manye tad brahmamAha pautramaghaM ni gaam||1gaaytpthivyaa anAmataM divi 'mitrAvaruNau' ahorAtrarUpI devau 'AdhattAm' sthaapytaam| yathA 'te' 'medhAma' 'agniH' deva: 'dadhAtu' sthaapytu| tathA 'te' 'medhA' 'puSkarasrajo' ambaramAlA-dhAriNau 'akhino' sUryAcandramasau 'devI' pradIptau "AdhattAm sthApayatAm // 8 // he candra ! 'yat' 'te' tava 'prajApatau' prajApAlake 'susIme' jyotsnArupa-zItala-dravye 'antaH' praviSTatayA "hRdaya" sArabhAgaH 'ni' 'hita' sthApitamasti, 'ahaM' 'tata' 'veda' jAnAmi, 'brahma' sarvavApakam iti 'manye' , tatazcAsti vAlakAntarepi, ataH sambhAvaye-'pautra" putrasambandhi 'aghaM' pApaphalaM zokAdikaM 'mA gAm' nApnu yAm // 10 // he baalk! ei aahaaeraatr debtaaraa taaemaate medhaa sthaapn krun, ei agni debtaa taaemaate medhaa sthaapn krun, ambrmaalaadhaarii ei prdiipt cndr suur'yy debtaaraa tomaate medhaa sthaapn krun| 9 / he cndr! prjaagnner paaessk tbdiiy' shiitl jyosnaar antrgt ye saar pdaarth aache, aami taahaake srbbyaapii bliy'aa jaani, sutraaN mdiiy' baalkaantreo abshy aache ; ateb bhrsaa kri---aami putr smbndhi paap-phl (shaaekaadi) zAkha zeta na ! 1. mitrAvaruNAdayo devatAH / an Tapa kundaH / sarpiHprAzane viniyogaH / 10-eSAM catuNAM candraudevatA : sanaSTa pa kandaH / zizI: prasavadina tRtIyasyAM jyot. sAyAM candradarzane viniyogaH / For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 5 kha0 8 12 / 38. candramasi zritaM / vedAmTatasyAha nAma mAha pautramadhaSim // 11 // indrAgnI zarma yacchataM prajApatI / yathA yanna- pramIyeta putro janitrA adhi // 12 // yadadazca 'yata' 'amRtaM' 'pRthivyAH,' 'na' 'divi' dAlo ke 'candramasi ' tvayi 'zritam' Azritam, 'tat' 'amRtasya' guNam 'aha' 'veda' jAnAmi ; ataH sambhAvaye --' pautam ' putra sambandhi 'am' pApaphalaM zokAdikaM 'mA riSam' nApnuyAm || 11 || 'me' mama 'prajAyai' putrAya 'indrAgnI' devate 'zarma ' kalyANaM 'yacchatam' dadatAm, 'prajApatI' prajApatiH prajAnAM pAlako devaH tathA kurutAt 'yathA' asau 'putra: ' ' janitrayAH ' jananyA, 'adhi' utsaGge (jauvitAyAM mAtarIti bhAvaH) 'na pramIyeta' na mRyAta // 12 // ye amRt pRthibiite naai=dyuloke cndrmaake aashry' kriy'aa rhiy'aache, sei amRter gunn aami abgt aachi ; ateb bhrsaakri aami putr smbndhi paapphl ) shokaadi praapt hib naa!| 11 indraagnii debtaaraa aamaar ei putrke klyaann prdaan krun, prjaagnner paalk debtaao seiruup krun--yaahaate jnniir krodd'e (arthaa jnnii jiibitaa thaakite) ei putrer mRtyu naa hy' // 12 For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra brAhmaNam / ndramasi kRSNaM pRthivyA hRdaya zritaM / tadaha vidAe statpazyan mAha pautra mghdm||3|| kosi katamosyeSosyamatomi // zrAhaspatya mAsaM pravizAsau // 14 // ___ 'candramasi' tvayi 'pRthivyAH' 'hRdayaM' chAyArUpam 'kRSNa' kaNavarNaM lAJchanaM 'zritam' 'Azritam 'ahaM' 'vidhAna' padArthavita 'tata' lAJchanaM ca san' tatvato jAnan AzAse -'potram' pusa bandhi 'agha' pApaphalaM zAkAdikam upabhujya 'mA dam' na rUdAmitArthaH // 13 // he pAlaka ! tvaM 'kAsi' kinAmadheyoni ? 'katamAmi' akAlamaraNadharmAsi ? Ahokhit pUrNAyurbhAgasi ? na jAnAsi vacchRNu---"eSo'si" etanAmakaH bhavasi kiJca "amRto'si" amaraNadharmA bhavasi / ataH 'asI' etanAmakaH tva 'AhaspatA' ahaspate: sUryasya idaM saMkrAnti-kRtaM soraM 'mAsaM' kAlaM "praviza" upabhuja // 14 // he cndr! taaemaate aashrit pRthibiir chaay'aasbruup ye kRssnnbrnn laanychn taahaar prkRt ttb aami abgt aachi;bhrsaa kri-- taamaake putr smbndhi paap-phl shaaekaadi bhaaeg krt krndn krite hibe naa| 13 | he baalk ! tomaar ki naam ? tumi ke ? (arthaa akaalmRtyur pthik athbaa diirghaay'u)| ydi abgt nh, tbe shrbnn kr--taaemaar ei naam, tumi puurnnaay'u hibe ; dibaakirer kRt (saur) ei maasme kaalaatipaat kr| 14 14 ---Aditya devtaa| yajaH / nAma karane viniyogaH / For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra0 5kha0 13-12 ma tvAhne paridadAtvahastvA rAlA paridadAtu rAtrisvAhorAtrAbhyAM paridadAtvahorAtrau tvAImAsezya: paridattA maImAsAsvA mAmebhyaH paridadatu mAsAstvartubhyaH paridadatvRtavastvA saMvatsarAya paridadatu saM vatsarastvAyuSe jarAyai paridadAtvasau // 15 // aGgA 'saH' ahaspatiH devaH 'vA' tvAM 'aGge' divasAya 'Ayudhe' AyurvarDa nArtha 'paridadAtu' ; 'ahaH' saca sva kAlena saMvarddhana 'tA' tAM 'rAtrai' saMvaI nAya 'paridadAtu'; 'rAtriH' 'tA' lAM 'ahorAvAbhyAM' 'paridadAtu' ; 'ahorAtrau' 'tA' tvAM 'aImAsebhyaH' pakSebhyaH 'paridattAm'; 'aI mAsAH' pakSasaGghAH 'vA' tvAM 'mArebhyaH' 'paridadatu'; 'mAsAH' 'vA' vAM 'Rtubhya:' 'paridadatu'; 'RtavaH' 'tyA' tvAM 'saMvatsarAya' 'paridadatu' ; 'saMvatsaraH' 'tvA' tvAM 'jarAyai' AjarAjauvanAya 'paridadAtu' ; 'aso' tvaJca etannAmnA prasiddho bhava // 15 // he baalk ! ei dibaapti taaemaar prmaay'u bRddhir jny taaemaake dibaakaaler kre smrpnn krun; dibaa ai ruupe raatrir kre smrpnn krun ; ahaaeraatr ubhy'e ektrit hiy'aa maasaardher arthaa pkss kaaler hste smrpnn krun; maasaardhgnn maassNgher hste smrpnn krun ; maas skl Rtugnner hste smrpnn krun ; Rtugnn sNbsr kaale r hste smrpnn krun eiruupe ek sNbsr dbitiiy' sNbsrer hste dbitiiy' tRtiiy'er hste, tRtiiy' cturther hste, eiruup krme jraa 15...... Aditya devatA / nigadaH / nAmakaraNa viniyogaH / 7ma For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 42 mantra- prAhmaNam | daGgAt satyavati hRdayA davijAyate // prANaM te prANena sandadhAmi jova me yAva dAya Sam / / 16 / aGgAdaGgAt sambhavasi hRdayA davijAyase // vedo vai putra he putra ! tvaM 'me' mama 'aGgAt bhaGgAt ' madIya- samastAvayavAt saMzravasi' saMzruto bhUtaH ; kiJca 'hRdayAt' madIyAt 'adhijAyase' utpanna: ; ataH 'te' tava 'prANaM' 'prANena' madIyena zrAtmaprANavisarjanenApi - ' saMdadhAmi' poSayAmi putra ! 'yAvadAyuSaM yAvat AyuSaH avadhiH zrutyuktaH tAvat, zatavarSa' 'jIva' // 16 // he 'putra !' yaH tva N 'aGgAt aGgAt' madIyAt pratAvayavAt 'sambhavasi samutpatro'si, 'hRdayAt' madIyAt 'adhijAyase' ataH tva' 'vai' nizcayaM 'veda' vedapAThI 'nAma' prasiddha: 'asi bhavasi loke ( mama vaidikatva-prasiddheriti bhAvaH) ; 'saH' ta' 'zaradaH zataM' zatasaMkhyAkaM zarat kAlaM 'jIva' // 17 // kaal pryynt ihaaraa tomaake pribrddhn krun ebN tumi ei naame prsiddh ho 4/4/ 15 he putr! tumi aamaar prtyek angg hite sNshr'ut hiy'aach arthaa aamaar hst hite tomaar hst hiy'aache, aamaar paad hite paad, mukh hite mukh, naasikaa hite naasikaa ityaadi krme aamaar angg smst hitei tbdiiy' smst angg hiy'aache| tumi aamaar aatmaa sbruup hRdy'er dhn| ateb aamaar sbiiy' praann bisrjjneo tbdiiy' praann possnniiy'--putr! yaabkaal mnussyer aay'u hite paare (arthaa sht brss) taab jiibit ho // 16 16 - amya, parasya, tatparasya ca - prajApatiH devatA / anuSTupkandaH / mUI prANane viniyogaH / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * 22-25 / 42 nAmAsi sa jova zaradaH shtm||17| azmA bhava parazA hiraNya mastataM bhv|| atmAsi putra mA mRthAH ma jIva. zaradaH zatam // 18 // pazUnAM tvA hingkaayaadhijimbaa| 22 / 4. 'r'! amlaa mn' sr' tRtiisn, ' m' parazuvat svayamacchedyaH zana NAM chedakazca bhava, 'hiraNyaM' suvarNa nir' an' yn-shiiy' 'm'; nm 'aalaali' 'laa : khu n ljj, gdir 'k' o 'm mn' hmaar' jiin'| | om ! ar'ii mi 'naa' naa 'smunaa'r'aakiinaa tb 'dbiaar'' gndh m-dur' amilimi' nur'iiy' sngg mini yaa // 27 / he putr! ye hetuk mdiiy' prtyek angg hite tbdiiy' prtyek angg gtthit hiy'aache ebN tumi aamaar hRdy' hite upnn hiy'aach ateb tumi prsiddh bedaadhyy'ii hibaa, ateb praarthnaa kri--tumi sht shr* aay'u laabh kr| 17 | he putr! prstrer nyaay' dRddhkaay' ho, prshur nyaay' sby'N acchedy o shtrur chedk ho, subrnner nyaay' ytne rksspiiy' (arthaa gunnbaan ho, tumi aamaar aatmaa hitech-- akaale mRt hio naa prtyut sht shr jiibit thaak| 18 | he putr! ei aami gaaeprbhRti pshugnner nyaay' asphutt shbd pur:sr tbdiiy' mstk aaghraann kri| 19 / iti sAmavedoye mantra-brAhmaNe prathama prapAThakasya | : : : 23--sbni: naa| yl:| mimmghaa siniyiim: / * sekaale shrkaali bsrer prthm Rtu bliy'aa sbiikRt hit| For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 mantra-brAhmaNam / // atha SaSThaH khaNDaH // - aAya magAt savitA kSareNa // 1 // uSNena vAya udake naidhi // 2 // zrApaundanta jIvase // 3 // viSNoie ssttrosi||4||ossdhe trAyavainam // 5 // svadhite maina he kumAra ! "savitA" saviTakharupaH 'ayaM' nApitaH 'kSureNa' vapanAstreNa saha kSuraMgahItveti yAvat 'A agAt' Abhimukhya na sayatnaH AgataH // 1 // he 'vAyo' deva ! anava samaye 'uSNa na' 'udakena' saha 'edhi' ehi // 2 // 'ApaH' jaladevatA kumArasyAsya 'jIvase' nirupadrava jIvanAya imam 'undantu' le dayantu // 3 // he kSura ! tU 'viSNoH' devasya 'daMSTrIsi' danto bhavasi // 4 // he 'oSadhe !' lAjArupa ! bhakSyadravya ! 'ena' vAlaka nAyakha' nirbhayaM kuru // 5 // | he kumaar ! sbitRsbruup ei naapit kssur liy'aa asiy'aa upsthit hiy'aache| 1 he baay'uruupii naapit ! ussnnodk grhnn pur:sr aagmn kana // 2 he jldeb ! ei kumaarer nirupdrb jiibitaar'th ei mstk sikt kr| 3 he kssurdebtaa! tumi bissnnudebtaar drNssttaa sbruup hi( 7 // 8 1-6 eSAM ghamAM prajApatiH devatA / nigadA: / car3AkaraNAGgakArya viniyogaH / For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 85 150 6kha. 1---7 / himoH||6|| yena pUsA bRhaspate yorindrastha vaakpt|| tena tevapAmi brahmaNA jIvAta jIvanAya dorghAyavAya varcase // 7 // AyuSaM jamadagneH kazyapasya AyuSa maga he 'khadhite !' 'ena' kumAra' 'mA hiMsIH' hiMsAM mA kuru asya raktapAto yamA na syAditi bhAvaH // 6 // ___'yena' astreNa 'pUSA' devaH 'vRhaspateH' devasya kiJca 'bAyoH' devasya 'ca' apica 'indrasya' devasya 'avayat' vapanaM ke zasya kRtavAn, 'tena' eva 'brahmaNA' brahmabhUtena astreNa 'te' tava 'jIvAta' aroga-jIvanAya 'dIrghAyuSTAya' bahutarAyuSe, 'varcase tejI vidyarthaJca vapAmi kezAniti zeSaH // 7 // ___ trINi vAla-yuva-sthaviratAni AyUMSi AyuSaM / 'jamadagneH' 'yat' 'AyuSaM'-'kAzyapasya' yat 'AyuSa'--'agastyasya' yat 'vAyuSaM' 'devAnAM' yat 'pAyuSa' 'tat' 'pAyuSaM 'te' 'astu' bhavatu // 8 // he ann ! (laajaa, khai) ei baalker bhy' apnaaedn he sbit: ! ei kumaarer mstke yen rktpaat naa rusa ! // puussaa debtaa ye astre bRhsptir, ye astre baay'ur, ye astre indrer kesh bpn kriy'aachen--br'hmsbruup sei astre taaemaar kesh bpn kritechi--ei kaar'yphle tumi diirghaay'u, niiraaeg o tejsbii hib| 7 / 0 ---prajApatiH devtaa| uNika chandaH / kezavapane viniyogaH / For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 mantra-brAhmaNam / styakhAnAdhupaM yahevAnAM vAyuSaM tattestu baayussm||8|| amne vratapate vrataM cariSyAmi tatte pravImi tacchaka tenA samidamahamanTatAt satya napaimi svaahaa||6|| __ he 'vratapate !' upanayanAdi vratasyAdhipate ! 'agna!' 'aham' 'idaM' 'vrataM' brahmacarya carithAmi' AcarithAmi, 'tat' tamAta 'te' tubhyaM 'prabravImi' aAvedayAmi tvatprasAdena 'tat' 'zakeyaM caritumiti yAvat kiJca 'tena' tatphalena 'RdhyAsaM' sarahiyukto bhaveyam - ityaJca 'amRtAt' alaukAvasthAto nirgatA 'sataM" brahma tatprAptaye dhRta maitad bratam 'upaimi' upagacchAmiH prApnomi // 8 // | jmdgnir ye absthaay'*kshyper ye absthaay' agstyer ye absthaay'--debgnner ye absthaay', taahaa tumi laabh kr| 8 upny'n prbhRti brter adhinaay'k he agne! aami ei brhmcry brt aacrnn krib, sei jny praarthnaa kri-- tprsaade yen uhaa nir'baah krite paari! ebN ai brt phle yen br'hmbcNs laabh krite paari !-ei smst abhipraay'e bidymaan absthaa hite nirgt hiy'aa stysbruup praaptir jny ei brt ablmbn kritechi| 9 8-prajApati: devatA / yajuH / AzI:karaNe viniyogaH / ra. --agni devatA / nigadaH / upanayana- homa viniyogaH / * tAlA, tara, hn| For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 kha0 8-12 / vAyo vratapate vrataM cariSyAmi tatte prabravImi tacchakeyaM tenA samidamaha mantAt matya mupaimi khAhA // 10 // sUryavratapate vrataM cariSyAmi tatte prabravImi tacchake ya tena aa mamidamahamanatAt satya mami vaahaa|| 11 // candra batapate vrataM cariSyAmi tatte prabravImi tacchrakeyaM tenA samidamaha manatAtmatya mami svAhA // 12 // vratAnAM vratapate vrataM cariSyAmi tatte prababImi he 'vratapate !' upanayanAdi-tratasya adhipate ! 'vAyo' ! ahamitayAdi pUrvavat // 10 // he 'vratapate !' upanayanAdi-vratasya adhipate ! 'sUrya !' ahamitapAdi pUrvavat // 11 // he 'tapate !' upanayanAdi-vratasya adhipate ! 'candra !' ahamityAdi purvavat // 12 // he 'pratAnAm' upanayanAdInAM kAryANAM 'vratapate !' indra ! ahamitAdi purvavat // 13 // upny'n prbhRti brter adhinaay'k he baay'aae ! ityaadi puur'bbb| 10 upny'n prbhRti brter adhinaay'k he suur'yy ! ityaadi puur'bbb // 11 / upny'n prbhRti brter adhinaay'k he cndr ! itaadi puur'bbb // 12 10-~-vAya devatA / nigadaH / upanayana-hIme viniyogaH / 11---sU- devtaa| nigdH| upa yana-hIma viniyogaH / 12---candrI devatA / nigadaH / upanayana-hIme viniyogaH / For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 48 mantra-brAhmaNam / tacchakeyaM tenadardhyA samidamaha manRtAt satya mupaimi svAhA || 13 || zrAgantrA samaganmahi prasumataM yuyotana / / ariSTAH saJcaremahi khasti caratAdaya m / / 14 / / agniSTe hasta magra haudayamA hastamagrahI nmitra stvamasi Acharya Shri Kailassagarsuri Gyanmandir he agna ! 'AgantrA' brahmacarye AgamanazA lena anena vaTunA saha vayam AcAryyAdayaH tvAM 'samaganmahi' upAsmahe / tu hi ena N vAlaka N 'sumarttatra' zobhanamanuSya' 'yuyotana' brahmacarye niyukta' kuru / 'ariSTAH vighnAH asya vayameva 'saJcaremahi' upabhujJjAmaH 'ayaM' vAlakaH " svasti" sukhaM 'caratAt bhuJjatAt // 14 // he bAlaka ! 'te' va 'hastam' idam mayA gRhItam 'agni' deva 'agrahaut' gRhItavAn, zaraNa dattavAnityarthaH mad grahaNena tasyaiva grahaNaM siddha miti cAzayaH pathA savitA devaH 'hastam' 'agrahaut; tathaiva arthamA devaca "hastam" "agra hot' / vAlaka ! brahmacayyA vasthaH ' tva' 'karma'NA' ahiMsAdismst brter shresstth-upny'n prbhRti brter adhinaay'k he indr'! ityaadi puur'bbb // 13 > he agne ! brhmcryy brte prbRtt ei baalker shit aamraa (aacaaryy prbhRti) tomaar upaasnaa kritechi, tumi ei baalkke ei br't nir'bbaahe upyukt kr ; ei baalker bighn skl aamraai bhog krite sbiikRt aachi, e baalk sukhe kaalyaapn kruk // 14 // For Private And Personal Use Only 13- indro devatAH / nigadaH upanayana-home vinihogaH / 14 - agni devatA / anuSTa up chandaH / zracayya paThane viniyogaH :
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir {s o * 22-23 / 4. karmaNAgni rAcAryastava // 15 // brahmacarSa mAgA mupamAnayaskha // 16 // ko nAmAsyaso nAmAsmi // 17 br' n br'intu snmiliilaa sthaa dhaary 'miH baa mishn: 'anti' 'ali', kns 'm' 'aaNr'aassttr': niissmhm: duni saaniidi, naaslim jaani naa maam: / / he guro ! aham idAnIm 'brahmacaryam' vratam 'AgAm' skhaujn, sbpn 'maa' naa 'bhny'' aa-miim saady' / | # jumaar'! 'hm naam' jimbaan: bhrm 'sbni' saabi? | he baalk! ei aami taaemaar hst grhnn krilaam (arthaa shrnn daan dilaam) ; aamaar ei hst grhnnei taaemaar agni debtaa-krtRk hst grhnn siddh hil ebN ihaatei sbitR-deb-krtRko hst grhnn smpnn hil o ar'ymaa debtaakrtRko hst gRhiit hil| he baalk! ei brhmcry absthaate smst jiiber prti ahiNsaa bhaab dhaarnn kri, skl jiibi taaemaar mitr jaanibaa ebN aamaake (aacaar'yyke) agni tuly smmaanaasspd jnyaan kribaa| (athbaa ei agnikei aacaar'y bliy'aa jaanibaa)|15 he gur`aae ! aami smprti brhmcry brt grhnn krilaam, at:pr aapni aamaake upny'n (aatm smiipe ny'n) krun|16| . he kumaar! tumi kinnaamdhey' ? arthaa taaemaar naam ki ?--he gur! aamaar ei naam|17 -khnni i / y:| a tini / 16 - anirdevtaa| yajuH / brahmacAri prArthane viniyogaH / 8ma For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir magna-bAdhaNam / bhAe hastaM gRhmAsyasau // 18 // sUryasAhata manvAvarga khaasau||16||praannaanaaN grandhi ravimA visamAntakAidaM ne paridadAgya mum||20|| purasTa te priddaagymum||21 he guro ! ahaM 'asau nAma' etabAmaka: 'aki' bhavAmi // 17 // 'prasau' devagaman ! 'te' tava 'hassaM' 'saviturdaivasva' 'prasave' anujAte sati 'akhinoH' devayoH 'bAhubhyo' 'pUSNaH' pUSa-devastha 'hastAbhyAM' 'ahaM' 'mahAmi // 18 // asau' he devazarman ! tu 'sUryastha' 'Apatam' pradakSiNam 'A' prAbhimukhya na 'vattakha' kuru // 18 // hai 'nAbhe' ! tva 'prANAnAM' prANavAyAdi vAhi-nADInAM 'granthiH' milanasthAnaM 'asi' ; he 'prataka!' 'da' vAlaka-zarIraM '' tubhyaM 'pari' sarcataH 'dadAmi' zaraNApatra karomoti bhAva: / / 20 // hai ahure!' vAyo ! 'idaM vAlaka-zarIraM 'te' tubhyaM pari' sarvataH 'dadAmi' zaraNApatraM karomi // 21 // | he deb shr'mmn ! aami sbitaa debtaar abhipraay'aanusaare ashi naamk deb dby'er saahaayye, puussaa debtaar hst dbaaraa taaemaar hst grhnn kritechi|18 he deb shr'mmn ! bhaalruupe suuryke prdkssinn kr / 19 he naabhe ! tumi praann baay'u prbhRti baay'u smster grnthi 17 -- agni devtaa| yajuH / prazra prativacane viniyogaH / 18-agni devatA / yajuH / pANi-khIkaraNe viniyogaH / 19-sUryo devatA / yajuH / sUrya pradakSiNe viniyogaH / 20 - yamo devatA / yajaH / nAbhi-sparzane viniyogaH / 21--vAyuvatA / yajaH / nAbhAtsarpale viniyogaH / For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5m o 72 / | ? sazana idaM te priddaamvmumaar2|| prajApataye tvaapriddaaysii||23|| devAya tvA savitve priddaagysbii| 24 / saayy'ii| 2 / blilaam| 'mn! hRmaanii ! " aaj-sr'iir' 'n' nRy' sr'i klnH haami' smaar' jr'iili| 22 / 'ar'ii' imm! laa laa 'sjghnii' naa 'ghr'i hli' shn: mghaa jli| 24 / / 'ar'ii" (laa laa lli' 'bssy'' 'ar'i haami' bln: maahr' kr'i 4/4/ 24 'sbr'ii r'm! ashlii smRbi' smssi-muni nbi r'iir' buni sn4/ 24 | sbruup, miln sthaan hitech-he antkaarin ! ei baalk shriir taaemaar kre srbprkaake smrpnn kritechi, rkssaakr|20 | he baay'aae! ei baalkke srbprkaare taaemaar shrnnaapnn kritechi / 21 / he kRshaanaae ! ei baalkke srb prkaare taaemaar shrnnaapnn kritechi|22. he debshrmn ! taaemaake srb prkaare prjaapti| debtaar shrnnaapnn kritchi / 23 he debshrmn ! taaemaake srb prkaare sbitaa debtaar shrnnaapnn kritechi|24 he debshrmn! tumi brhmcaarii hitech--ihaa tumi assgt ho|25 22 - gnni im| y:| emn lilihiin| 2islaami bnaa| y| klim-i biliy'ii: 24 -- binaa baa| y| laaln bidhimii:| 24 - ri ibnaa| ant:| gaan biliy'ii| For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 manna-bAmaNam / pozAna karma kuru mA divA khaapsii:|| 26 // iyaM duratAtparivAdhamAnA vase pavitra' punatI ma bhAgAt / prANApAnAbhyAM bbalamAharantIkhamA devo subhagA meMkhaleyam // 37 // Rtasya gItI tapasaH parakhI nato rakSaH he AyuSman ! 'samidham' samit kASTham 'prAdhehi' AdhAnaM kucha agnAviti zeSaH, pratyAha miti vivekaH / 'apaH' 'azAna' AcamanodakaM pratikama prAzaya / 'ka' guru-sevA 'kuru' nitya miti bhaavH| 'divA' ahani 'mA svApusau;' zayanaM mA kArSIH // 26 / / iyaM' 'mekhalA' 'durutAt' vrAtya-nAma-durapavAda vacanAt 'parivAdhamAnA' apasArayantI 'varNa, brAhmaNAkhya 'pavitra' hijave na vizucaM 'punatI' kRtavatI satI 'me' mamAntike 'A agAt' AgatavatI ; 'iyaM' mekhalA 'prANApAnAbhyAM' zarIrastha vAyubhyAM valam' 'AharantI' sampAdayantI satI 'subhagA' kalyANI 'svasA devI' bhaginI iva bhavati // 27 // | he aay'ussmn ! prti din tumi agnite smi prkssep kri arthaa nity haaem krib| stt aacmn kribaa arthaa guci thaakibaa| gurur sebaay' rt thaakibaa| kdaapi dibse nidrit hibaa naa|26 braaty ruup durpbaader baadhk ruupii ei mekhlaa bipr 26-agni devatA / yajuH / upadaMza-karmaNi viniyogaH / 27- agni devatA ! iNika chandaH / mekhalA paridhApane viniyogaH / For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir {s e 25-2 / sahamAnA araatiiH|| mA mAsamanta mabhi paribhadre dhAraste mekhale mA riSAma // 28 // tatsaviturvare* ' nil?' 'm' alp- kaay' any praaH 'biinii daayilii ar'i| nmbr'H r'aamr'mbh 'sii dlmunaa ar'i| r'nthH : nimnaar'i; 'nii' binaayyinii Rssi| sthaanii: mr'aanii mnu naanaa smRmimnii| '' 'l' mnnaa 'naa' naa 'smRmi' lnt 'grnthi aar'cch| 2 'm ! jaaghi ! 'n' naa 'naa' aayaayi: ay' naa ni' jnaadi naa phiniks // 2 | 'nin: bhaa-snni : 'i' bn ghiinaal 'tat' 'bhargaH' teja: 'dhImahi dhyAyAmaH cintayAmaH / kasya devasya ? kulaaeb baalkdigke bijruupe pbitr krite skler niktte aagmn kriy'aa thaaken| ei mekhlaa praannaapaan naamk shriibstu baay'u dbaaraa bl aahrnn krt klyaannii bhginiir nyaay' upkaarinnii hiy'aa thaaken|27 | he mekhle ! tumi br'hmcry ruup sty dhrmer rkssy'itrii hitech, bedaadhyy'n ruup tpsyaar prdhaan upkrnn hitech, bikaarignner binaash kaarinnii hitech| shkt brger abhibhb kaarinnii hitech| tumi srb prkaare aamaar mnggl lkssy krt aagmn kr| he klyaanni ! taaemaar dhaarnnkaarii aami yen kon ruup klesh naa paai|28| sei jg-prsbitaa, srbtr dyotmaan bstur (guru | 20-lr`r'aa naa| ghi hu:| ml-adbiaadn miligraam: / For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 mantra-brAhmaNam / evaM margo devakha dhImahi dhiyo yo naH pracodayAt // 28 bhUrbhuvakharo // 30 // sukhavaH sukhavasaM mA kuru yathAtvay suzravaH suzravA deveSvava maha suzravaH suzravA ityAha - 'ya:' devaH 'naH' asmAkaM 'dhiyaH' buvauH 'pracodayAt' prakRSTaM yathA syAt tathA codayati prerayati // 28 // 'bhUH' bhUlokaH / 'bhuvaH' antarIkSalokaH / 'kha' dAlokaH / eSu triSu lokeSveva 'o' AtmA vyApakaH // 30 // he 'suzravaH' suSThu zravo yagaH yasya tathAvidha ! daNDa ! 'mA' 'mAM' suzravasaM 'kuru' / he 'suzravaH ! tva' yathA 'deveSu' dIpyamAneSu padArthasamUheSu 'suzravA:' suvikhyAtaH, he 'suzraSaH !' 'brAhmaNeSu' madhye 'aham' api evaM' 'suzravAH' 'bhUyAsam ' // 31 krtRk updisstt) tejer cintaa kri| ye dyotmaan aamaader buddhi bRttike ukRsstt pthe prernn kren / 29 ei bhuulok / eibhub (antriikss) lok| ei sb: (sbrg athbaa dyu) lok| -ei loky'etei oN (aatm|) sr'bbbyaapk ruupe bhaasmaan rhiy'aachen| 30 he prthit-kiir'tte dnndd ! aamaake prthit-kiirtti kr| he prthit-kiir'tte ! diipymaan pdaarth smster mdhye tumi yeruup subikhyaat, he subikhyaat! aamih yen braahmnngnner mdhye seiruup subikhyaat hi / 31 29- agni devatA / gAyatrIcchandaH / upadeza - karmaNi viniyogaH / 30 -- agri devatA / yajuH / upadeza karmaNi viniyogaH / For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 kha0 28-32 / brAhmaNeSa bhUyAsam // 31 // agnaye samidha mAhA haste jAtavedase // yathAva manne samidhA mamidhyakSetra mahamAyuSA medhayA varddhamA prajayA pazubhi brahmavarcasena dhanenAnAyena samedhiSIya sAhA // 32 // punarmAmaivindriyaM punarAyuH punarbhagaH // punaviNa maitu mA puna ___ 'hate' mahate 'jAtavedase' jAtaprajJAya 'agnaye' 'samidham' 'pAhArSam' AhatavAn / he 'agne' ! 'tvaM' 'yathA' 'samidhA' anayA 'samidhyasi' evaM 'aham' 'AyuSA' 'madhayA' 'vasA sejasA, 'prajayA' putrAdilakSaNena, 'pazubhiH' gavAdibhiH 'brahma varcasena', 'dhanena', 'abAdhena' aba-prabhRti-bhogya-vastu-samassena 'sam' samyak 'edhiSIya vRdhiyuktaH syAm // 32 // - retaHskandanAdi-doSeNa yat 'indriyam' apacitam 'tat' 'punaH' 'mAm' 'aitu samyaka aagcchtu| tathAca yat 'AyuH' kSoNam, tat 'punaH' aitu / kiJca tenaiva kammalA yaH 'bhagaH' aizvarya | jaat-prjny, ati prbRddh, agnir uddeshe smi aahrnn kraa hiy'aache| he agne! tumi yeruup ei smi prdaane smRddh hiy'aach aamio seiruup aay'u, medhaa, bcc, tej, prjaa, pshu, br'hmbrps, dhn, annprbhRti srbprkaare bRddhiyukt hi|3 retHskndnaadi dome ye indriy' apcit hiy'aache, taahaa aamaar prtyaabRtt huk| aamaar yaab aay'u kssiinn hiy'aache, t smst prtyaabRtt huk| yaahaa kichu maanaadi nsstt hiy'aache, taahaa prtyaabRtt huk| ye smst drbyaadi apbyy'it hiy'aache, taahaa prtyaabRtt huk| adhik ki, 31 - daNDI devatA / paGkticchandaH / daNDa grahaNe viniyogaH / ..- heMtatA / -': / miha -- timi--- / For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 mantra brAhmaNam / brAmaNa maitu mA // 33|| punamainaH punarAtmA ma bhAgAta punazcakSaH puna: thovaM ma AgAt // vaizvAnarI adabdhaH stanapA anta stiSThatu me mano'smatasya ketuH mAhA // 34 // mAnAdilakSaNaM naSTaM; sa ca 'puna:' aitu / api hi tathA durAcAra prahatte yat 'draviNam' vyayitaM, taMca 'punaH' 'mA' mAm 'aitu' Agacchatu / kimadhikena yadi kathamapi 'brAhmaNam' brAhmaNya sapi kSayitaM syAt, tadapi 'mA' mAm 'puna:' 'aitu' Agacchata // 3 // 'me' mamaH 'mana:' 'punaH' bhAgAt' asatapathAt pratyAgate khasthaM bhuutm| 'cakSuH' api 'punaH' bhAgAt / 'me' mama 'zrotram' api 'punaH' aagaat| zarIrasthAmA mindriyAdInAM 'adabdhaH' ahiM sitA, 'tanUpAH' zarIra-rakSakaH, 'vaivAnaraH' prAbhyantariko'gniH 'antaH' yathAsthAnaM tisstthtu| 'me' mama 'manaH' 'amRtasya' AtmanaH ketuH prajJArUpa: syAt // 34 // ai apkaar'ye ydi kon prkaare aamaar braahmnnyo kssy'it hiy'thaake taahaao aamaar niktte punraagmn kruk|33 | aamaar mn as pth hite prtyaabRtt hiy'aa sbsth bhaab| ablmbn kruk, ckssurindriy'o as pth hite prtyaabRtt huk, shrbnnendriy'o as pth hite prtyaabRtt huk| shriirsth indriy' smster shaay'kaarii, shriir-rkssk, baishbaanr agnio ythaasthaane sthit hun| aamaar mn, amRt puruss sei prmaatmaar ptaakaa sbruup huk arthaa prjnyaaruupe pri nnt huk|34| // iti sAmavedIye mantra-brAhmaNe prathama prapAThakasya SaSThaH khaNDaH smaaptH|| 33, 34--anirdevtaa| nigadau / indriyApacAre prAyazita-karmaNi samit pracepe / For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. 1pra. 6kha * 33-7kha0 2 / // patha saptamaH khaNDaH // ye akhantaragnayaH praviSTA godya upagoyo mahako manohA: // khalo virUjastanadaSTirindriyahA ati tamijAmi ||1||ydpaaN ghoraM yadapAM krUra yaMdapAmazAnta matitatma jaami||2|| yo rocana stamiha gRhAmi tenA 'apsu antaH' iha jalamadhye 'godhaH' 1 'upagodha: marUkaH, 3 'manohAH' 4 'khalaH' 5 'virUja', 'tanUdRSTiH' 7 'indriyahA:, 8 iti 'ye' aSTavidhAH 'agnayaH' zarIra-naSTa-kAriNa ste jasa: 'praviSTAH' sthitAH, 'tAn' agnIn 'pratisajAmi' patizayena varjayAmi // 1 // kiJca 'apAm' udaka jAtonAM yat' 'ghora', 'prapA' 'yat' 'krUraM', 'apAM' 'yat' 'prazAntam'-etat trividham ahitakaraM guNaM 'tat' tadapi 'ati sRjAmi' pratiyayena varjatAyi // 2 // 'yaH' agniH 'rocanaH' zarIra-dIptikaraH 'daha jale 'tam' ei jler mdhye ye gaaehy1 upggaahy, mruukt, mnaaeh4, khl5; biruuj6, tdRsstti7, indriy'haa-naamk shriir-haani-kaark asstt prkaar ay'i thaake ; t smstke aami biduurit kritechi|1 --ebN jler ghaaer naamk ye doss, krur naamk ye doy, ashaant naamk ye doss taahaao biduurit kritechi|2 1,2-pamayoH pagridevatA / vigadI / mamAvata na jalAbhimanvaye viniyogaH / 8 ma For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 mantraHbrAhmaNam / mAmabhiSiJcAmi // 3 // yaza tejase brahmavarcasAya balAyendriyAya vIyoyAnAdyAya rAyasoSAya visthA apacityai // 8 // yena striya mahaNutaM yenAyA maratae surAM / yenA jJAnabhyaSiJcataM yenemAM prathivIM mhiiN| yahAntadakhinA-yagastena!mA mbhissinyctm||5|| ukhan eva 'yahAmi' - anantaraca 'aham' brahmacArI. 'tena' eva jalena 'mAma pAtmAnaM abhiSiJcAmi // 3 // . . kimartha -mityAcaSTe- 'yazase', 'tejase', brahmavarcasAya , 'palAya', 'indriyAyaH, 'bauyAya', 'avAdyAya' pravAdi-lAbhAya, rAyaspoSAya' dhanasya poSaNAya, 'virSe kAnye, 'apacityai sammAna prAptaye ca (pUrveNa sambandhaH) // 4 // . he 'azvinau' akhAviva vegagamanazAlinI ! 'yema' kampraNA 'striyaM' strIjAti 'alaNutam' bhogyatvena nirUpitavantau'yena' kammaNA 'apAm' 'surAm' 'RSatam' gamayitavantau, apaH surAtve na bhogyAn katavantau-'yena' kameNA 'pakSAn devanAn bhogyAn kRtavantau-kimadhikaima, 'yena' 'damA' 'mahI' mahatI | ye ay'i, shriirer diiptikaarii--taahaai ei jle grhnn kritechi ebN aami (brhmcaarii) sei nirdoss jle aapnaake sinycn kritechi|3-ihaa dbaaraa aamaar ysh, tej, bazavama, rana, religa-mAMgazI, dIyA, amApti, dhana-mana, kaanti o smmaan laabh hibe|4 | ashber nyaay' beg-gmnshiil he suury o cndr ! taaemraa 3,4 - panayI: agnidevatA / yajuH / mamAvata nAbhiSeke viniyogaH / 5--pazzinI devate / Sar3aSTakA-mahApaDaktizchandaH / samAvarta nAbhi ke viniyogaH / For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 7kha. 3-6 / 58 bhAjabhRSTibhi rindro marudbhirasthAt prAtaryAvabhirasthAt // dazamanirasi dazamani' mA kurvA tvA vi. zAgyA mAviza // 6 // an sAjabhRSTibhi rindro muvipulA 'pRthioM samastAmeva 'abhi aSizcatam' tarpitavantau / 'vAM buvayoH sAdazaM 'yat' kamma 'tat' 'yazaH' ityAcakSate / tena' 'yazasA' 'mAm' 'pabhiSisatam' mA yazasvinaM kurutam iti prArthaye // 5 // __'indraH' (idi paramaikhA tejorupa-paramaizvarya-yogAdindra prAditya ucyate) prAdityaH 'udyan' udIyamAna: tvaM 'bhAjabhaSTibhiH' dIptadRSTibhiH 'mAziH' devaiH saha 'asthAt' kicca 'prAtaryAvabhiH' prAtarAmabhomiH anyAnyaizca devaiH saha 'asthAt' / tvaM 'dazasaniH' dazAnAM saniH sambhajanauya: 'asi' bhavasi, 'mA' mAmapi tathaiva 'dazasani' dazajanAnAM bhajanIyaM kuru ; aham 'AvizAmi' upagacchAmi adhivena tvAmiti zeSaH, tvaJca 'mA' mAma 'pAviza' phaladADhatve neti bhAvaH // 6 // ye prkaare striijaatike puruss jaatir bhaaegy bliy'aa sthir kriy'aa diy'aach, ye prkaare jlkeo suraaruupe bhaaegy kriy'aach, pshik (paashaa) gulike ye prkaare bhaaegy kriy'aach, adhik ki--ei bipul smst mhiimnnddli ye prkaare pirtRpt kritech--taaemaader sei kriy'aake ysh blaa yaay', aamaake seiruup ysh prdaan kriy'aa yshsbii kr| he aadity ! tumi diipt-dRsstti mruunner shit ebN -8 bayANAM mayA devatA : nigadaH / bhUryApasthAme viniyogaH / For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sntaam / mati rasthAt sAntapanemi rastAt zattamani rasi zatasaniM lArvA vAvidhAgyA mAvitha // 7 // udyan bhAjabhRSTibhi. rindro marUti rakhA tmAyayAvabhi rasthAt sahasvasani rami mahasamani mA kurvA tvA vizAgyA mAviza // 8 // cakSurasi cakSu-hamasyava bu taar'i mur'| bh 'mnli: mmaanaa ni: blniiy'H ar'i pr'i, 'maa' naar'i nmbr' " mnni" mnnaanaa mniiy' hRr'| mumihi duur' / 3 / punarindra ityAdi pUrvavat / 'sahasrasaniH' sahasrANAM angkulaa anlaalaa baa bni: bsuniiy: 'ali' 'maa' saadi tathaiva 'sahassasani' bahunA bhajanIyaM - kuru / ahamiSyAdi dujn| - || praatraashbhaaej anyaany debgnnero shit udit hiy'aa dediipymaan rhiy'aach| tumi yeruup dshjner puujniiy', aamaakeo seiruup dshjner puujniiy' kr| aami yaack ruupe taaemaar niktte upsthit hiy'aachi, tumi daatRruupe aamaar niktte upsthit ho| 6 / he aadity ! ityaadi puur'bbb| tumi yeruup sht sht jner puujniiy' aamaakeo seiruupu sht sht jner puujniiy' kr| aami yaack ityaadi| | he aadity ! ityaadi puur'bbb| tumi yeruup shsr jner puujniiy', aamaake o seiruup shsr shsr' jner puujniiy' kr aami yaack ityaadi| 8 For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 0 3 0 3-5 / me pApAnaM jahi moma svA rAjA 'vatu namaste stu mAsaabdiii: bhn baa baam br'u r'aassn vimadhyamae yathAya // athAditya vrate vayantavAnAgamo | 2 mutth! l ":" amaa bhumun: 'ar'i mr'i, ji 'bndhu' yn andh nbi lmbaabi| d' nn 'haalaal, 'ambl'i naam| maam: : : 'laa slaay'aanaa aaNciinaa 'm' aaghaayn jiint| n' bsh 'l' 'a'|'maa' naa 'laa hindii: nsstt naa / e / . ? 'm'! an' aksaa 'bhul' bhaassaangg kaabaahii yin 'aay' ' oy'aay'' ab e mithir`iir' ; ny'm" jmaa jbaabdii o ni aam 'si' suy'aay' bimaay mithilii sku; mn adhraa aasthaahii bin | he suur'yy! tumi jgter ckssusbruup hitech ebN ckssur ye shkti taahaao tumii| aamaar paap nsstt kr| prdiipt ei cndrmaa taaemaake sbiiy' shiit kirnndaane pritRpt krun| taaemaake nmskaar / keh yen aamaake nsstt krite naa paare !! 9. he brunn debtaa! aamaar uttmaangge knntthdite absthit paash, shithil kriy'aa upr hitei khsaaiy'aa daao; mdhymaangge ktti deshaadite absthit paash shithil krt biyukt kr; adhmaangge paadaadite abhuit paasho shithil kriy'aa niicbhaag | e - lunggii bnmaa! gt du:| durthbaan biliy'iil| For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhmaNam / aditaye syAma // 10 // zrIrasi maciramasva // 11 // netrau stho nayataM maam||12|| gandho -ssupAva upamA'ava zrathAya naucata eva zithilIkuru // kiJca he 'pAditA" aditaH pakhaNahasthAMza ! 'atha anantaraM pAzamunnAH santaH 'vayaM' 'tava' 'te' karmaNi 'anAgasaH' niraparAdhinaH yathA 'syAma' tathA kuru / kimarthamityAha-'aditaye' akhaNDa-phalalAbhAya // 10 // he mAle ! tvaM 'yauH' zobhA 'prami' prataH tvAm prArthaye'mayi' mama zarIre 'ramamba' vihara avasthAnaM kuru / / 11 // he upAnahI ! yuvA netrayI' neharupauyI 'mAM' dezAd dezAntaraM sukhenaM 'nayatam prApayatam / / 12 / / he daNDa! tvaM gandharva: rakSaNasamarthaH 'asi' bhavasi, 'mAma' hitei sblit kriy'aa daao| he akhnnddaaNsh ! aamraa paash mukt hiy'aa taaemaar sntossbidhaan kaarsse akhnndd phl laabher nimitt yaahaate nirpraadhii thaaki eruup kr| 10 he maalaa debtaa? tumi shaaebhaasbruupaa hitech, ateb praarthnaa kri-mdiiy' shriire absthaan kr| 11 / | he, upaan debtaaraa ! taaemraa ny'nkaarinnii hitech (arthaa taaemaader saahaayye knnttkaadite aabRt durgm ptheo anaay'aase yaaoaa yaay' aamaar gmne sukhkaarinnii ho| 12 / 1.--varuNo devtaa| piSTa pa chandaH / mokSaNa viniyogaH / 12-yau devatA / yajuH / sagavandhane viniyogaH / . 12-pAna I vatA ! yajuH / upAnata-paridhAne viniyogaH / For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra.. kha0 10.15 / mava // 13 // yakSamiva cakSaSaH priyo vo bhyaasm||4|| aoSThApidhAnA nakulo dantaparimita: paviH // hi mA vihvalo vAcaM cAru mAgheha vAdaya // 15 // vanasyate 'upAya' samIpamAgatya rkss| puna: kathara ti-'mAm' 'upAva' samIpramAgatya rakSa, satataM sarvataH rakSeti yAvat // 13 // he pariSadaH ! ahaM 'va:' yumAkaM 'cakSuSaH' 'yakSam' yakSaH 'iva' 'priyaH' 'bhUyAsam', yakSaH yathA sarveSAM priyaH, tathA ahamapi bhUyAsam iti prArthaye / / 14 / / hai 'ji' ! tvaM 'nakulo' nakulIvat 'oSTApidhAnA' proSThAbhyAmAcchAditA nakulo yathA vile pracchannA bhavati kSaNenAtmaprakAzaM karoti punaH kSaNena pracchanA bhakati tathAkhabhAvA, ahaca 'vihvalaH' kAmAdiripusAhacaryAt 'paviH' vajaH 'dantaparimitaH' api bhavati, azaddhAdirUpaH uccArita-vAgapi vajA| he dnndddebtaa! tumi bipde rkssaa krite smrth hi tech ateb taaemaake gndhr'bb blaa yaay', tumi aamaar niktte stt absthiti kr| 13 he sbhaasd mhaaedy'gnn ! aami aapnaader cksse yen yksser nyaay' priy' hi! 15 he jingke ! srbdaai adhr o osstther abhyntre absthit tumi nkuliir nyaay' hitech, aamraa kaamaadi ripur bshe sr'bbdaai bihbl, dnt saahaayye uccaarit kon kon 13 - daNDI devtaa| yajuH / daNDa grahaNe viniyogaH // 14 ----pariSadI devatAH / yajuH / vaukSaNe viniyogaH / / 15.- jihyA devtaa| anuSTa pa chndH| mukhApidhAne viniyoga For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manva-brAhmaNam / voDo hi bhUyA asmatsakhA prataraNaH suvIraH // gobhiH mannaDo asi vIr3ayasva // aAsthAtA te jayata jetvAni // 16 // makA bhavatIti bhAvaH / ata: prArthate-'adya' 'iha' kammaNi mAM 'cAru' zobhanaM 'vAcaM' vacanaM 'vAdaya' // 15 // . hai 'vanaspate !' vanaspativRkSaH tadavayavena kAThe na nirmita he ratha ! tva 'hi' nizcayaM 'vauDaGgaH' dRr3hAGga: 'bhUyAH' kisa 'asmAta' asmAkaM 'sakhA' sakhi-rupaH san 'prataraNa:' trAtA 'bhUyAH' apica 'savIraH' vIrazre SThAnAM vAhaka: 'bhUyAH' / 'gobhiH' gocatuSTayaiH 'savaH' saMyukta: 'prasi', sa ta 'baur3ayakha' ihaiva kiJcit kSaNaM tisstth| 'te' tava 'AsthAtA' pArohI 'jetAni' jetumupayuktAni parapakSIyasenAdalAni 'jayatu' // 16 // baakyo bjrsbruup prkaash paay' ; ateb praarthnaa kriady ei kaar'yye aamaake nirdoss baakyer bktaa kr| 15 he bny-kaasstth-nirmit rth ! tumi nishcy'i dRddh'aangg, aamaader skhiiruupe bipde traataa ho o biirshresstthdiger bhnkaarii ho / gaaesng sNyukt hiy'aach ; kinycikssnn ei sthlei sthiti kr ; taaemaar aaraaehii rthii mhaaedy' prpkssiiy' senaadlke jy' krun| 16 // iti sAmadiye mantra-trAhmaNe prathama prapAThakasya saptamaH khaNDaH samAptaH / / 16-rayo devtaa| viSTa p chandaH / rathAbhimarzanArohaNe viniyogaH / For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1pra0 kha0 16-8kha. 2 / atha aSTamaH khaNDaH / imA meM vizvato vIryo bhava indrazca rakSataM / pUSaNa va paryAvarta yAnaSTA aAyaM tuno gRhAn // 1 // imA madhumatI mahyamanaSTAH payamA saha // gAva aAjyasya mAtara ihemAH santa bhUyasIH // 2 // .. 'vizvatovIryaH' sarvatovalazAlI 'bhava' ; 'me' mama 'imA' gAH santi, 'ta' tAH 'ca' 'rakSa' he 'pUzan !' deva ! 'va' enAH 'paryAvarta ya' pratyAvarta va yathA ca imAH 'anaSTA: satyaH 'naH' asmAkaM 'mahAn' 'Ayantu' pratyAgacchantu tathA kuru // 1 // hai indra ! 'damA' 'madhumatI:' gAH payasA' dugdhena 'saha' 'pranaSTAH' yathA syu stathA 'mahyaM pratyarpaya kiJca imAH' 'bhUyasI' bhUyasyaH bahavaH 'gAvaH' 'daha' rahe 'Ajyasya' 'mAtaraH' janayitrAH 'santu' iti prArthaye // 2 // | indr tumi blshaalii ho, aamaar ei gaaeguli rkssaa kr| he puuss! tumi ihaadigke gaaesstth hite prtyaabRtt kraaib, yaahaate ihaaraa nirbighne aamaader bhbne prtyaaamana kahida bhArata ! / / | he indr! ei mdhumtii gaae-skl, yaahaate aprimit dugdhbtii hy'--gaaesstthhite eiruup kriy'aa aany'n kr ebN 1, 2-indriidevtaa| anuSTa pachandaH / gocAraNa tyAge viniyoga: ! For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir slp raay'| gavAra leSmAsi gAno mayi siSyaMta // 3 // saMgrahaNa magRhANa ye jAtAH pazavo mama mm ant ythaa jiir`nii mumby'aa|4| mumbn - r'i r'aar' nir'i r'+ kon // anl * y! l 'l' 'ks maa' : mbhi' mn: aaamaai'maa: maaeH 'my'i' lnt sniaan jubin // 2 angg y! sm' o 'i' 'ambr': naam:, anaa, naa 'bhaass ghaa jbr', 'hyaa' gaa, 'du' aami : 'gh' , mghaa y' br'aant, yaa jiissnn: saadhaar' maayantaH ete, 'prapyayAt' samaya ninuH [ ete pAyumanto bhUgA sbaami maassH ] / ei bhutr gaaebRnd ei pribaare aprimit ghRter jny'itrii huk| 2 / he bseraa! taaemraa gaae-skler sbcchnd aalinggner bst, hitech, ateb praarthnaa kri--ei gaaeguli yen tb prsaade mdiiy' gRhke sbcchnd aalinggn kre arthaa ei gRhei yen cirkaal sukhe baas kre| 3 / he sngghnn! (puussaadeb) aamaar gRhe ye skl pshuraa hiy'aache, taahaadigke rkssaa kr, ebN ei pshudiger (ggaadiger) puussaadeb (aadity) erup klyaann krun yaahaate ihaaraa praann dhaarnn krti smy'aatibaahn kruk, arthaa | dyaa ibnaa| ytn: niiniiil tilihiin| | ---anuss| ghumaanaa| biliin biniy'm: / For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 150 80 3-5 / riTamilAdaM // 5 // gopoSaNa masi gopoSakha ziSe gopoSAya tyAta sahakhapoSaNamasi sahala poSasya Acharya Shri Kailassagarsuri Gyanmandir ? he svadhite ! astra ! tva' 'bhuvanaM' bhuvanopakArakama 'si' bhavasi zrataeva pazUnAM sAhasraM vAhulyanimitta 'si', ki 'sRmodevaH 'tyA' tvAM 'indrAya' 'pradAt' darU vAn, kathambhUtaM tvAM ?' acataM' abhagnaM nUtanaM vA, 'ariSTa' vighnanAzanaM 'ilAda' avadAtAraM // 5 // " he svadhite ! 'gopoSaNaM' gavAM puSTikaraM, 'asi', kiJca gopIvasya gavAM puSTa 'iziSe' vRddhi karttA 'asi' ataeva 'tvA' tvAM gopoSAya gardA puSTArtha, gRhItavAn iti sambandhaH - api yatastra 'sahasra poSaNaM bahUnAM pazUnAM puSTi nimitta 'ai 'sahasra povasya' vahUnAM puSTe : 'iziSe' dRzvikarttA, 'asi' ata ihaaraa yaahaate aay'ussmaan huk eiruup klyaann prdaa kr|| 8 he astr ! tumi bhubn maatrer upkaark hitech, a er pshudiger baahuly bidhaane hetubhuut tumii hite! ebN aksst, bighnnaashn ebN anndaataa hitech, dekh--e nimitti tomaake sbm naamk debtaa indrer prti smrpnn kriy'aachen // 5 > he astr ! tumi go-skler pussttikaarii hitech, aar tumi go-skler pussttir uttrottr bRddhikaarii hitech, ateb go-skler pussttyrth tomaake grhnn kriy'aachi ; 5 - svapiti devatA / gAyavIcchandaH vatsasya karNayo chidra karaNe viniyogaH / For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 mantra brAhmaNam / ziSe sahasra poSAya tvA // 6 // lohiteta svadhitinA mithunaM kaNeyoH kRtaM yAvatInAM yAvatInAM va aiSamo lakSaNa makAriSaM // bhUyasInAM bhayamonA va uttarA muttarA samAM yAsaM // 7 // iya ntantI gavAM mAtA 'tvA' tvAM sahasra poSAya' vaDUnAM pazUnAM puSTi-hAtha, sahItaghAn ityanusananIyam // 6 // . he gAva ! 'yAvatInAM yAvatInA' yAvat sayakAnA, 'va:' yubhAka, 'lohitena' prauTumbareNa, 'svadhitinA' pasinA, 'mithunaM karNayoH' iyoH karNayoH, 'kataM' vedavihitaM, 'lakSaNaM' chidra 'aiSamaH' asmina varSe, 'prakAriSa satavAnasmi, 'bhUyasaunAM bhUya saunAM' tebhyopi vipulAnA, 'vaH' yusmAkaM, 'uttarAmuttara uttarasmin 'samA varSe, 'kayAsam' kariSyAmi // 7 // .. iyaM 'tantI' vatsabandhanarajjuH, 'gavAM' 'mAtA' pAlayinI, ebN tumi anek pshudiger pussttir nimitt hitechu o anek pshudiger pusstti-brdhnkaarii hitech, ateb aamii anek pshudiger pusstti bRddhi kribaar nimitt taaemaake grhnn kriy'aachi / 6 | he gaae-skl ! e bsre taaemaadiger yt gulir krnndby'ete laaehit asidbaaraa bedbihit chidr kriy'aachi, uttraaettr brssete taahaahite adhik gulir ai ruupe chidr kahita / / 1 . 6 - devatAdayaH pUrvavat / 7-gaurdevatA / tripAdanuSTa pachandaH / kata-lakSaNasya goranumantraNe viniyogaH / For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 1 pra0 www. kobatirth.org * -- C savAnAM nivezanau // sAnaH payaskhatI duhA uttarA mukttarA samAM // 8 // asyAH parivaDayA hArAdi prApakatvena gavAM pAlana kattatvam / 'savatsAnAM' vatsasahitAnAM gavAM 'nivezanI' prApayitrI, dohana samaye mAtRjAyAM vatsasya bandhanAta, 'sA' tanto, 'na: ' zrasmAkaM 'uttarA muttarAM uttarottaram, 'samAM' varSa, payavartI' cauravatI satI, arthAt iSTaphaladAyinI satau, 'duhA' kAmAnAM prapUrayitrau syAdityarthaH // 8 // ei rjju go-skler maataasbruup hiteche ebN bser shit godiger ektrkaarinnii hiteche, sei rjju uttrottr brsse kssiirbrtii hiy'aa arthaa kssiirbrtii go-sNyukt hiy'aa aamaadiger kaamnaa smudy'er puurnnkrtrii huk / / 8 Acharya Shri Kailassagarsuri Gyanmandir || hAta sAmavedIye mantra brAhmaNaM prathamaprapAThakastha aSTamaH khaNDaH / samAptaJcAyamprapAThakaH / -:08 -tantI devatA / amuSTa pachandaH / baGkavatsasyAmumantraye viniyogaH / For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // atha hitoyaH prapAThakaH / prathama-khaNDa: oN|| yaHprAcyAM digi marparAja eSa te vliH|| yo dakSiNakhAM dizi marparAja eSa te valiH // 1 // ya. pratIcyAM dizi marparAja eSa te valiH // ya udIcyA _ 'prAyAM dizi, pUrvasyAM dizAyAM 'yaH sarparAjaH' yaH sarpahaH vartame, 'eSa' madatto 'valiH' sakhala 'ha' tava grahaNIyo bhavatu; 'dakSiNavAM digi' 'yaH sarparAjaH' ityAderapi pUrva padoM veditavyaH // 1 // 2 // | puur'bbdig byaapiy'aa br'ttmaan, he srpraaj! taaemaake. ei bli prdtt hil, dkssinndig byaapiy'aa brtmaan he sp raaj! taaemaake ei bli prdtt hil, pshcimdig byaapi brtmaan he srpraaj ! tomaake ei bli prdtt hil, utt * "athAtaH zravaNA karma" iti gobhinna::, / -~-4 ---eSAM caturNa sarpodevatA ! nigdH| marpavali karmaNi viniyogaH / ori nitIna inigani gapAnAM nizA lAATi gii...| For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 * ? ? ? 2 / himi bhaal hy' n nli: // 2 // ll: ghi 25 TAya vikhabhanmA te ante riSAma // mahataM mAviSadhI bin baa mir'ii:|| 2 // baalaa r'aa bo rAmA momo smAkara rAjA somasya vayasmaH // | ' bimRss'! mn, ! y nm:' r'uuimunaagh-bRthi chghi: 'chaay' sghaar' munaa, 'n al' nb bnii, naatimaam' naa biny'| ji 'bn' bn, maamir' bibi'saa adhii: naa diiyighr'i, ' bin yiyuhmmbi 'maa ami sbaamii: naa aamingii biH // 2 // 'r'iimiitaa aambaalaa r'aaniir'r' gaa, 'baamiir'aajaa maanaa sbiinii br'H r'aalaa; sbaamii aksaa laa' bch', 'iin' bnaamy' 'by'' taahmaa, 'ks' mn| dik byaapiy'aa br'tmaan he srpraaj! taaemaake ei bli prdtt hil| 1 2 he bishb sNsaarer bhrnnkaarii agnideb ! taaemaake nmskaar kri, tumi pRthibiir rkssnne prdhaanbhuut hitech, taaemaar niktte thaakiy'aa yen binaashpraapt naa hi ebN aamaadiger shit yaahaaraa ektr hiy'aa aache taahaadigke di. yukt krionaa ebN yaahaar biyukt hiy'aa aache taahaadigke punH sNyukt krite aanionaa| 3 braahmnndiger saaemdeb raajaa hitechen, drdd stmbher o saaemdeb raajaa hitechen, saaemdebi aamaa For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 72 mantra brAhmaNam ! ahi jambhana masi saumastaM va sauma taMba mahi janmana masi // 4 // yA saMghA samadhatta yUyaM saptaRSibhiH saha || tAt sarpA mAtyakrAmiSTa namo vo astu mA no hisiSTa || 5 || mAna stoke tanaye mAna Ayau mA no he somastamba ! somadevatAkodabhUrbha stamba ! 'ahi jambhanaM' ahonAM stambhanaM 'asi' bhavasi Divacana mAdarArthaM // 4 // he sarpAH ! 'yAM sandhAM' sandhivyavasthAM, 'saptabhi: RSibhiH saha yUyaM samadhatta' samyak dhRtavantaH, 'tAM' vyavasthAM 'mAyakrAmiSTa' mA zratikramata, 'namovo'stu' 'va: yusmAkaM 'namaH' astu, 'naH' asmAn, 'mAhiMsiTa' yUyaM na hiMsataH // 5 // * Acharya Shri Kailassagarsuri Gyanmandir , , he bhagavan 'rudra' ! 'naH' asmAkaM 'toke' pautrAdi viSaye, tanaye putra, 'Ayo' AyuSi, 'goSu, ambaSu' 'mA rIriSaH ' diger raajaa hitechen, ei somdeberi aamraa upaask hitechi, he somaadhidaibt dr'bhstmb ! tumi sr'p skler stmbhnsbruup hitech, tumii srp skler stmbhn sbruup hitech 4/ / 4 he sr'p skl! tomraa saatjn Rssir shit sndhi puurbbk ye bybsthaa bhaalruupe grhnn kriy'aachile, se bybsthaa atikrmnn krio naa, tomaadigke aamraa nmskaar kri, tomraa aamaadigke hiNsaa krio naa 4/4/ 5 5--agnirdevatA / anuSTup chandaH / bhUmijape viniyogaH / "bhUmaunyacI pANIpratiSThApya namaH pRthivyAityetaM mantra' japati" go0 3, 1 For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra. 1kha0 6-8 / 73 mAno goSu mAno akheSu rorissH| vIrAnmA nIrudra mAmino badhI haviSmantaH sadami tvA havAma hai || zatAyudhAya zatavIryAya zatAtaye bhimAti pAhe // pataM hiMsAM mA kathAH, kiJca 'na:' asmAkaM 'vaurAna' vikrAntAn manuthAn, 'bhAminaH' tejakhinaH, 'mA badhIH' hiMsAM mA kRthAH 'havimantaH' yajanto vayaM, 'tyA' tvAM, 'havAmahe' AhayAmaH, sadamauti pAdapUraNe, punaH punaH 'mA no vacanaM prArthanAdau prAvazyakatvAittam // 8 // he 'indra' ! 'naH' asmAkaM, 'zaradaH' anupAya-hetutvAt zatra - bhUtAyA, 'zataM' zatasaMkhyAM 'ajIjanat' ajIjAt abhyavIbhavat , sukhema ativAhayatIti spaSTArthaH, kiJca 'yaH' indraH 'na' 'duritAti durattarANi vyasanAni, 'vizvA' vizvAni sa| he aishbr'yyshaali rudr! aamaader putrpautr prbhRtir ebN ge ashb prbhRtir prmaay'u bissy'e hiNsaa krio naa, ebN aamaadiger biir o tejsbii mnussy sklke nsstt krio naa, yjnshiil aamraa tomaake aahbaan kri / 8 / | he indr! aamaadiger sht sht shr Rtu, sukhe 6- momaso devate / nigadaH / bhUmijape viniyogaH / "darbhastakhaM samUlaM pratiSThApyaM somIrAjetAtaM mantra apati" go0 3, 7 / 6--sarpo devatA / anuSTup chandaH / bhUmijape viniyogaH / " yo sandhI samadhata tica* go0 3,7 / 8-kadrI devatA / jagatIcchanda : / hImakarmaNi viniyogaH / "jahuyAt ** mAnatIka iti dvitIyAm" go0 3, 8 / 10 ma For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 mantra-brAhmaNam / yo naH zarado ajIjA dindro neSa datiduritAni || ye catvAraH pathayo devayAnA antarA dyAvA viyanti // teSAM yo ajyAni majIni mAvahAra vANi, 'atineSat' atizayena vinAzaM nautvaan| tasmai cha tAya indrAya.-'zatAyudhAya', bahu-prakAraka-bajAya, 'zata bahuvalAya, 'zaMtotaye' bahu-prakAraka-pAlanoya, 'abhimAti' mAnAtmakamahattatvam pAdatta, 'pAhe' svAhA. havisa syAt // 8 // he vizvedevAH !' 'ye' 'catvAraH pathayaH' pranyAnaH, 'devaya svargamArgA: 'antarA' madhye, 'dyAvApRthivyoH' svarga-mattva yo: 'yanti' vividhaM ganti teSAM caturNAmmadhye 'yaH devaH, jyAni' amRtatva-prApti heta', 'ajIji' kSemeNa abhaura atibihit kriy'aa thaak ebN ye indr aamaadiger skl ekbaare binaash kren, ebN yini bibidh ? bishisstt, bhu blshaalii, bibidh prkaar paalnkrtaa abhimaan kriteche, taahaake ei mdiiy' hbi rela // . hebishbedeb-deb skl! dyulaaeko mrtylaaeker bibidh prkaar ye caarittii debmaar'g ache, uhaar amRt laabher hetubhuuto klyaannprd bidhaay' abhiipi -indrI devtaa| paMkticchandaH / prAjyahome viniyogaH / "bhAjyAhutibhirabhi juhoti zatAyudhAyetairatat prabhRtibhiH' gI0 3, 8 / For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 1pra0 7kha0 8-11 / no devA: paridatteha sarve // 10 // gromo hemanta utano vasantaH zaravarSAH muvitanno astu // teSA matUnAe gata-zAradAnAM nivAta eSA mabhaye syAma ||1|| iha AvahAH nAyakaH, 'tasmai devAya, 'iha na ihaloke sthitAn asmAn, 'paridatta' samarpayata, / / 10 // 'grISmaH' grISmaRtuH, 'hamasaH' hemantaRtuH, 'uta' apidha, 'basantaH' vasanta RtuH, 'zarat' zaratRtuH, 'varSA' varSARtuH, 'na:' asmAkam, ete nirdiSTA: SaT RtavaH! yUyaM mayA prAdhAnta , yat idaM asmAka kamma, tat, yumat-prasAdena 'suktitaM sukham 'astu' bhavatu, kiJca yatra kammaNi te RtavaH 'zata-zAradAnAM bhUyaH pratyAvartanena vahu-zarad-viziSTAnAm, 'teSAM' 'eSAM RtumA 'abhaye' nirbhaye, nivAte' prAzraye, 'syAma' nirbhayA bhavema / / 11 // sthaane, ye deb liy'aa yaaitechen, sei debete ihloek sthit aamaadigke smrpnn krun, ei hbi aapnAraja magarbhita rela // 10 // | griissm Rtu, hemnt Rtu, ebN bsnt Rtu o shr Rtu, brssaa Rtu, aamaadiger smbndhe br'tmaan ei skl Rtugnn! taae mraa aamaadigkrtRk prthit hitech--aamaadiger anusstthit ei kr'mm taaemaadiger prsaade uttm ruupe smpnn huk ; 1.---vizve devA devatAH / viSTa pachandaH / AjyahIme viniyogaH / 11---- RtavI devatAH / viSTa pchandaH / zrAjyahIme viniyogaH / For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhmaNam / tsarAya parivatsarAya saMtsarAya kragutA bhnnmH| teSAM vaya sumatau yajJiyAnAM jyogajItA bahatAsthAma / / 12 / bhadrAntaH theyaH samanaiSTa devAstvayA vasena __ he stotAra: ! yebhyaH manuSya-piTa-deva-sambandhi-tattat-vatsara vizeSa-kAlebhyaH idaM haviH 'bahat it' vRhadeva, yUyaM 'kaNuta' kuruta, tasmai 'vatsarAya parivatsarAya saMvatsarAya' tattat-kAla-vizepAya 'namaH' 'teSAM' vatsarANAM 'yajiyAnAM' yacahetubhUtAnAM, 'sumatau' zobhanAyA buddhI, vartamAnAH 'vayaM' 'jyIk' ciraM, 'jautAH' duritAnAM jetAraH santa:, 'ahatAH' apaur3itAH, 'syAma' bhavemeti prAyate / / 12 // ___ he 'devAH !' brIhimayA, 'tvA' tvAM, vayaM 'sazaumahi' aamraa eksht shr Rtu arthaa shtsNbsr yen taaemaadiger aashry'e nirbhy'e thaaki, [ arthaa raaeg-shaaekaadi shuuny erezA pyana bhAMzU ra] // // he staatRgnn! taaemraa mnussy, pitR, deb smbndhi ythaakrme bsr, pribsr, sNbsr naamk ye skl kaal bishesse ei hbi prshst kriy'aa thaak, sei skl bsraadi kaal bishesske nmskaar kri aamraa yjny skler jnsbruup sei skl bsraadir adhiin hotH sumtishaalii hiy'aa, cirkaal yen durit jy'ii hiy'aa raaegaadighaaraa asNspsstt hiy'aa thaaki / 12 / 12-saMvatmarI devtaa| viSTa pachandaH / zrAjyahome viniyogaH / For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 1kha 12-13 / mamImahi tvA // sa no mayobhaH pitevA vizava zaM to kAya nanvai yona svAhA / 13 // amomi prANa tahataM bhujImahi tvayA' 'avasena' pAtheyabhUtena, navaM navaM varSazataM prApitAH vayaM sIkA bhavemeti bhAvaH, kiJca yUya 'naH' asmAn, 'zreyaH' etabavAna-prAzana-prabhava mArogyaM sama. naiSTa' samyaka prApayata, kimbhUtAn naH ? 'bhadrAn' yuSmat-prasAdena bhavAna-prAzana-yogyAn, apica he bauhe ! asmAbhiH yasva prAzanaH 'sa' brIhimayo devaH, 'naH' asmAn, 'Avizastra' praviza, kathambha tastvam ? 'piteva mayobhUH' pitA, iva sukha-janakaH, 'tokAya' 'zaM sukharUpo bhava tathA' zarIrAya, 'syonaH' sukhakarI bhava / / 13 // he 'prANa!' tvaM, 'amaH' gatizIlaH, 'asi' bhavasi, 'tat' etat, 'RtaM' satya', 'bamomi' vyatA vaciA, 'hi' yasmAt, 'amAH' gati-gaulAH santaH 'sarca' azeSaM bhUta jAtam 'anu praviSTaH' | he briihiruupin deb ! taaemaake aamraa yen bhkssnn kri, tumi paathey' sbruup, taaemaakrtRk nuutn nuutn brss skl praapt hiy'aa aamraa skle yen shriibishisstt hi, ebN taaemr / aamaadigke ei nbaann praashner aaraaegy ruup phl bhaalruupe prdaan kr ; aamraa taaemaadiger prsaadei nbaann praashn kurite yaaegy hitechi, apic-- he briihiruupin deb ! yehetuk tumi aamaadiger bhkss hitech ateb aamaadiger antre prbesh kr, tumi 13-nIhayo deetAH / vie pachandaH / vrIhi- haviH-prAzana viniyogaH / For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mnnaa / liilaa bi dn bl sni: / r' l lr'aa r'iimapa mujya zarorA dapAma edhi mA sthAna indra // 14 // agniH prAtrAta prathamaH ma hi vedayathA haviH / zivA 'bi' mnssi, ': saayy'ii il: ''lm, mii' : 'jarAM zarIra pariNAma-rUpA, 'roga' duHkhajanaka vapuSi Agantuka lki, amby'' amniiy', al: nih-mniH , 'yghi' nn, 'du!" blli ! saa! 'n: aksaa, 'naa :' ny baanbissii , maa gaa / 24 / 'ali:!' aar'iili:, 'smkaa: ass, 'bi: 'ssthaan saamn ruur'iin 'bi' yn:--'k' hlH, 'adbhaabn ky, nni: pitaar nyaay' sukhjnk hitech, tumi aamaadiger pautraadir nimitt klyaannruupii hiy'aa udit ho, aamaadiger shriirer nimitto sukh-kaark ho arthaa kon raaegaadir jnk hiy'aa ksstt dio naa| 13 / | he praann ! tumi gtishiil hitech, ihaa aami styi blitechi, yehetu bhuumi smudy' bhuutbrgete gtishiil hiy'aai anuprbesh kriy'aach, sei prsiddh praannruupii deb aamaar shriir hite jraa o maaeg sklke apny'n krt shriire nirdoss-gmn-shiil hiy'aa absthiti krun, he praann ! tumi aamaadiger deh-biy'aaegruup, mrnn-du:kh prdaan krio naa| 14 / ?--saaii nn| bihu| gnggaasiln bili: | " pratyabhimazeran mukhaM zirIgAnItyanuloma mamIsauti" go0 3, 8 / For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra0 1kha0 11-15 / / 78 asmabhya moSadhIH karaNotu vizvacarSaNi svAhA / / 15 / / etamutya madhunA saMyutaM yavae sarasvatyA adhivanAvaca'veda' jAnAti, kiJca 'asmabhya' 'zivAH' kanyANakarIH, 'zrISadhIH' dhAnya vizeSAn, sa: 'vizvacarSaNiH' vizvasya jagata: 'carSaNiH' sraSTA agniH 'kRNotu' dadAtu // 15 // he indra! 'etaM' ('u' pAdapUraNe) 'tya' taM, 'madhunA saMyutaM yavaM' 'sarakhatyA' vAcA. 'vanA' sambhajanIyaM, 'adhyavacarkadhi' atizayena adhikAraM kuru, gRhANeti yAvat,-idAnoM yavAnna grahaNe indrasya aucitya darzayati,-'indraH' 'zatakratuH' zatasaMkhyAka-yajJAnuSThAyau saveva 'sora patiH' yavAdutpAdakasya 'saurasya meghasya' 'patiH' adhipatiH-saMrakSaNa kartA, 'Asaut' abhUt evaM yavATuAtpatti-sahakAriNopi 'sudAnavaH' zobhana jaatthr (jtthre upnn) agni prthme ei hbi bhkssnn krun, yehetu tini yeruup ei hbi abgt aachen aami tdrup jaani naa, kinyc sei bishb sNsaarer srssttaa agni aamaadigke klyaann-jnk dhaanyaadi prdaan krun // 15 / | he indr! baaky dbaaraa smykruupe bhjniiy', mdhu-smmishrit, ei yb, bhaalruupe adhikaar kr, shtbaar yjnyaanusstthaan kriy'aa shtkrtu naam dhaarii indr debtaa baadi ann skler upaadk megher adhipti hiy'aachen, ebN ybaadi anner 15 ---jATharI ni devtaa| anuSTa pachandaH / zyAmAkacara-prAzana viniyogaH / "ani: prAzAta prathama miti zyAmAkAnAm' go0 3, 8 / For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 20 bhanvabrAhmaNam / zaSi // indra AmotsorapatiH matakratuH konAzA zramanmarutaH sudAnavaH khAhA // 16 // dAtAraH, 'marutaH ' vAyu- vizeSAH, 'kaunAzAH varSaNa-karttAraH, Asan abhUvan // 16 // upttite shkaarii, klyaann-prd, mru naamk baay'u bishesseraao brssnnkaarii hiy'aachen 4/4/ 16 // // iti sAmavedIye mantra - brAhmaNe dvitIya prapAThakasya prathamaH khaNDaH Acharya Shri Kailassagarsuri Gyanmandir atha dvitIyaH khaNDaH / * prathamA havyavAsa mA dhenura bhavadyame // sA naH pathakhatI duhA uttarAmuttarAT samAm // 1 // pratikSatraM he agrahAyaNa devate ! 'sA' 'havya vAsa' haviSi payolacaNe kAraNatayA vasati yA tathArUpA, 'dhenuH' 'yame' dharmarAjasya tovArtha 'prathamA' agragrA 'abhavat' bhavati / 'sA' tAM 'payavatI' payakhatIM bahutara- dugdhavatIM dhenuM 'uttarAm uttarAm' uttarottaraM 'samAM' varSa 'duhAM' adhyadhika dugdhadAyiNoM kuru iti zeSaH // 1 // he aagrhaay'nnii debtaa! dhrmraajer pritossaarth ye dhenu sr'bb 'prthme dugdhruup hbir kaarnnruupe aabirbhuut hite 16 - indro devatA / jagataucchandaH / yavavaruprAzane viniyogaH / " tamulya madhunA saMyuta miti yavAnAm gau0 2,8 / * " agrahAyaNyAM vali haraNam" go0 2, TA 1- AgrahAyaNI devatA / anuSTa pkndH| home viniyogaH / For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 2 kha0 1-2 / 81 pratitiSThAmi : rASTra pratyakSeSa pratitiSThAmi goSu / prati-prANe pratitiSThAmiNTau pratyaneSa // prativichAmyAtmani // 2 // pratidyAvASTathivyoH prati he agne ! 'pratikSatre' kSakSa prati pratyeka vezmani 'pratitiSTAmi' pratitiSThe yam prathitatayA pratiSThitIbhaveya mityrthH| 'rASTra rAjyamadhye ca tathaiva guNavattayA 'pratyazveSu' akhama prati pratitiSThAmi' sucAlakatayA pratiSThito bhaSeyam / 'goSu' go-prabhRtipazuSu ca tathaiva pAlakatayA / 'pratiprANe' prANa prANaM prati prANimAtre 'pratitiSThAmi' suhRttayA pratiSThito bhaveyam / 'puSTau' puSTiviSaye valAdau ca tathaiva valavattayA / 'pratyaGgeSu' hasta-padA diSu 'pratitiSThAmi' dADhI-karmopayuktAtvAdimA pratiSThito bhave. ym| 'pAmani' varga ca tathaiva jAnavattayA pratiSThito bhaveyam // 2 // chen, bhutr dugdhbtii sei dhenuke uttrottr brsse atydhik dugdhdaatrii kr / 1 / | he ay'e! aami yen bikhyaat hot prti ksstriy' gRhe prtisstthit hi, raajy mdhyeo gunnbttaa prcaar hot yen prtisstthit hi, ebN prti ashbete sucaalk gunne yen prtisstthit hi, seiruup gaaeprbhRti pshubissy'eo yen paaln kaaritaa gunne prtisstthit hi, emn ki praannimaatretei sauhRdy gunne yen prtisstthit hi, eiruup pusstti-bissy'e, blaadi bissy'e, 2-- agnidevtaa| viSTa pchndH| jape viniyogaH / ' " pratikSatra ityeSA vyAhRti pati" gI* 3, / For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 mantra-brAhmaNam / tiSThAmi yanne // 3 // khomA ethivinoM bhavAnakSarI nivezanI // chA naM: zarma maMthodevAnamA bhayA diti // yatpazavaH pradhyAyana manamA he agne ! 'pratidyAvApRthiSyoH' sabave va 'pratitiSThAmi' pratiSThito bhaveyam ! pradya iha 'yA' ca pratiSThito bhaveyam // 3 // he 'pRthivi !' 'prakSarA' pApa zUnyA 'nivezanI' prANinAM dhAraNakAriNI vaM 'svInA' kalyANarUpA 'bh'| 'saMprathaH' vistIrNarUpA vaM 'ma:' asmabhyaM sarvatra va 'mI' kalyANa 'yaccha' dehi| 'devAt' deva-kRtAt 'bhayAt' 'mA' mI pAhauti zeSaH // 4 // hstpaad prbhRti smst anggbissy'e; dRddh'taajnk kaar'y kaaritaa gunneo yen prtisstthit hi ebN jiibaatmaa bissy'e bidyaaruup 78017 rana bachichi rahe // 2 // | he agne! prti dyaab| pRthibiir sr'bbtri yen prtisstthit re, AmA pare gATha pana lirthika rahe // 7 // | he pRthibi! tumi paapshunyaa o praannidiger dhaarnn kaarinnii hitech, ebN atishy' bistRt hitech, tumi aamaadiger smbndhe klyaannsbruup hitech, ateb sr'bbtr aamaadigke klyaann prdaan kr, ebN daib bhy' hite aamaake rkssaa kara // 8 // 3-ami devatA / yajuH / jape viniyogaH / 4-pRthivI devatA / panue pachadaH / jape viniyogaH ! sInA prathivi bhI bhaye teratA macaM japati gI0 3, 6 / * patha parakA prakArakam / paTakA rAzi detetyAdi go., 3, 1. For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra. 29. 3-5 / 83 mAdayena ca vAkhAmAkhamAzayA mAya bamAmi ko sanaH Lyr* aAnu lA mAtA mamatA manu pitA na bhAtA hai 'pamava:' ! yUyaM yat" yena 'manasA dayena ca' 'prathAyata' citAM kurutha, tadeva 'ba' yumAkaM 'mamaH' mAnasam praya 'sahasrapAzayA" bahutara-rajju-rUpayA 'vAcA' vinayavAna "vabhAmi' svavazaM nayAmi // 5 // he payo ! deva paino ca, karmaNi kimiyuktaM 'tyA' tvAM, 'mAmA' badIya-jananI 'manu manyatAm' deva piTa-kArya-sAdhanAya zarIra visarjane anumati ddaatu| 'pitA' tvatIyajanakaH pnumnytaam'| 'bhAtA dhaimAneyAdiH tvadIya: 'anumanyatAm' / 'sagarbhaH' modaraH tvadIyaH 'anumanyatAm' / 'sakhA' tvadIyaH anumnytaam| 'sayUthAH' badIya-yUtha-cArI aparAparakha "anumanyatAm // 6 // he pshuskl! taaemraa skle hRdy'er shit ye mner dbaaraa dhyaan kriy'aa thaak, taaemaadiger sei maans, ady biny' baaky sbruup bhutr rkssudbaaraa bndhn kritechi pIe savarA yAniTachi // 4 / / | he pshshaa ! daib, paitr kaar'ye biniyukt taaemaake taaemaar jnnii deb pitR kaar'yy saadhner nimitt shriir kisjn krite anumti prdaan kruk, taaemaar jnko anumti * prdaan kruk, tomaar baimaatrey'aadi bhraataaraao anumti 5---pazavI devatAH / anuSTupchandaH / home viniyogaH ! juhuyAt yat pazavaH pradhyAya teti go. 3,8 / For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 84 www. kobatirth.org mantra- brAhmaNam | mugabhyanu sakhA yUthAH // 6 // zrantaM devebhyo hviH|3 yatpazurmAyu mahatata ropani rAhata | agni rmA tasmA denaso vizvAnmaJca tvath hamaH // 8 // agnA vagnica he pazo ! tvaM ' devebhyaH' devArthaM ' haviH' bhacyam iti ' A'tam' gRhItam // 7 // he agne ! ayaM ' paNaH' 'yata' yAvat parimitam 'Ayu: ' akRta' prAptaSAn bhogyatvaneti zeSaH, tat tvaM jAnAsoti vAkyAnvayaH / kiJca 'Rta:' RtaM yajJa' 'ropahi:' sthApayiTabhi: asmAbhiH 8 Ahata' ayaM pazu rAhanyate iti tvaM vetsi / ' saH' ' tvam' ' agni' 'ha' nizcayam ' tasmAt' AyuSo nUgnokaraNarUpAt enasaH pApAt 'mA' mAM (na kevalaM mAmeva ) apitu 'vizvAn' sarvvAneva yAJjikAn ' mucca' mocaya // 8 // prdaan kruk, tomaar sodr bhraataao anumti prdaan kruk, tomaar skhaa anumti prdaan kruk, apraapr tomaar dlprbisstteraao anumti pr'daan kruk 4/4/ 6 4/4/ " he pshe4/ ! tumi debtaadiger nimitt hbi (bhkssy) ruupe gRhiit hiy'aach // 7 // he agne ! ei pshu yaab primit aay'u praapt hiy'aachil, taahaa tumi jnyaat aach, ebN sty yjnyaanusstthaay'i aamaa -1 Acharya Shri Kailassagarsuri Gyanmandir 6 - pazca devatA / yajuH / anumantraNe viniyogaH / hatvA cAnu mantrayetAnutvA mAtA manyatAmiti go0 3,0 / 7- pazu devatA / yajuH / udaka-secame viniyogaH / Ata' devebhayo havirityathainAmudagut sRpya go0 2, hA - agni devatA / anuSTupchandaH / home viniyogaH / pitR-devatyaM saMjJAyAM juhuyAt yat pazu mAMyukteti go0 3, 9 / For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra0 2kha 6-8 / 85 ti praviSTa Ryo khAM putro adhirAja eSaH // pona: saMyajA yajA ca yathA devAnAM janibAna d||6|| aulullAH saMpravadanti grAvANo iviSkA* RSINAM pucaH' RSibhimanyane notpAdyamAnatvAt RSI / tanaya pUva eSaH' yaH 'agniH', 'adhirAjaH' adhyadhika taH san 'agnau' AhavanIyAgnau ' praviSTaH' pravezaM kurvana gharati' havirbhakSayati / "ma agniH 'namasmAkaM sonaH' vANakaraH bhvtu| ahaJca suyajA yAjika: 'devAnAm' pAM ' janimAni' utpatyAdIni 'yathA' 'veda' jAnAmi, dhaiva 'yajA' baje // 8 // 'parivatsarINAm' ' prati basara sammAyAmAnAnAM aSTa NAm siddhArtha 'haviSkRNvantaH' havina upayogina stagaDulAn gkrtRk ei pshu ht hiteche--ihaao tumi jaanitech, teb aay'ur nyuuntaa krnn jny prtyy' hite abshyi m aamaake kebl aamaake ny', eiruup sty yjnyaanusstthaane hii taabkei mocn krb| 8 RssidigkrtRk arnnidby' mnthne upnn bidhaay' Rssidiger ruupii ye agni atydhik prdiipt ht aahbniiy' agnite besh kriy'aa hbi bhkssnn kren, sei agni aamaadiger byaann-prd, hun, aami yaajnyik sei skl debdiger ruup uptyaadi abgt aachi, tdnuruupei yaag krizi // 2 // -agni devatA / virATa viSTa pachandaH / home viniyogaH / vaturya hota mAjyam gTahItvASTarca prathama yA juhuyAdagnAvagni riti gI0 4, 1 / For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra + 2pra0 2kha0 10 - 12 / yaH pazavo vizvarUpA se pAeM saptAnAM mayi ti stu // 11 // eSaiva sA yA parcA vyocchat seya maNvantaca [ti praviSTA // vasUM gAya prathamA janilo vizva - yAM mahimAnoM antaH // 13 // eSaiva sA yA prathamA 'vanIya- dravyamAvaM' ' gRbhAya' gRhANa / gRhItvA ca mahya maiM varaM dehi-yat, ' ye grAmyAH' 'vizvarUpAH' vividhAtmakAH pazavaH' gomahiSyAdayaH teSAM 'saptAnI' vanamA 'mayi' madahe 'ranti' ramaNaM prasava bhAva: 'astu' // 11 // 'yA' aSTakA 'pUrvA' prathemakAlInaiva 'vi aicchat' vizeSeNa kAmAvatI sA' eva aiSA' / kiJca yA < 'apsu' do-taMr3Adi sthiteSu pantaH praviSTA satI ' carati' bhramati sA evaM ' iyam' / vasUMH pArthivAn samastadravyAn ' jigAya ' pratavatI / iyaMzca prathamA pradhAnA' janicI' mAnayitrI mAmA miti zeSaH / < www. kobatirth.org " 6 C Acharya Shri Kailassagarsuri Gyanmandir asyAm antaH aSTakAyAM madhye 'vizva' wd 'hi' eva ' mahimAnaH santi // 12 // hidh prbhRti pshu skl rhiy'aache tsmudy'eri aamaar he pr'snntaa thaakuk // 11 4/4/ puurbbkaalete ye assttkaa bishessruupe prkaash paaiy'aachil, ni ei assttkaa, ebN ye assttkaa jlete prbisstt hiy'aa mnn kritechil, sei assttkaa ei paarthib smst drby y' kriy'aache, ei prdhaanaa, o kaamnaa skler jnnkaarinnii iteche, ei assttkaari mdhye smst mhimaa aache 4/4/ 12 4/4/ 12-TakA devatA ciSTa pahandaH / bhavaMdAne viniyogaH / caturthI- patra paSThI sammI - bhayAca zeva mavadAya go0 4, 1 For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhmaNam / chat sA ghetu rbhvvishvruupaa|| saMvatmarasya yA palI sAno prastu-samalane // 3 / / yA devAH prati pazyaki rAnI -mivaaytiiN| mA naH payaskhatI duhA uttarA muttarApa samAm // 14 // saMvatsarasya pratimA ___ 'eSA eva sA aSTakA, 'yA' 'prathamA' pUrvakAlaunA eka 'vi aicchat vizeSa prakAzamAptavatI / 'sA iyaM 'vizvarUpA bahujanasevyatvAt - bahurUpA 'dhenuH' yathAbhilaSitapradatvAt kAma-dhenuriva / 'yA' iyaM 'saMvatsarasya' ' patnI bhogyatvAt ucyate vede, 'sA' 'naH' asmAkaM 'sumaGgalI' kalyANI * prasta' // 13 // ___* devAH' dyotamAnAH 'yAM' 'dhenum iva AyatIm yathA goSThAt dhenu rAgAtAva tathaiva varSAnta punarAgacchatIva aSTakA iti tAM 'rAtrauM' uttarASTakAM prati 'pazyanti' Agamana-pathaM nirIvanti, 'sA' aSTakA rAtrI 'duhA' ' kamma-phalAni dudhante yasthA stathA bhUtA 'uttarAm uttarAma' tarottaraM 'samAM' varSa 'payakhato' adhyadhika-dugdhavatIvabhava tu // 14 // . | ei assttkaai--sei, ye puur'bbkaalete bishessruupe prkaash paaiy'aachil, ye assttk bhu laaeker seby bidhaay', bhubidh abhilssit prdaan kraay' kaamdhenu sbruup, ebN ye-sNb sr kaal prynt bhaaegy hoaay' sNbsrer ptniisbruup, sei assttkaa aamaadiger smndhe sumnggl daay'inii huk| 13 / gaaesstth hite dhenur aagmner nyaay' brssaante punraagmshiil ye--sei uttr-assttkaa, taahaar aagmn pth deb 13, 14, 15 ---eSAM marca pUrvavada / bahatIcchandaH itye va bhedaH / For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S Rit. vaLA 250 2kha0 13-16 / 88 tvA rAtri! yajAmahe // prajAmA naH kuru rAyaso SeNa masaja // 15 // anviyanno anumati yajJa deveSa manyatAm / agnizca havyavAhanaH sa no 'dAhA zaH mayaH // 16 // he 'rASi' ! aSTakAyA rajane ! 'saMvatsarasya' 'pratimA' parimApayiauM 'yAM tvA' tvAM yajAmahe' vayaM, sA tvaM 'na' asmAkaM 'prajA' 'ajA ' jarA-zUnyAM 'kuru' ; kiJca asmAn 'rAya poSeNa dhanasya sambandhi-poSaNena 'saM saja' atisarjaya // 15 // ___ iyaM' 'anumatiH' devI 'deveSu' indrAdiSu yajJam' idaM 'anumanyatAm vodhytaam'| 'havyavAsayAmAMgAnakArI 'ca' 'saH' ayam 'agniH' 'dAzana havitavate yajamAlaya naH' madhaM 'mayaH' sukham 'pradAta dAtu nAma taaraa niriikssnn kritechen, sei assttkrunntri (uttraassttkaa) atydhik dugdhbtii gaaer nyaay'-uttraaettr brsse isstt-phl-prs binii huk / 14 / he assttkaa-raatri! tumi sNbsrer primaannkr'ttii, taaemaake aamraa puujaa kritechi, tumi aamaadiger aptyaadike jraa shuuny kr, ebN aamaadigke dhner vakarI marakApata lAlana kata // 6 || ei anumti debii indraadi debgnnete yjny baaedhn kaarn, ebN hby-smudy'er bhnkaarii ei agni debtaa, dtt hbi aamaadigke sukh prdaan krun| 16 / // iti mAmavedIye mantra-trAhmaNe-dvitIyApAThakasya dvitIya khagaDaH samAptaH // 16---agnidevtaa| anuSTa pchandaH / hIme viniyogaH / sauviSTa kRta maSTamyA juhuyAt, go. 4,1 __ *ma-diha-maDa rAraka ravi yaza kaka 1 . 12 ma panAyava For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 0 mantra-brAhmaNam / + // atha tauyaH khaNDaH // khADA somAya piMTamate // 1 // sAhA'gnaye kavya-vAhanAya // 3 // apahatA asurA rakSAsi vediSadaH // 3 // ye rUpANi pratimaMcamAnA asurAH yaH pitRNAM somaH tasmai svAhA // 1 // kathya-painaM haviH, tahahatoti kavyavAhanaH tasmai agnaye khAhA, tamagnimuddizya kavyaM tyajAmi iti-bhAvArthaH / / 2 / / ___ 'vaidiSadaH vedigatAH ye 'asurAH' virIcanAdayaH, 'rakSAMsi' . rAkSasAH, te 'apahatAH' apanItAH bhavantu / / 3 / / ... 'ye' 'asurAH 'rUpANi svakIyAni raudrANi 'muccamAmAH' tyajantaH 'samtaH' 'khadhayA' pitreNa haviSA 'caranti' jIvanti, pitRgnn adhisstthit hiy'aa thaaken ye saaemdebe, taahaar uddeshe ei kby pritykt hil| 1 / | pityuddeshe pritykt kbyer (ibi) bhnkaarii ye agnideb taahaar uddeshe ei kby pritykt hil // 2 | bedite aagt asur raakssseraa duuriibhuut huk| 3 / ye skl asureraa sbkiiy' ruup prityaag krtH arthaa chdmbesse pityuddeshe dtt hbir dbaaraa jiibiteche ebN 3 / / 3 / / 1,2 - piva-devatA / yajaH / upaghAta home viniyogaH / "upaghAtaM juhuyAta, - khAhA sImAya piTamata iti pUrvI khAhApraye kaSyavAhanayetyattarAm ' goM. 4, 2 / 3-piTa devatA / yajuH / lekhIlle khe viniyogaH / 'daniyAgrA lekhAmulikhedapahatA asurA iti' goM 4, 3 / For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2.pra.0 3khu. 1-5 / azyA caranti parA puro nipurIye bharantyalokAta prapadatvasmAt // 4 // eta pitaraH mogambhIrabhiH pathibhiH pUrSiNebhiH // dattA sAyaM ha bhadra rayiM ca na: sarvavoraM niyacchata / / 5 / / ra' lokavayaM 'parA' parAbhavanti, ye ca 'puraH' tripuravA 'ni' nighnanti, 'ye' ca bharanti' haranti havyAdauna, jasarAn 'agniH' deva: 'asmAt' 'lokAt' bhU-lokAt "dUrIkarotu // 4 // gyAsaH" somyAH somadarzanAH he 'pitaraH !' 'gambhaurebhiH' suvista taiH. 'pUviNebhiH' pUrve: pUrva puruSAcaritaiH ''mArga: 'eta iha paagccht| hai pitaraH ! 'daha' saM. smabhya' 'draviNA' draviNam dravyaM aizayaM vA, 'datta' 'ca' ::' prasmabhya 'bhadra kalyANa'; prapica 'sarva vIra' sabai tripautrAdayaH: yena jIvanti tAdRzaM rayiM' avadhanaM 'nipradehi / / 5 // asureraa, laaeky'ke praabhb kriteche, ebN ye laaeky'-nibaasi asureraa daib, paitr hkyaadi tche, hriteche, sei skl asurdigke agnideb ki zekha nikAbhika kanana // 8 saumy drshn pitaaskl ! subistRt, puurb purussaanunidevatA / kiSTa pa indaH / karSikAgni-sthApana viniyogaH / / nidadhyAda ye rUpANi pratimuJcamAmA iti' goM 4, 3 / petarI devatAH / viSTup chandaH / pitrAvAhane viniyogaH / peTa nAvAhayatya ta pitaraH somyAsa iti" goM 4, 3 / AMA For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 85 mantra- brAhmaNam | ava pitaro mAdayadhva yathAbhAgamASTaSAyadhva' // 6 // zramI mahaMta pitaro yathAbhAgamAdRSA dUSat // 7 // namo vaH pitaro jovAya namoM vaH pitaraH bhUSAya / / Acharya Shri Kailassagarsuri Gyanmandir 'pitaraH' 'atra' piNDe 'mAdayadhvam' Tapyata, 'yathA bhAgam' yo yasya bhAgaH tam 'zrAvRSAyadhvam' abhilavata || 6 || anena piNDadAnena 'amI' 'pitaraH' 'madantaH' tRptavantaH santaH 'yathA bhAgam' yo yasya bhAgaH taM 'AhaSA iSat' abhilaSitavantaH gRhItavantaH // 7 // he 'pitaraH' 'vaH' yusmabhya' 'namaH' namAmi, kI ? ituracate'jIvAya' dIrghajIvanAya / 'zUSAya' valAya / 'ghorAya' paritRptaye krme aacrit, ptherdbaaraa ei sthaane aagmn kr; aasiy'aa ei sNsaare aamaadigke drby daao, ebN klyaann, daao apic, amldhn eruup prdaan kr ydbaaraa putr pautraadi skl anaay'aase jiibn nirbbaah krite paare 4/ 5 4/4/ pitaaskl ei pinndde tRpt hun yaahaar ye bhaag taahaa laabh krun| 6 ei pinndddaan kraay' ei skl pitaaraa pritRpt hiy'aa aapnaar aapnaar bhaag grhnn krilen // 7 // . he pitaaskl! aapnaadigke nmskaar kritechi, diirghjiibii hibaar nimitt, blii hibaar nimitt, pritRpt 11 anayoH pitaro devatAH / yajuH / jape viniyogaH / , " japatyatra pitaro mAdayadhvaM yathAbhAga mAtRSAyadhvamityapavyAhRtya purocchAsAdabhipayyAvartta mAno jape damo madanta pitaro yathAbhAga mAtRSA iSateti" go0 4,2 / For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra0 3 0 6-11 / namo vaH pitaro ghorAya namo vaH pitaro rsaay|||| namo vaH pitaraH khadhAyai namo vaH pitaro manyo / namo vaH pitaraH pitaro namo vH|| 1 // gRhAnAH pitaro datta // 10 // sadovaH pitaro desh| 11 // 'rasAya' prAnandAya / / 8 // svadhAya' anAya 'manyave' krodhAyakrodhamUla-sampattaye / anyat sugamam // 8 // he 'pitaraH / ' 'rAhAvaH' rahasya abAni 'datta' prayacchata / athavA 'na:' asmabhyaM 'gRhAn 'datta' prayacchata / / 10 // he "pitaraH' ya:' yusmabhya 'sadaH' sthAnaM 'dema' vaya miti zeSaH // 11 // hibaar nimitt, aannd laabher nimitt, annlaabher nimitt, ih laaeke upkaari-krodher muuliibhuut-smpttir nimitt, baar baar nmskaar kritechi| 8 - 94/ he pitaankl! gRher ann [bhkss) skl prdaan kr, athbaa aamaadigke gRh prbhRti sthaabr pdaarth skl prdaan kr||10 | . he pitaaskl ! taaemaadigke aamraa ei sthaan upbeshn krite dilaam / 11 / 8,9- anayoH, pitarI devatAH / uzika chandaH / jape viniyogaH / 'pUrvasyA kI dakSiNemottAno pANI kRtvA-mamIvaH pitaro jIvAya namIvaH pitarI zUSAyeti madhyamAyAM, savyottAmo-namI vaH pitaro ghorAya namo vaH pitarI rasAyetyuttamAyAM, dakSiNIcAnau-tamI vaH pitaraH khadhAya namo vaH pitarI manyava rati, prathAcalikatI apati-namI vaH pitaraH pitarI namI va iti go.4,3| .. 1.-pitarI devatA / yajuH / higya vecaNe viniyogaH / 'mahAnavecate grahAvaH pitaro dattati' goM 4,3 / 11 - pitarI devatAH / yajuH |pinnddaav kSaNe viniyogaH / 'pikhAnavekSate sadI vaH pitarI de ti' ! 4, 11 / / For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8.4 mantra brAhaNam etadaH pitaro vaas||12|| kana vahato: ramata saMpaya. kolAlaMparinutakhadhAraNatarpayata me pin||1||aadhtt pitarogarbhakumAspaSkaravajA ythehpurusssyaat|| 14 // he 'pitaraH !' 'ka' yusmAkam etat' 'vAmaH' paridheyaM vasamAm / / 12 // he ApaH ! yUyaM vidhA' pitRNAM paramAriSaH 'stha' bhavatha, prataH 'janam atram 'amRtam' jarAmA zUnya-kAriNam madha, 'hataM', 'payaH' coraM 'kaulAlam' jalaJca 'parisutaM' idaM sarva 'vahantIH' vahantyaH 'eitan' imAn tarpayata' pariptam kuruta // 13 // hai 'pitaraH!' 'pusskrsjm| ambaramAlA dhAriNam sUrya candra miva vA 'kumAra putrarUpaM 'garbha' 'pAdhatta' pradadata / punayo | he pitaaskl ! taaemaadigke aamraa ei bstr pridhaan kabidaka nilAza // 12 // " he jl ! taaemraa pitRdiger prm sukh-daay'k hitech ei hetu ann, o jraa-mRtyu-prbhRtir binaashk mdhu ghRt, dugdh, ebN prisskrt jl ei skl bhn krt ei skl pitaake pritRpt kr| 13 / 12--pitaro devatAH / yajuH / sUcadAne viniyogaH / mUvatantuM gTahItyA ** piTha nidadhyAt ** pitarmAma gTahItvA sAveta vAsI-yecAcatvAnuyAya bamanu barsa te khadheti, go. 4,3 // 13 - pitaro devatA: / pipolika madhyogika chandaH ! piDaparipreke viniyogaH // 'piNDAn pariSiJce dUrNa vahantIriti' gauM 4, 3 / 14 - pitaro devatAH / gAyatrI chandaH piNa pAzane viniyogaH / 'madhyama piNDa patnI putrakAmA prAnIyAdApatta pitarI garbhamiti go0 4,3 / / For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 2pra0 3 kha0 12-15 / haviSo abhUnno dUto surabhINi kRtvA // te akSan prajAnannagne jAtavedaH vaha varSAM Acharya Shri Kailassagarsuri Gyanmandir 8.5 jAta vedA avADhavyAni prAdAt pitRbhyaH khadhayA punarehi yoni / / 15 / / pitRbhyo yattaitAnveccha medasaH kulyA abhitAMt nihitAn parAcaH // cyate - 'ina' madgarbhe 'puruSa:' puruSa iti vikhyAtaH tanayo yathAsyAt' tathA prasavo bhaveti zeSaH // 18 // ( 'jAtavedAH' agniH 'maH' asmAkaM sambandhinaH 'hASaSaH ' ' dUtaH' vAhakaH abhUt' / ataeva ' havyAni zrasmahattAni 'surabhINi kRtvA' 'avAT' vahamaM kRtavAn / 'svadhayA' asmadutayA vAcA saha tAni ca 'pitRbhyaH' ' prAdAt' dattavAn / 'te' ca pitaraH 'an' tAni bhacitavantaH / idAnIM prArthaye - he 'agne !' pitRbhakSaNaM 'jAnan' san 'yoni' svasthAnam atra 'punaH hi' punaH pratyAgaccha // 15 // he pitaaskl ! aakaashruupi maalaadhaari suuryyer nyaay' baa airuup cndrer nyaay' putrruupi grbh prdaan kr, punshc ei aamaar grbh puruss bliy'aa khyaatyaapnn putr, yeruupe hy' ebmbidh aashiirbbaad kr // 14 // For Private And Personal Use Only jaatbed naamk agni, ammdaadi-prdtt-hbir duut (baahk) hiy'aachil, ateb asmdaadi prdtt hby smudy'ke sugndhi krt bhn kriy'aa chil ; sbdhaa ruupi asmdaadyukt baaky-shkaare sei smudy' hby pitRgnnke diy'aachil; pitRlokeraa 15 - agnirdevtaa| triSTup chandaH / utbukA bhyujaNe viniyogaH ! "bhUvo dUto hRdiSo jAtavedA ityubuka matirabhyatA' ga 4, 3 /
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhmaNam / svavata satyA eSA mAziSaHsaMtu kAmAt saahaa||9|| jAtavedo vapayA gaccha devAya stuehi hotA prathamo - hai 'jAtavedaH agne ! yatra' yasmin pradeza 'etAn' 'vA pitRn 'parAca:' gamana parAGmukhAn upaviSTAniti yAvat 'nihitAn' sthitAna 'iccha' jAnIhi, tatra va pradeze tebhyaH 'piDhabhyaH' 'vAM' medaH ( caravi ] 'vaha' prApaya / 'medasaH' asya 'kulyAH' kavimAsaritaH 'tAn' abhinavantu / 'eSAm' haptAnAM kAmAt' icchAtaH hetoH 'AziSaH' pAzIrvAdAH 'satyAH' avRtAH saphalAH 'santu' // 16 // ... he 'jAtavedaH' agne ! 'hiM yataH tvaM' 'prathamaH' mukhyaH 'hotA' sei smudy' bhkssnn kriy'aachilen| smprti prr'thitechi-- he ay'e! pitRlaaeker bhkssnn jnyaat hiy'aa sbsthaane (eisthle) punH prtyaagmn kr| 15 / | he jaatbed agne ! ye prdeshe gmn-praa mukh, absthit, ei skl pitRlaaekke jaanibaa, sei sthaanete pitRdigke med bhn kriy'aa daao,ei meder kulyaa (kRtrimsri) prstut krt abhissek kr; ei skl pitRdiger sbecchaa puurbk prdtt aashaar'bbaad-skl sty (sphl) ka / // 16 ani devatA / viSTa p chandaH / vapAhIme viniyogaH / *athAnvaSTakya sthAlIpAkera iti gI0 4, 4 / 'piTa devatrISu pazaSu vaha vAM jAta vedaH piTabhya iti vapo juhuyAt goM 4, 5 / pathAtI halAbhiyoga: gI0 4, 4 / " syAlIpAkamtasya juhuyAdakASTakA tapasA tapyamAneti" go* 4, 4 // For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2020 16 18 / babhUva // satyA vapA pragRhItA me astu sambadhyatAM me yadidaM karomi // 17 // yat kumodamapradattaM maye haye naya masya nidhinA carANi // idaM tadagne annRNo bhamAmi jIvanneva pratidatte dadAni // 18 // ekASTakA - tapamA devAnAmAhAtA 'babhUva', ataH 'vapayA' asmadattayA gRhItayA 'devAn' indrAdaun gaccha / iyacca 'meM' mama 'pragTahItA' pradAnAya vA' 'satyA' doSazUnyA 'astu' tvatprasAdAditi bhAvaH / yat idaM karma karomi tat 'samRdhyatAm' samRddhi yuktaM kuru // 17 // he 'agna!' 'iha' janmani 'yat' 'kusIdam' 'apradatta' na dattam, 'yena' hetunA 'yamasya' dharmarAjasya 'nidhinA' keza-grahaNena gha rANi' aha miti yAvat, 'tat' 'idaM' kusIdam ' dadAni pratidatta ca asmin ahaM 'jIvana eva' jIvita zarIra eva 'anRNa: ' RNazUnyo bhavAmi // 18 // > he jaatbed agne ! yehetu tumi debtaadiger mukhy aahbaan-kr'ttaa hiy'aachile, ateb tumi asmdtt bpaar shi indraadi-debtaa diger niktte yaao, tomaar prsaade aamaar daaner nimitt aay'ojit bpaa (med) doss-shuuny huk, aami ei yjny kritechi ateb aamaake smRddhishaalii kr 4/4/ 174/ he agne ! ei jnme yaahaa kichu Rnn kriy'aa kusiid (shud) prdaan kri naai ;--yehetu aami dhrmmraaj-krtRk yen keshaa17 -agni devtaa| triSTup chandaH / upA home viniyogaH / 'deva devatyeSu jAtavedo vapayA gaccha devAniti" gauM 4, 4 / 18 -- agnidevatA | triSTa up chandaH / home viniyogaH / RNe prajJAyamAne golakAnAM madhyama parNena juhayAt yat kusIdamiti gIM 4, 4 / 13 ma For Private And Personal Use Only 87
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 mantra-brAhmaNam / tapyamAnA jajAna garbha mahimAna mindra // tena devA asahanta zavahantA surANA mabhavacchacaubhiH / / 16 / _ 'ekASTakAsapasA' eka saMkhyakASTakAyAH tapasA zAstrokta vidhiyat karmaNA ' tapyamAnA' tapaH karmavatI kAcit aditiH akhaNDanIyA nityAzakti: 'mahimAnaM' mahatvayuktam 'indra aizvaryazAlinaM indra nAmaka vA 'garbha' 'jajAna' janitayato / 'tena' indra Na adhipatibhUtena saha militvA "devAH' vAyAdayaH 'zatra na' vRtrAdIn 'asahanta' parAbhUtAn kRtavantaH / tataH prabhRti sa indraH 'zacIbhiH' halavadhAdibhiH svakarmabhiH 'amurANAM' 'hantA' iti prasiddhaH // 18 // kssit hiy'aa aacrnn kri ateb sei kusiid dib, ebN ditechi, jiibit thaakite thaakitei e shriire khnn-shuuny rava // 1 // | bidhimt ektti assttkaaruup tpodbaaraa pymaan kon ek akhnnddniiy' aditi naamnii nityaashkti, mhimaashaali indrnaame grbh praadurbhuut krile, baay'u prbhRti debtaaraa sei adhinaay'k indrer shi milit hiy'aa bRtr'aadi shtrudigke praabhb kriy'aachile tdbdhi sei indr bRtrbdhaadi sbiiy' kriy'aa ruupinnii shciir shi biraajmaan hiy'aa asurdiger hnt| bliy'aa prsiddh hilen // 19 / // iti sAmavedIye mantra-brAhmaNe dvitIya prapAThakasya Tatoya-khaNDaH smaaptH|| 18- indANo devanA / biSTup chandaH / sthAlo pAka homa viniyogaH / For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra. 8 kha* 1-01 88 // atha caturthaH khaNDaH // idaM bhane bhajAmaha idaM bhadrapa sumaGgalaM // parA sapatnA navAghakhAnnetraSAM vindate vakhannASAM vindate dhanaM // 1 // ima stoma. mahate jAtavedase rathamiva saMmahemA he agne ! 'bhUma:' 'idaM' khaNDaM sthaNDilAtmakaM bhajAmahe, 'idaM "bhadra'' kalyANakaraM 'sumaGgalaM' maGgalakaraM punarutamA atikalyANa karaM ammAka bhavaviti shessH| kiJca 'sapatnAn' asmacchata na 'parAvAdhava' puchu, paur3ayakha / kiJcAnyadapi anyeSAM' pareSAM zatra NAM vasu' dhamam 'vindate' labhate itthaM yAjaka iti atamityabhiprAyaH // 'anya SAM vindate dhanam'-ityaMzasta 'anya SAM lindate vasu' iti sthAnIyaM rAtrau pAThAmiti yukta mala // 1 // __ 'dama' 'stomaM stavaM, 'samma hemA' pUjopakaraNayukta kurthAma, -kimarthaM ? 'jAta. vedase' etanAmakAgnaye, 'arhate' stutyAya, 'manISayA' prajayA, sArathi yathA 'rathamiva' rathaM samma he mA tat he agne ! aamraa bhuumir ei sthnnddil bhaag upaasnaakritechi tumi aamaader klyaannkr, mngglkr atishy' klyaa nnkr hiteche, ateb aamaader sptn-shtr'udigke bhaalruupe piidd'aa daao ebN anyaany shtr'udiger dhn hrnn kr| 1 / | nij prjnyaable saarthi yemn rthke caalnaaepyukt kre taaep aamraa ei stutike jaabed naamk agnir nimitt puujopkrnne upyukt kri, yehetu, ei agnir 1 - anirdevatA / amuSTa p chandaH |bhuumi jape viniyogaH / kAmyecata UrDam goM 4, 5 / / bhUmau nyaJcau pANI pratiSThApyeda' bhamarbha jAmaha iti vakhantaM rAvo dhanamiti gauM 4,5 / For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 _mantra-brAhmaNam / mniissyaa|| bhadrA hi naH pramati rakha satsadyagne sakhye mAriSAmA vayaM tava // 2 // bharA medhya kaNavAmA ravISi te citayantaH parvaNA pavegA vayaM // jIvAtave pratarAya sAdhayA dhiyo'gne sakhya mAriSAmA vaya ntv.3|| iti zeSaH / 'hi' yataH, 'naH' asmAka', 'asya' agne : prasAdAt, 'bhadrA' kalyANI 'pramatiH' prakvaSTA matiH, 'saMsadi' sabhAyAM jAyate; he 'agne !' 'tava' 'sakhya' sakhyatayA avasthitAH vayaM sarve, ke nAyanAna durAtmanA'mA' 'riSAmA' mA hiMsismahi // 2 // * he 'agne !' tvadarthaM, 'dhva' yajJadAru, bhavAma' AharAmaH, 'havIMSi' caru prabhRtIni, 'parvaNA parvaNA' parvaNi parvaNi, 'citayantaH' utpAdayantaH, 'kaNavAmA' sampAdayAmaH, nirva pAmaiti yAvat, kimarthaM ?-'pratarAM sudIrghakAlaM, 'jauvAta' jIvanAya, kiJca 'dhiyaH' kammANi 'sAdhayA' saphalAni kuru, ziSTaM pUrvavat // 3 // prsnntaatei aamaader, sbhaate klyaanndaay'inii prkRssttbuddhi hiy' thaake, he agne! taaemaar skhybhaabe absthit aamraa skle, yen kon duraatmaadi krtRk nsstt naa hi // 2 // he * agne ! diirghaay'ur nimitt aamraa yjnykaasstter aahrnn o pr'bbe prbe cru prbhRti hby skler smpaadn kriy'aa, tomaake daan kri, tumi aamaadiger kaar'yy-skl sphl kr, aamraa taaemaar shi skhybhaabe absthit, aamaamitrATaka (zana (kAna koza rimA nA karata // 7 // 2, 3,5 - eSAM trayANAM agnimArate devate / jagatI chandaH / parisamUhane viniyogaH / ima stomamiti tyacena parisamUhet goM4, 5 / For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org - 2 | Acharya Shri Kailassagarsuri Gyanmandir 2pra0 4 kha 0 101 zakema tvA samidhaH sAdhayA dhiya staM devA havi rantyAhuta N // tva mAdityA 9 zravaha tAn hyuzma syagne sakhye mAriSAmA vaMya ntava // 4 // tapazca tejazca zraddhAca hrIzca satyaJca krodhaca tyAgazca dhRtizca dharmazca satvaM ca he 'agna' tvaM' asmAkaM' 'dhiyaH' kamANi, vuDIrvvA 'sAdhayA' sAdhaya, tvadArAdhanayogyAni niSyAdaya / yathA vayaM 'vvA' tvAM, 'samidhaM' paricaritu' 'zakema' zakna uyAma, 'te' tvayi, 'AhutaM' devA: 'adanti' bhacayanti, atastva' 'tAn' 'AdityAn' zraditeH putrAn, 'Avaha' AvAhaya 'hi' yataH vayaM 'tAn' AdityAn 'uzmasi' kAmayAmahe | ziSTa pUrvavat // 4 // 'tapazca' ityAdi yAni, 'tAni' ahaM prapadye' zaraNaM gato'smi / 'tAni' tapaH prabhRtIni brahmaparyantAni 'mAM' 'avantu' he agne! tumi aamaader krmskl o buddhinkl tomaar aaraadhner yogy kr, yaahaate aamraa tomaar pricryyaa krite yogy hi, tomaate yaahaa aahuti deoy'aa yaay', taahaa debtaaraa bhkssnn kren, ateb tumi sei aditiputr debgnnke aahbaan kr, aamraa taaNhaadigke kaamnaa kritechi, aamraa tomaar shit skhy bhaab ablmbn kriy'aa thaaki, kon duraatmaa yen aamaadigke hiNsaa naa kre // 4 // tp, tej, shddhaa, ljjaa, sty, akrodh, tyaag, dhaarnnaa, dhmm stb, baaky, mn, aatmaa, brhm, ei skler aami shrnnaapnn hitechi, ebN ei tpH prbhRti brhm pr'yynt aamaake For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 mantraHbrAhmaNam / vAkaca manazcAtyAca brahmaca tAni prapadyetAni mAmavanta marbhavaH svara OM mahAnta mAtmAna prpo||5|| virUpAkSo'si dantAni stasya te zayyA parse gRhA antarikSe vimita hiraNyayaM taddevAnA.hRdayAnya: rakSantu / tatazca 'bhUH pRthivI, 'bhuvaH" ansaraukSa, 'sva' dyo etat triloka vyApakam 'oM' itye tat pratIkena vAdhya 'mahAnsa' atimahat-parimANam anantam 'AtmAnam' AtmasvarUpam 'pra-- po' prapannosmi // 5 // he agne ! tvaM 'virUpAkSaH' aniyamita cakSu viziSTaH sahasAkSaH anantAkSa iti yAvat 'asi' bhavasi, 'dantAji: vya klA. dantazca asi sarva muktvAt / 'tasya' evambhUtasya 'te' tava 'paNe jakA kahAna, pAbhi chU (zivi) chUTa [paudIka ra [] pare trilaaekbyaapk, o--ei prnnb baacy, ati mhaan aatmaar, ajamAnama zejachi // // | he ay'e! tumi biruupaakss (anntny'n) ebN bykt dnt hitech, taaemaar shyyaa shussk tRnn ptraadite hiy'aa thaake, bidyu ruupe prkaashit hoaay' antriiksse hirnny' gRh, bishess ruupe yen nirmit hiy'aa aache sei hetu taaemaar gRhsthit lauhmy' ghtter mdhye indraadi debgnner mn yen sthaapit hiy'aa aache, tumi amudrit ny'n raakssser apekssaay' prmaadshuuny o smdhik blshaalii hitech ; tumi bler absaad 5 - rudrarUpo'nirdevatA / nigadaH / jape viniyogaH / kAmyaM Suca prapadasta pazca tejazceti japitvA goM 4,5 / For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra0 8 0 5- ---* 103 yama kumbhe antaH saMnihitAni balbhaJca valsAJca racato pramanI animiSataH satyaM yatte dvAdaza putrA ste ttvA sambatsare sambatsare kAmapreNa yajJena yAjayitvA punarbrahmacaryamupayanti tva' deveSu brAhmaNo' yaha manuSyeSu brAhmaNo bai brAhmaNa rUpaMghAvatyapa tvA dhAvAmi zukaNa-patrAdI "mayyA' sukhagayana-sthAnam asti / 'antarikSe ' ca 'hiraNyayaM' hiraNmaya' 'vimitaM vizeSeNa nirmita 'gRhA' gRham asti vidurakrUpeNa vidyotamAnavAt / 'tat' tatra ca gRhe, 'ayasmaye' lohamaye 'kumbhe' ghaTe 'antaH' madhye, 'sannihitAni' sthApitAni itra devAnAM indrAdInAM 'hRdayAni' manAMsi santi sarvveSAM havirvAhakatvAt / 'animiSataH ' akSiNa animaulitaH ' racasaH' apekSayA 'zramaNo' pramAda zUnyaH sa adhika: 'valabhRt' vala-zAlI 'ca' apica 'valasAt' valasya sodayitA kaarii hitech tomaar dbaadshttii aatm- bhaabaapnn putrs kl yaahaa prsiddh aache, taahaa sty ; sei skl putreraa prti bsre ythaabhilssit phlprd yjnyer dbaaraa tomaake yjn kraaiy'aa punHpunH brhm-saamiipy praapt kraay' ; tumi smst debtaadiger (smst prdiipt bstu diger) mdhye braahmnn [mukhy] hitech, aami mnussydiger mdhye braahmnn hitechi; braahmnni braahmnner arthaa sbjaatiiy'i sjaatiiyer bishess upkaar krite paare ateb tomaar jpaanusstthaay'i aamaar prti prtikuul jp krio naa; tomaar uddeshe hbn kaari aamaar prti prtikuul hbn krio naa ; yaagaadynusstthaan kaari aamraa For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 mantra brAhmaNam / apantaM mA mApratijJApI IhvantaM mA mApratihauSI: kurvanta mA mApratikAvarSI stvAM prapadye, tvayA prasUta idaM karma kariSyAmi tanme rAdhyatAM tanme samRdhyatA ta nma upapadyatAra samadro vizvavyacA brahmA nujAnAtu haryo mA vizvavedA brahmaNaH putronujAnAtu tvamasauti zeSaH / 'te' tava dvAdaza saMkhyakAH 'putrAH' AtmabhAvAH iti yat prasiddha' tat satyam / 'te' putrAH 'saMvatsare saMvatsare' pratihAyane 'kAmapreNa' yayAbhilaSitaphalena 'yajana' 'tvAm 'yAjayitvA' 'punaH' punazca 'brahmacaryam' brahma-sAmaupyam 'upayanti' prApnuvanti / 'tva 'deveSu' samasta pradIpta-vastuSu 'brAhmaNaH' mukhyaH 'asi', ahaM 'manuSye Su' brAhma gaH brAhmaNa kulotpanna iti yAvat, 'brAhmaNo ve brAhmaNam' sajAtIya eva sajAtIyam upadhA vati upakarIti, ataH 'japanta' 'mA' mAM 'mA pratijApoH' pratikulajapaM mA kuru-'kurvanta' yAgAdyanuSThAna kAriNaM 'mA' prti prtikuul yaag krio naa, aami taaemaake shrnn litechi ; taaemaakrtRk anujnyaat hiy'aai aami ei kaar'yy kritechi ; taaemaar prsnntaatei aamaar ei kaar'y siddh hibe, ebN tomaar prsnntaatei aamaar ei kaar'yy smRddhi yukt hibe; taaemaar prsnntaatei aamaar ei kaar'yy uppnn hibe ; aapni smudrer nyaay' asiim, srbtr gaamii, brhmaa, ati bRh primaannk) hitechen ; aapni aamaake anujnyaa krun ; aapni tur'yy (db, baadd'b, jaatthr, baidyu bhede cturth) sr'bbi, braahmnner putr iishbrer putr] For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 8 06-ma0 / khAnomA pracetA maicA varuNo nujAnAtu tasmai vizvarU pAkSAya dantAMjaye samudrAya vizvavyacame tudhAya vizvamAM 'mA pratikArSIH' pratikUlaM karma mA kuru| 'vA' 'prapadya' prapannosmi / 'tvayA' 'prasUtaH' anujJAtaH aham 'idaM' 'karma' karithAmi' 'tat' tasmAt tvat prasAdAt 'me' mamedaM karma 'rAdhyatAM' siddha bhavatu kiJca 'tat' tasmAt tvat prasAdAt 'meM' memadaM karma 'samRyatA' samRddhi yuktaM bhavatu-tat' tasmAt tvatprasAdAt 'me' mamedaM 'karma' 'upapadyatAm' upapanna bhavatu / 'samudra' samudraiva asaumaH, 'vikhavyacA' vikha samasta padArtha vividham aJcati gacchati yaH--saH vizvavyacAH sarva nagaH, 'brahmA' ati vRhat parimANakaH bhavAn 'mA' mAm 'anujAnAtu' anujJAM karotu / 'turya:' dava, vAr3ava, jAThara, vaiduyateti bhedAt caturthatva mApanaH, 'vizvavedAH' sarva vit sarvatrasthatvAt, 'brahmaNaH putraH' Izvarasya tanaya prasiddhaH AdisRSTi iti rUpatvAt 'mA' mAm 'anujAnAtu' anujJA krotu| 'khAtra:' zvApadabhayAt trAtA, pracetA' prahajJAna:, 'maitrAvaruNaH' mitrasya sUryasya varuNasya-candrasya ca aMgaH, tejorUpatvAt 'mA' mAm 'anujAnAtu' anujJAM karotu / 'virUpAkSAya' virUpAkSa nAmataH prasiddhAya 1, 'dantAJjaye' dantA jinAmataH prasiddhAya 2, 'samudrAya' samudranAmataH prasiddhAya 3, ruupe prsiddh , aapni aamaake anujnyaa krun ; aapni shbaapd bhiiti hite tr'aannkr'ttaa, prbRddhjnyaan shiil, suur'yy cndrer aNsh sbruup, hiteche, aapni aamaake anujnyaa krun ; biruupaakss, 1 dstaanyji, 2 smudr, 3 bishbbycaa, 4 tur'yy 5 bishb 13 ma For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhmaNam / vedame zvAtrAya pracetase sahakhAkSAya brahmaNaH pavAya nmH|| 6 // sahasra vADa gau patyaH sapaza nabhi rctu|| mayi puSTi puSTipati rdadhAtu mayi prajA 'vizvavyaca se vizvavyacAnAmataH prasihAya, 'tuyAya' turyanAmataH prasiddhAya 5, 'vizvavedame vikhevedonAmataH prasihAya 6, khAtrAya' khAtra nAmataH prasiddhAya 7, 'pracetase' pratteto nAmataH prasihAya 8, 'sahastrAkSAya' sahasrAkSa nAmataH prasiddhAya 8, 'brahmaNaH putrAya' brahmaputra nAmataH prasiddhAya 10, 'tasmai' agnaye 'nama.' / atradamapyavadheyaM-virUpAkSAdIni daza nAmAni, "brahmA' iti pUrvavarNitaJca nAma, agninAmnA saMkalanayA hAdaza saMkhyA pUrayati, ityaJca agne hAdaza putrA iti prasiddhiH; ataeva bhAgavate hAdaza putrAH hAdaza nAmAnautuktam // 6 // 'gopatyaH' gopatiH pazupatiH rudraH saH' 'sahasravAhuH' anantavAhuH san 'pazUn' gavAdIn 'abhirakSatu' rakSAM karotu / bedaa 6 shbaa, 7 prcetaa 8 shsraakss 9 br'hmputr' 10 ei skl naame prsiddh agnike nmskaar kri [ei dshttii ebN puur'bb brnnit brhmaa o saamaany agni ei duittii naam,-ei smudy'e dbaadshttii sngkhyaa pripuurnn hy', sutraaN agnir dbaadsh zukha tanizA amiti mina razena] // 7 // sei prsiddh, pshupti ruudr, shsrbaahu baa anntbaahu 6 - rudraka pIgnirdevatA // nigadaH / japeM * viniyogaH / *eSa eva japI virUpAkSa japa ityucyate / 'prANAyAmAyamyArthamanA rUpAkSa mArajho ise go0 4,5. / For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 8 / Acharya Shri Kailassagarsuri Gyanmandir 2pra0 40 6 prajApatiH khAhA // 7 // kautomataM // saMvananaM subhAga karaNa N mama // nAkulI nAma te mAtA pyAhaM puruSAnayaH // yannaukAmasya vicchinna tannau saMdhe ghoSadhe ! // 8 // 'puSTipati:' puSTido devaH 'mayi' matpazau 'puSTi' dadhAtu / 'prajApati deva: ' mayi matpazI 'prajAM' vatsAdikaM dadhAtviti kAkAdigolakanyAyenAnvayaH // 7 // - 'kautomataM' kutaH manyate prakAzyate iti na jAne ityarthe kuto - matameva kautomataM - vacanaM, 'saMvanana' samyak bhajanAtmakaM, va 'mama' 'subhaga' karaNaM' saubhAgya kAri, bhavasi 'te' tava 'mAtA' 'nAkulI' nakulavat vilavAsasvabhAvA, jihvati bhAvaH / zrapi' 'ahaM' 'puruSAnayaH' puruSeNa hRdisthena nauyate uccAraNAdi-sarvvakarmasu / idAnIm auSadhiM prArthaye - 'nau' zrAvayoH dampatyoH 'yat' yAvat 'kAmasya' praNayasya 'vicchinna' vibhinna varttate, he 'oSadhe !' 'nau' AvayoH 'tat' tAvat 'sandhehi' sandhibhAvApatra kuru // 8 // hiy'| gbaadi pshusklke rkssaa krun, aapni pussttidaataa hitechen, aamaate pusstti prdaan krun ; aapni prjaapti hitechen, aamaake ebN aamaar bNsaadike pusstt 107 krun // 7 // tumi smykuuruupe upaasniiy', kutomt (ajnyaat prkaa For Private And Personal Use Only 7 -- prajApati devatA / uNik kandaH / pazuvastAyane viniyogaH / paNa svastAyama kAmo zrIhi yatra homa prayuJjIta sahasra vAhu pitya iti go0 4, 5 / 8- vAgoSadhI devataM / vipAdanuSTa up chandaH / yugmamahA vRkSa phaladAne viniyogaH "kaukSamatena mahA vRkSa phalAni pari japya prayante t" go0 4,5.
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mnt- laam| vRkSa iva pakva stiThati sarvAn kAmAn bhuvassate ! // bd n n n m shaan sunnaa naa / | k "mumbn! mul mr'iir` amimn! mlr'aans! l 'aks: yr'ibndh: ay-bini: ': tuss' jndr lul mgh:maar' kr' nir'i mr'iir'aanr' ar'bi, smn: 'blii' 'jaalaa' dliiy' nR r'iini md:| yH n' bhud : angkn 'ne nmunii' 'r' aanaani 'n naamaay sngk 'n bimum 'anaa' by'chimaa 'niilaa 'bhul' du / e / sher abdhi yaahaar ) baaky sbruup hitech ; tumi aamaar sobhaagykaarii hitech ; taaemaar maataa nkuler nyaay' grtete nibaas sbbhaabaapnn, (arthaa jihbaa-ini baakyopttir prti maataa sbruupaa--ihaa spsstti aache) aami hRdy'sthit puruuss krtRk uccaarnn ruupi kaar'ye prerit hiy'aachi ; he aussdhe ! aamaader dmptir ye primaanne prnny'er bicched hiy'aache , sei primaanne aamaader pun: sndhibhaab kriy'aa daao| 8 / he shriiraadhipte antraatmn ! tumi kssy' bRddhi rhit, bRksser nyaay' uddhdeshe muul, adhdhdeshe shaakhaa bishisstt hiy'aa shriirbhyntre absthiti kritech; ateb mnaaerth skl tumi jaan, aami taaemaa hitei jaaniy'aa thaaki ; tumi byaapk hitech, aamaake kssy' bRddhirhit bhaaegy bstuskl prdaan kr| 9 / ---smlr' nr'naa| anusstthu hu| andhaan sr'iaam / / "ny rnni bndh gmi smbr' daar'i jnm anyaansaal sim " nii* 1,1 / For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra0 4kha. 8-10 / Rta satye pratiSThita mata bhaviSyatA saha // AkAza upannirajatu mahyamanya matho thiy||10|| abhi bhAgosi sarvasmira staTusaba tvayizrita // tena sarveNa ___ 'bhUta" utpanna vastu 'bhavizthatA' utpatsyamAna-vastu mA 'saha' yatkiJcit RtaM, satya kAryajAtaM tat 'satye' satyasvarUpe kAraNAtmani tuyi 'pratiSThitaM' vidyate, 'AkAzaH' AkAzavat sarva vyApakaH sa AtmA 'madyam' 'anna' 'nirajjata' dadAsu 'ayo' apica 'zriyaM' aivayaM zobhA 'nirajjatu' dadAtu // 10 // ___ he Aman ! ta 'sarvasmin' prANimAtra 'abhi' saba taH 'bhAgaH' aMzAtmakaH 'asi' paJcabhUtAtmake dehe jauvarUpasya tava aMzovidyata eva nAnyathA caitanya mupapadyate kiJca taTu' tacca 'sarca' pANya prANi sAdhAraNaM tvayi' paramAtma svarUpe 'zritam' bhuutkaale upnn bstu bhbissykaale upsymaan bstur saahitye ye kichu sty kaar'yy-smsstti hiy'aache, o hiteche, sei styaatmk kaarnn ruupi taaemaate aakaasher nyaay' sr'bbyaapk sei prsiddh aatmaa prtisstthit aache ; sei aatmaa aamaake tnnprdaan krun; ebN aishbr'yy o shaaebhaa prdaan krun // 1 // he aatm! tumi praanni maatretei sr'bbttbhaabe aNshaatmk hitech ; (pnycbhuutaatmk shriire jiibruupi taaemaar aNsh abshyi aaache, anythaa caitnyeri upptti hibe naa) ebN sei skl praanni apraanni saadhaarnn bhuutbrg taaemaatei 10 - pAtmA, Adityo vA devatA / anuSTa chandaH / akSa taNDula home viniyogaH / "hitIyayAditya pariviSyamANa kSataNDu lAn juhuyAt" goM 4,5 / For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 mantra brAhmaNam / sarvomA vivAsana! vivaasy||11|| koza va paryo vasunA tvaM prIto dadase dhanaM // adRSTo dRSTamAbhara sarvAna kAmAn prayachame // 12 // aAkAzasyaiSa AkAzo yade Athitamasti / he 'vivAsana !' prakAzaka !' 'tena' 'sabaiNa' mahinA 'mA' mA 'vivAsaya' prakAzaya // 11 // ___'ta' 'kozaiva' kozI dhanAgAraM yathA dhana pUrNa bhavati tathA 'vasunA' dhanena 'pUrNa:' asi, kiJca 'prota:' pusatraH san dhanaM 'dadase' / 'adRSTaH' vahirindriyAdibhiralakSyastvaM 'dRSTa' yatphalaM tat 'Abhara' Ahara AnayaH 'me' mahyaM sarvAn' 'kAmAn' abhilaSitAn 'prayaccha' padehi // 12 // 'eSaH' AtmA AkAzasya' avakAzasya api 'AkAza' avakAza antarhitaH, ki svarUpa vAha-'yat' 'etat prAkAaashrit aache, he prkaashk ! sei skl mhimaar dbaaraa aamaake prkaashit kr / 11 / ' dhaanaagaar yeruup dhnpuurnn hy', tumi seiruup dhn puurnn hitech ; ebN prsnn hiy'aa dhn prdaan kriy'aa thaak ; tumi bhirindriy'aadi dbaaraa alkssy hitech, dRsstt ye phl taahaa aahrnn kr ; aamaake abhiiti -skl prdaan kr|12| ei aatmaa abkaash sbbhaabaatmk, aakaashero aakaash--arthaa 11 / prAtmA candramA vA devatA / anuSTa p chandaH / tila tuNDala home viniyogaH / "TatIyayA candramasi silataNDa sAn" go 4, 5 // 12-AtmA AdityovA devatA anuSTupa chandaH / upasthAne viniyogaH / " caturyAditya mupasthAyAthAn prapadya ta" gI0 4, 5 / For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 4kha 11-13 / 111 tadabhAti maNDalaM // evaM tvA veda yo vedezAne gAn prayaccha me // 13 / / bhUrbhuvaH sva roe sUrya iva dRze bhUyAsa magniriva tejasA vAyariva prANena soma iva gandhe na zAda vahizca 'maNDalaM' paridhiH 'Iti' dIpyate, tat brahma Atma - ti ca / he 'vedezAna' vedAdhipa! Atman ! 'tyA' tvAma evaM evamprakAreNa 'yA' yaH-aha 'veda' jAnAmi, tamma 'me' mA 'IzAn' aiSayAn vacchaM // 13 // hai 'bhUrbhuvaH svarom !' 'bhUH' pRthivI, 'bhUvaH' antarIkSa, 'svaH' dyau:- etallAkatraya vyApaka ! 'oM' Atman ! [athavA pRthivIsthAno'gniH, antarIkSasthA vAyuH, svasthaH sUrya:, o mityAtmanaH pratIka etaccatuSTaya mevAtra sambodhyam ] bhavata: pusAdAt 'dRze' samadarzanAya 'sUrya iva' 'bhUyAsam', 'tejasA' 'agniH iva' yathA agnista jastrI tathA bhUyAsama , 'pANana' prabhAvena 'vAyuriva' abkaash daay'k ; taahaa kiruup?--yaahaar aakaash hiteo baahire pridhi bhaan hiteche ; uhaa br'hm, baa atmaai hiteche ; he bedaadhip! aatm! taaemaake ei ruupei aami jaanitechi, aamaake aishbr'yy prdaan kr // 13 / dara DUtana: [khiranAka dAkSika, ta [7]dakSiA ganin ! aapnaar prsaade skl bstur smdrshne yen suuryer nyaay', tejete yen agnir nyaay' prbhaabete yen baay'ur nyaay', gndh grhnne yen cndrer nyaay' buddhite yen bRhsptir nyaay' 13-~-AtmA AdityIvA devtaa| anuSTa pa chandaH / upasthAne viniyogaH / "paJcamyAditya mupasthAya gRhAn prapadye ta" go0 4, 5 / For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 mantra-brAhmaNam / vRhaspatiriva badhyAvinAviva rUpeNendrAgnI va balena brahma bhAga evAhaM bhUyAsaM pApmabhAgA me dviSantaH // 14 // vAyu yathAtiprabhAvavAn tathA bhUyAsam, 'gandhe na' gandha grahaNAviSaye 'somazcandramA sa ca gandha grAhakatayA prazasya tathA vatbhUyAsa 'brahaspatiH' jagatpatiH saiva 'vuddhayA' yukta bhUyAsam, 'azvinau' akhAviva vegagamanayaulI sUrya candrau tahat rUpeNa' yukto bhUyAsam, 'indrAgnau' prajjvalanena sahAvasthitIgniryathA ativalavAn 'iva' tathA 'valena' yukto bhUyAsam aham 'brahmabhAgaH' 'eva' brahmabhAgI brahmadhyAna para eva 'bhUyAsam' 'me' mama 'hiSantaH' zatravaH 'pApma bhAgAH' pApa bhAginaH santu / / 14 / / ruupe bege-gmnshiil ashbin dby'er (suur'yy cndr) nyaay', atyuktt ble yen jbaalaa sh absthit agnir nyaay' hite paari| aami br'hmaaNshe (pbitr aNshe) yen jnm grhnn kri ; aamaar shtruraa paapbhaagii hiy'aa yen jnm grhnn karAja // 28 // // iti sAmavediye mantra vAhmaNe dvitIya 'prapAThakasya caturtha khaNDo hitIyasya prathamAI zca // .. For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 5kha0 1-2 / 11 112 ___n atha paJcama-khaNDaH // muDodhi me vaibhavaNAM chiramonu pravezinaH // lalATAdaghakharAnghorAnvighanA ,nvibRhA mivakhAhA // 1 // grIvAsyo meM skandhAbhyAM me na stomena pravezinaH / makhAnma vahadAn ghorAn vighanAn vihAmiva vAhA // 3 // vAhubhyAM me yato 'me' mama 'adhi' upari 'anupravezinaH' 'ghakhakharon' bhakSaNa zolAn 'ghorAn' bhayAnakAn vighanAn' vizeSeNa hiMsA-svabhAvakAn 'vaizravaNAn' rakSAn 'vaH' yusmAn 'mU_' mastakAt, 'zirasaH' brahmarandhAt, 'lalATAt' kapAla pradezAcca 'vihAmi' vizeSeNa dUrIkaromi // 1 // 'me' mama zarIre 'anupravezinaH' 'varadAna' durbAcinaH 'dhorAn' 'vighanAn' 'vaH' yusmAn vaizravaNAn 'me' mama 'grIvAbhyaH' 'skandhAbhyAM' 'nastaH' nAsikAA 'me' mama mukhAt' vadanAca 'vihAmi // 2 // | aamaar upre aabesh krite udyt, bhkssnnshiil, bhy'aank, uktt hiNsk ykss taaemaadigke mstk hite, brhmrndh, hite, llaatt hite, kpaal prdesh hite, bhaal ruupe duur kritechi / / aamaar shriirer antre aabesh krite udyt dur'baaky pry'ogkaarii bhy'aank sbruup ykss naame prsiddh taaemaa1 - 7---eSAM saptAnAm agnirdevatA / anuSTup chandaH / ala kSayA apanIdane viniyogaH * alakSInirNodIva janIya prathIgI mUnI/ma iti' go. 4,6 / AmranAAAAAAAA For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 mantra-brAhmaNam yataH pArzvayo kattutA nadhi // urasto vaddadAn ghorAn vighanAn vihAsiva svAhA // 3 // vacNAbhyAM me lohitA dAnyo nihAnyajihAnadhi // Urubhyo 0. 'me' mama 'bAhubhyAM' 'ut' UrDa sthitAn, 'tu' apica 'pArzvayo" ubhayoH 'yatoyataH' 'adhi' adhikRtya varttanta', 'urastaH' vakSaH pradezAcca 'tAn' 'baDadAn' 'ghorAn' 'vighanAn' 'va:' yusmAn vaizravaNAn 'vivRhAmi' // 2 // 'me' mama aGga eSu 'adhi' adhikAriNaH vaizravaNAn kIdRzAn ?-- 'lohitAdAn' lohitAni raktAni ye adanti tAdRzAn 'yonihAn' yoni' utpattisthAnaM ye ghnanti tAdRzAn azliSyamANasya azliyamANAyA vA prANa biyogabhayazUnAna ye zliSyanta alidigke aamaar griibaa hite skndhdby' hite naashikaadby' hite ebN aamaar bdnmnnddl hite bhaalruupe duuriibhuut kritechi // 2 // baahudby'er uurddh bhaage absthit, paarshb dby'e ytttuku adhikaar kriy'4/ brtmaan, ei ruup bkss sthle brtmaan, bhy'aank, binaashn, ykss naame prsiddh, tomaadigke aamraa baahudby'er uurddh prdesh hite paarshb dby'e ttttuku sthaan hite ebN bkss sthl hite duuriibhuut kritechi // 3 // -- aamaar angge adhikaar kriy'aa br'ttmaan, shonnit bhkssk, yoni-(uptti sthaan) ghaatk, aamaakrtRk kon puruss baa strii gaaddh' aalinggit hile taahaader praann bi For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 5kha0 3-5 / 115 nizliSo ghorAn vighanAn vihAmiva svAhA // 4 // jadhAyAM me yatoyata: pASNoM ruttatAnadhi || pAdayo vikirAn ghorAn vighanAna vibRhAmiva svAhA // 5 // paribAdhaM yajAmahe Nujagha shvlodr|| yo noyaM gAnte tAdRzAn 'ghorAn' 'vighanAn' 'va:' yusmAn vaizvavaNAna. 'akSaNArthyA' aSiyugalAt 'jarubhyaH' jarudayasya sarvatazca vihAmi // 4 // 'me' mama aGgaSu adhi' adhikAriNa: vaizravaNAn ; kIdRzAn ? - 'jaGghAbhyAM' 'ut' upariSTAt sthitAn' 'pANaH' gulaphAdhobhAgayo: yato yataH sarvataH sthitAn pAdayoH ca 'yataH' yatra yatra sthitAn, 'tAn' tAdRzAn 'vikirAn' vikSepakAna 'ghorAna' vighanAna va yusmAn 'vivahAmi // 5 // ____'yaH' 'ayaM' yakSaH 'naH' asmabhyaM 'dAnAya' 'bhagAya' ai vAya 'ca' paribAdhate abhISTa phala dAtRn devAniti yAvat, tam yaaeg hibe ebmbidh bhiiti shuuny, atebi bhy'aank-sr'bbthaa binaashn, ykss bliy'aa prsiddh taaemaadigke akssiyugl hite urudby' hite duuriibhuut kritechi / 4 / aamaar angge adhikaar kriy'aa brtmaan, arthaa jngaadby'er upri bhaage absthit, paaddby'er ye ttuku sthaan byaapiy'aa absthit, bikssipt kaark, atebi bhy'aank, o srbthaa binaashn, ykss naame prsiddh taaemaadigke sei sei sthaan hite duriibhuut kritechi| 5 / For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 mantra brAhmaNam / parivAdha te dAnAya bhagAyaca khaahaa||6|| apehi tva paribAdha mAvibAdha vivAdhathA. // sugaM panthAnaM me kuru yena mA dhanameSyati svAhA // 7 // prajApate natva detAnyanyo vizvA jAtAni paritA babhUva // yat kAmA 'aNujaGgha' etavAmAna 'zavalodaraH' etannAmAnaJca 'paribAdham' bAdhaka 'yajAmahe' pUjayAmaH // 6 // __ he 'parivAdha !' he 'vivAdha !' 'tvam' 'apahiH Agaccha 'mA' 'vibAdhadhAH' bAdhA mA kuru, 'me' madartha 'suGga' sugama 'panthAna' kuru, 'yena' pathA 'mA' mAM 'dhanam' 'ethati prApsyati // 7 // hai 'prajApate !' jagat prabho! yAni 'etAni' 'vizkhAjAtAni' sthAvarajaGgamAni utpannAni 'tA' nAni 'tvatanyaH' tvatto'nyaH kazcit 'na paribabhUva' na pratipAlayati / ata idaM ye ykss aamaadigke daan aishbr'yyaadi dite abhiisstt phlprd debgnnke baadhaa dey', annujng naamk o shblaaedr naamk srbtaaebhaabe baadhaa kaark, sei yksske ar'ccnaa kri87m i // 7 // he sr'bbtaaebhaabe baadhaakaark ! he bishessruupe baadhaakaark ! tumi aagmn kr, baadhaa krio naa, aamaar nimitt sugm pth kriy'aa daao, ye pther dbaaraa aamaar dhnsmpti zeta // 1 // he prjaapte, jg prbho! bishb-sNsaare upnn For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 2pra0 5 kha 0 ste juDamastanno astu vayaT syAma patayo rayobA svAhA // 8 // yazohaM bhavAmi brAhmavAnAM yazo rAjJAM yazo vizAM // yazaH satyasya bhavAmi yayasAM yazaH // 8 // prArthaye - vayaM 'yatkAmA:' yatkAmaM manasi nizcitya 'juhuma : homeneSTam bhAvayAmaH, 'naH' asmAka' 'tat' phalaM 'astu' 'vayam' 'rayogAM' bahutara dhanAnAM 'patayaH' adhozAH 'syAma' bhavema // 8 // he Aditya ! tvat-prasAdAt 'ahaM' 'brAhmaNAnAM ' ' yazaH ' 'bhavAmi' anubhavAmi' anubhavituM samartho bhavAmIti bhAvaH, 'rAjA' 'yamaH ' 'vizAM' 'yazaH' anubhavAmi 'satyasya' brahmaNaH 'yazaH' 'yazasai' yamaH karmaNAM 'yazaH' anubhavAmi // 8 // ye ei skl sthaabr jnggmaadi pdaarth, taahaake tumi bhinn any keh paaln kriteche naa ; atebi tomaar niktt aamaaraa praarthnaa kritechi,--ye kaamnaa kriy'aa aamraa hbn kriy'aachi, aamaader sei kaamnaa, phl btii huk ; aamuraa yen bhutr dhner adhipti hi // 8 // 21 Acharya Shri Kailassagarsuri Gyanmandir he aadity ! tomaar prsaade aami yen braahmnner ysh anubhb krite paari, ksstriy'er ysh anubhb krite paari ; baishyer ysh anubhb krite paari ; styer (brhmer ysh anubhb krite paari ; yshojnk krmm maatreri ysh: yen anubhb krite paari // 9 // 8- prajApati devatA / paMkticchandaH / zrAjyahome viniyogaH / 'prajApata itAttamA' gI0 4, 6 / 8-13 - eSAM pazcAnAM, Adityo devatA / nimadAH / upasthAne viniyogaH / " yazo haM bhavAmIti yazaskAma Aditya mupatiSThata" goM0 4, 6 / For Private And Personal Use Only 117
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 mantra-brAhmaNam / punarmAyantuH devatA yAmadapacakramuH // mahavanto mahAnto bhavAmyasmin pAle harite moma. pRSThe / / 10 // rUpa rUpaM me dizaHprAtarahasya tejamaH // annamagrasya prAziSamasta vayimayi tvayaudamastu tvayi mayodaM ! // 1 // yadidaM pazyAmi cakSaSA tvayA dttprbhaasyaa|| tena mA ___ 'devatAH' abhISTadevAH 'asmin' pratyakSa 'somapRSThe' 'harite" pAtre 'yAmat' gRhItum 'apacakramuH' gatavantaH, te ca 'mA" mAM 'punaH Ayantu' punarAgacchantu, ahaJca 'mahasvanta: mahakhAn tejasvI 'mahAntaH' mahAn bhavAmi' bhaveyamiti prArthaye // 10 // he rUpa !' dRzya mAna-samasta-rUpAtmaka ! Aditya ! 'prAtaranasya' prabhAtasya tejasaH rUpaM mahyaM 'diza visarjaya, dehItyarthaH / 'ugrasya pradIptastha tava annam AziSam astu madarthamiti yAvat / 'mayi' madantike yat asti, tat 'ida' havyaM tvayi' 'astu" 'tvayi' ca yadasti 'idaM' sAmarthaya tat 'mayi' astu / 11 / / 'tvayA' 'dattaM' dattayA prakaTitayA 'prabhAsayA' 'yat' kiJcana | ye abhiissttdeberaa ei ssaam pRsstt paatre aasiy'aache taahaaraa aamaar prti aagmn krun ; aami yen mhaan 7 8atrI rare-5 khArazIchi // 20 // | he dRshymaan smster ruup (ckssu) sbruup aadity ! praatH kaaler ruup aamaake prdaan kr, taaemaar prdiipt sbruup aamaar nimitt aashiir'baad huk, aamaar niktte yaahaa kichu aache ; sei skl taaemaate smrpit huk, ebN taaemaate yaahaa kichu saamrthyaadi aache taahaa aamaate huk| 11 / For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra0 5 kha0 10 -- 13 / 118 bhuJja muna tena bhukSiSIya tena mA vish|| 12 // ahanoM zratyapauparadvAcirno atipArayat // rAtrirno zratyapoparadaharno atipArayat || 13 || Aditya nAva mArokSaM idaM' haya' 'cakSuSA pazyAmi, 'tena' havi dravyeNa prAptana 'mA' mAM 'bhujJja' gRhANa, kiJca 'tena' sAmarthena saha tva' 'mA' mAm 'zraviza praviza; AvayoH aikAtmA bhavatviti prArthanAbhi prAyaH || 12 || ahaH' divArUpaH tvat- -kRta: kAlaH 'naH' ahmAna 'ati' atizayena 'apoparat' punaH punaH pratidinaM paratu pAlana' karotu, 'rAtriH' aparazca tvat- kRtaH kAlaH 'naH asmAn ati atizayena pArayat' pArayatu dustaraM jIvanaM yApa yatu | athavA 'rAtriH' evaM 'naH' asmAn ' atyapIparat' pratidinaM atizayena pAlanaM karotta, 'aha:' ca 'na:' asmAn 'pArayat' pArayatu dustaraM jIvanaM yApayatu ubhayathA tvamevAsya pAtA saMhartta ticAbhiprAyaH // 13 // tomaar aaloke yaahaa kichu ei mddtt hby ckssuraaraa dekhitechi, sei praapt hbi-drby aaraa aamaake bhog kr ; ebN aami o tomaar saamrthy praapt hiy'aa upbhog kri ; tumi sei saamrthyer shi aamaate aabesh kr, arthaa tomaate aamaate ekaatmbhaab huk-ei pr'aathnaa // 12 4/4/ tbkRt dibaaruup kaal prtidin aamaake bhaalruupe rkssaa kruk ; ebN tbkRt raatriruup kaal, bhaalruupe For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 mantra-brAhmaNam / pUrNA mapari paadiniiN|| achidrAM pArayiSNavI zatAribAe svastaye / / pronnama AdityAya nama AdityAya namAdityAya // 14 // udyatatvAdityAna diyAsaM // 15 // he 'Aditya !' 'nAvam' nau-yAnam 'ArokSam' ArohitavAn kodaza nAvamityAha-'pUrNa' pUrNAvayavAM 'aparipAdinIm' A paccha nyo, 'acchidrAM' chidrarahitA, 'pArayiSNavauM' bhavArNava pArakaraNa samathIM 'zatAritrAM' bahujanasya vipattrANa kAriNI, etAdazI kapAtarim ArohitavAnityarthaH / / 14 / / __ he 'Aditya !' 'udyanta" 'vA' tvAM 'anu' pazcAt eva pratA Saeva 'udiyAsam' daNDAyamAno bhUyAsam ||15|| aamaake jiibn yaatraa nirbaah kraa ; athbaa-raatri aaamaake prtidin bhaalruupe rkssaa kruk, dibaa bhaalruupe aamaake jiibn yaatraa nirbaah kraak [ubhy'ruupei tumi jiibner rkssaa krtaa ebN sNhaar krtaa-ei smudy'mntrer abhipraay'] / 13 / he aadity ! skl aby'b priipuurnn, aapshuuny, acchidr, bhbaarnnb paarkrnne smrth, bhulaaeker bipde traannkrtaa, ebmbidh taaemaar kRpaaruupi triite aaraaehnn kriy'aachi|| 8 // he aadity ! taaemaar udy'kaal shess hite naa hitei arthaa taahaar puurbei ati prtyusse utthiy'aachilaam / 15 / 14-------Adityo devamA / anuSTup chandaH / svakhyayane viniyogaH / " va syayana mAditya nAvamiti" gI0 4, 6 / 15---Adityo devtaa| yajuH / pUrvAGga-prArthane viniyogaH / " udyantaM tvAdityAna diyA samiti pUryA' gI0 5, 6 / For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 2pra0 50 14-18 | 121 pratibiThantaM tvAdityAyAnu prati tiSThAsaM ||13|| malAya khAhA // 17 // bhaGgAya khAhA // 18 // he 'Aditya !' 'pratitiSThanta'asta N gacchanta' 'tvA' tvAm 'anu' pazcAt 'pratitiSThAsam ' pratiSThitena upaviSTo bhUyAsam / / tvadIyodayAstaM kAlaM daNDAyamAnasamartho bhUyAsamiti bhAvaH // 16 // 'bhalAya' dAve pAlana kurte iti yAvat / 'bhallAya' saMhArakaleM / cAdityAya tubhyaM, 'khAhA' haviridaM prayacchAmi // 17,18 he aadity ! aami tomaar pshcaa pshcaa prtisstthit hiy'aa upbisstt hiy'aachi, [arthaa tomaar udy'aabdhi antkaal pr'yyst dnnddaay'maane smrth hiy'aachi] // 16 4/4/ Acharya Shri Kailassagarsuri Gyanmandir paaln o sNhaar kr'ttaa aadity tomaake aami ei hbi ditechi // 17 4/4/ 18 EC 64 16-- cAdityo devatA / yajuH / aparAtra prArthane viniyogaH / pratitiSThataM tvAdityAnu pratitiSThA samityaparA " mo0 4, 6 / 10 - 18 - bAdityo devatA / yajuH / home viniyogaH / abhimukhI juhuyAt bhalAya svAhA mamnAya svAheti go0 16 ma // iti mAmavediye mantra brAhmaNe dvitIya prapAThakasya paJcamaH khaNDaH samAptaH / For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 mantra-bAmaNam / pratha SaDa-khaNDa:* vAstopate pratijAnIyamAMtakhAvezo canamovo bhavAnaH // yatte mahe pratitanno juSa bazanto bhava hipadeza catuSpade / 1 / haye rAke sinovAli he 'bAstoSyate' indra ! tvaM 'asmAn' 'pratijAnIhi' phalArthina ityavagaccha, 'kiJca naH' asmAkasa andhe rogazUnyazca bhava' tathAca yathA tvaM tathAsmAnapi kuru-iti praarthnaa| 'yat' yasmAt '' tubhyaM 'mahe' pUjaye 'tat tasmAt, 'naH' amAn 'prati juSala' pratisevaya ; abhISTa-dAnAdineti bhAvaH / va hi "hiparde' mayi, 'na:' asmAMka 'zaM' kalyANakaraH 'bhava', 'catuSpade' dampatIbhAvApatre 'ca' mayi '' kalyANakaraH bhava // 1 // 'haye' ityAdipaI pratekaM sa buhAntam sinivAlI nAmato . he gRhpte indr! tumi aamaadigke phlaakaakssi bliy'aa jaanibe, ebN aamaadiger smbndhe sundrruupe prbesh-kssm, raaegshuuny ho, arthaa yeruupe tumi hitech, sei ruup aamaadigke kr,- ei praarthitechi; yehett aamraa taaemaake puujaa kritechi ateb aamaadigke abhiiti phl prdaan kr, yehetu aamaadiger dbi pdaabsthaay' ebN ctusspdbsthaay' arthaa - dmptiibhaab praapt hile, tumii klyaann-pr mAnana zeucha // * atha grahapravezaH / 1-indrI devatA / panuSTupacandaH / nava graha praveza pAyasa caraho me vimiyomaH : " paSTa grahIta juyAt vAstIpata iti' goM, For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 69.1-3 / minovAli pRthuSTuke // . subhadre pathye revati pathAno yaza prAya svaahaa||3|| ye yanti prAJcaH panyAno ya ubottarata zAyayuH // ye ceme sarva panthAnaste bhito yaza bhAvaha svaahaa||3|| yathA yanti prapado yathA mAmAdevatAiyaM vidyate / yUyaM yathA' sanmArgeNa 'ma:' prasmAn 'yayaH' 'bhAvaha' prApaya // 2 // - 'yathA' 'prapadaH' prapadAH pAdAgrabhAgAH uttarottaraM 'yanti' gacchanti, 'mAsA:' 'yathA' 'ahajara' ahobhiH jarAtvam ava. sAnabhAvaM. yanti' gacchanti; 'zodhAtAraH' zriyo vidhAtAraH devAH 'evaM' evamevottarottaraM 'sarvataH' sampUrNata: 'mA' mA 'samavayantu' samatA bhavansu, zriyaM dadatu iti bhAvaH // 3 / / 'ye' 'payAnaH' mArgAH 'prAJcaH' 'yanti', 'ye' 'uttarottarataH' . he hy'i prbhRti debtaaraa ! taaemraa skle smaarger zAMnA yAMmAniTaka yA nAu katimA mA7 // 2 // . yeruupe paader agrbhaag skl, uttraaettr yaaiteche, yeruupe maas skl dibaar kssy'e kssiinntaa praapt hiteche ; seiruupe ai bidhaataa debtaaraa uttraaettr aamaate smpuurnn ruupe smbet hun, athaa-shr prdaan krun| 3 / | ye praaciin pth-skl cliteche, ye praaciin pth-skl Campanario 2-5-- eSAM catuNI iyyAdavI devtaa:| anuSTa pa chandaH / zrAraNyAya hAyazI kI nigA ___ svatAyama home viniyogaH / ... . " 'haye ga itye kaikayAbhalinA juhayAta prAGapakramya yasamama padhIlyAI' go. 8 ! For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 mantra- prANam / aj| yntr naa sbiikaanaa: lnt bn: bhaangkaa| 4 / aghaa b ssssnii: bli dizo dishH|| evaM mA sakhAyo brahmacAriNaH samavayantu dizo diza svAhA // 5 // vasuvana eghi vasu'aay': snaal, jighin? 'i mun' 'b anyaan: 'naamH n: yghimi: aa: o gaali ! 'nH mkkaa ym, aabhu maa maalini yaan / 4 / | 'ythaa kblii: : naamibin: : : 'biy': him: aksaami: 'amb' 'ny'ni' - asssthli, '' hl 'naa' naa 'jnmbaar'issH, maan abhilaa: 'baay'H naar'aa: 'bim: mi: baan biss samavayantu / / 5 / / he 'vasuvane vasudhanaM vanati bhajate iti vasuvaniH dhanAuttraaettr (prbhmaan hiy'aa aasiteche, adhik ki? ye ei skl-pth, tsmudy' pth dbaaraa he aadity! aamaadigke yshH praapti kraao| 4 yemn pr'bt-shikhr hite prishrut ndiiraa, skl dik hite aagmn krt, smudrete smbet hiteche, truup baandhb, bed-cintaashiil dbijeraa, skl dik hite aagmn krt, aamaate smbet hum // 5 // ' he dhnaadhip! aamaar gRhe aagmn kr, he dhnaadhip! For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25. (kha. 4-8 125 vana eghi vasuvana edhi // 6 // vazaMgamau devayAnI yuvae sthayo yathA yuvayoH sarvANi bhatAni vazamAyanyecaM mamAsau vadhametu svaahaa|| 7 // zaMkhaJca mana aAyuzca devayAnau yuvae sthayo yathA yuvayoH marvANi bhUtAni bazamAyantyevaM mamA'sau vazame tu svAhA // 8 // prAkRtI dhipaH, tasya sambodhana 'vasuvane!' he dhanAdhipa! 'edhi' ehi, rakSa rahe iti yAvat / vAravayotiratithayArthA // 6 he 'vazaGgamau' Izvaraniyamasya vazIbhUtau candrAdityau! 'yuvA' 'devayAnI' devAnAM dyotamAnAnAM mArgoM 'sthaH' bhavathaH / 'sarvANi bhUtAni' 'yathA' 'yuvayoH' 'va' 'Ayanti' bhAgachanti, 'evaM' 'prasau' IzvaraH 'mama' 'vayam' 'eta' pAgachatu / / 7 // zaH manaH zayathA svacchaH zubhaH tahat manaH 'ca' prapica 'Ayuzca' mau 'yuvA' 'devavAnau' 'stha' bhavathaH / anyat pUrvavat / / 8 // aamaar gRhe aagmn kr, aami punshc blitechi--aamaar gRhe agmn kr| 6 / . he iishbrer bshtpnn cndraadity debdby' ! taaemraa debhy' anyaany debtaadiger pth sbruup hitech| skl craacr brg yemn taaemaader bshe thaake seiruup ei iishbro aamaar vana azni // 1 // shngkh yemn sbcch, shubh, tdrup mn o aay'u ei duittii 4-indIdevatA / yajuH / napeviniyogaH / "pAipakramya vasuvana edhItyargha mudIkSamANI' gI* 4,8 / 7, candAdityo devate / yajuH / pRthaka pRthak prauhi yava homa viniyogaH / "vAmI zahati pRthagAitI brohiyavahomI prayajhauta' gI 4.8 / / For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 snt / daivIM manamA prapaTho yantasya mAtara suravA meM ast| yasyAsta eka makSaraM parae sahakhA ayataMca zAkhA stasyai vAce niha juhomyA mAvaroM gacchatu thaurya ca sthaa4/ buli nir': jaamaay sbii'yy'' 'maanr' smaanii aakunii r'ii" maa bll 'maa' alNghn baandh '' slpiilpi, niy'ni -n' mm 'bRddh' yuss bu y'aan 'm' : 'm' nss 'hj' 'al ab 'm' 'b'adhitb ikaa kaanun an' mhur' mir'i yaab 'aattaa: hil 'i' i 'nir' aalhii aay' baab' baa, piNA tubhyaM 'zuhomi' haviH prycchaami| tathAca 'varaH'' ar`r' br'H ythaa sbii: : ym sb' 'naa' naa maa hnt / deb maarg hiteche, skl craacr yemn taaemaader bshe thaake tdrup ei iishbr aamaar bshe thaakun // 8 / yjnyer prmaann-ktrii baannii ruupaa debiir mner shit shrnnaapnn hitechi; aamaar sundr ruupe aahbaan huk taaemaar smbndhe ek brnni ukRsstt hiteche ; ebN shsr ayut arthaa-bhutr, shaakhaao aache ;etdRishruupe aahbaanyaaegy, baanniiruupi taaemaake aami hbi: prdaan kritechi, ateb tumi prsnn hiy'aa ei br prdaan kr ye, aamaate shr'ii(lkssii, ysh) aasiy'aa smbet huk / 9 / - ibn|| yH| sbhaa kr' miliy'ii| (grAsUpha kha viniyogI ma dazyate / For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25. sa. 8-13 mamijuhomi khAhA // 10 // pUrNahoma yasase - homi yo'smai juhoti varamamai dadAti varaM haNe yaza mA bhAmi loke sAhA // 11 // indrAmavadAttamova: parasAdahavo jyoti mibhyeta sabai khAhA // 12 // ___ 'zrIvatsa' zrIvatsa-maNimiva 'da' paNya dravA 'imam' vizvakarmANaM' sarvasya sraSTAra devaM uddizya 'abhi' abhitaH ja. homi' pagnI pipAmi // 10 // ..'pUrNa homaH' paya 'yazI' yazokhAbhAya 'zuhomi' 'yaH' yajamAnaH 'pasma' agnaye 'juhoti', 'pau' yajamAnAya saH agniH / bara' prasAdaM dadAti, prato'haM 'vara', 'vaNe' prArthayetadevocate= 'loke' ra 'yazasA' yazoM mana 'bhAmi' prakAzitosmi-itava prArthanA // 11 // ... 'indrAH' hai indrAdayo devAH ! 'va:' yusmAka 'parastAt' paThataH sthitaM 'tamaH' prajJAmam 'avadAt' khaNDanaM kura, tathAca 'maha' 'va:' yusmAkaM 'jyotiH' gameyamiti zeSaH / 'sarve' devAH 'mA' mAm 'abhyata' varaM dAtam pAgacchata // 12 // | shriibsmnnir nyaay' ei pnny drby bishbkrmaar uddeshe agnite nikssep kritechi| 10 | | ei puurnnaahuti yshaaelaabher nimitt hbn kritechi, ye, agnite puurnnaahuti hbn kre, taahaake sei agnideb by' prdaan kren, atebi aami br praarthnaa kritechi-i laaeke yen yshsbii hiy'aa prkhyaat hi| 11 1.--vitra kA devtaa| nigadaH / paNyakhAbha kAmasya home viniyogaH / "pImAyAdidamAmimaM vizkarmAcamiti" mI. 4,81 AAAAAAAAAX For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manva-brAhANam / annaM vA eka chandasya mannara chaka bhUtezya chadayati khAhA // 13 // thorvA eSA yatmatvAno virocano mavi matva mavadadhAtu bAhA // 14 // avasya tameva __'ana' praudyAdika 'vA' evaM 'ekAchandasyam' pratiauyaM chAdaka 'hi' yata: 'ekam asahAyam 'abam' 'bhUtabhyaH' bhUtAna sarvAneva 'chadayati' prANadhArakatve na pAhaNoti // 13 // ___ 'yat' ye ime 'satvAnaH' -bhajana-kAriNaH vayaM tat 'eSA '3 nisayaM 'zrIH' zobhA rakharasya prAdityasya paiti zeSaH / 'virocanaH' dIptimAn devaH prAditya: 'mayi' 'satvam' klam 'pravadadhAtu sthApayatu // 14 // 'anasya' prIyAdeH "tam evaM' 'rasa:' sAraH, taza ghRtaM he indraadi debtaaraa ! taaemaadiger pshcaa absthit ajnyaan timirke nsstt kr, taahaa hile aami taaemaader jyoti: praapt hi| skldebtaaraa aamaake br prdaan krite aagmn krun| 12 | ami praanniidiger praann-dhaarnne asaadhaarnn kaarnn, ateb anui praann-dhaarnn ruup dhaaraa smst bhuutdigke rkssaa kriteche // 13 upaasnaa tpr ye aamraa,-ihaa skl, abshyi aadityer shaaebhaa hiteche, aadity-deb aamaate bl bamAna kAna // 28 12-indI devatA / gAyacI kandaH / sahAya kAmasa pUrvasIma viniyogaH / "sahAya kAma uttarA" moN'4,8| 11,14 - anayoH pAdiyI devatA / nigadaH / pAjya hIma viniyomaH / "bhAgyamAditya mabhimukhI juyAdana' vA ekachandasya zrIvA epeni gI / - - - For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 6kha0 12-18 rahatenaH sanmatakAko jomi svAhA / kSudhe khAhA // 16 // kSutpipAmAgyA khaal||10 ma mAbhaiNI nabariSyasi baradadhivicalirasaMkSisa nAvidamana phanamivAsvaM // 18 // tusmopAvamA nApa 'tejaH' kharUpaM, 'sambatkAmaH' ahaM tattejaH 'juhomi' agnI dhi: pAmi // 15 // anayorarSaH sugamaH // 16,17 // he sarpadaSTa ! 'mA bhaiSIH mRtupa bhaya mA kuru, namaricalita 'jaradaSTiH' jarAvyAptIko bhaviSyasi / 'pAkha' dhAsvagA 'viSasya' rasam niryAsaM 'upa phemam iva' avakAsana miva na avidam' apitu vtsomaabhaav|| 18 // anner saar bhaag dhRt, tejp hiteche, aami smptti kaamnaay' ai tej agnite hbn kritechi 15 / aami kssudhaa nibRttyrth, ebN kssupipaasaa ubhy'eri shaantyrth vyabhiTaGa vA pachi / marbha-male / mAna Dasa li. nAni. nika nA, tumi smudy' jraabsthaa byaapiy'aa jiibiit thaakibe, aasyaagt ei bissrn mrnn jnk phener nyaay' nhe kintu ysaamaany, 15-agni devatA / bahatI chandaH / zrAjyahome viniyogaH / 'anasya tameveti grAme" goM 4,8 / / 16,17-supipAse devate / yaju: / sAyaM prAta homa viniyogaH / sAyaM prAta juhuyAt "sudhe khAhA tuta pipAsAjhyA sAhiti" goM,9 / 18 -- rUpI devtaa| anuSTup chandaH / viSApamodane viniyogaH / "mASI namariSyasIti viSavatA daSTama hi rajhAkSaNaapeta" mI 10 ma For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-prAdhaNam / yosaba mAazasiyo arAtibhyaH khanvayanamasi / / 19 / / }'tara!' 'mA' mA 'yopAya rakSaya , he 'nAtha!' 'mA' mAM bhopAya' raSaya, vaisa: ?-'prazasibhyaH' karakarmabhAH / 'prA. tibhyaH shtrubhaaH| taraH kha 'svasbayana' kakhANakAraNam 'adhi' bhavasi yatastata eveva prArthitam // 18 // he tur! aamaake rkssaa kr, he naath ! aamaake rkssaa kn, kukr'mmaa shbr'udig hite rkssaakr, he tur! tumi yerpe bstyy'n sbruup hite thaak ei ruup praarthnaa kabiki rati cAmavedo mansabAme para khaNDaH smaaptH| // atha saptama-khaNDaH / / . *hata atriNA krimiItaste jamadagninA gotamena tinaukato 'tra va tvA krime ! brahmavadyamavadyaM / / 'atriNA' RSiNA 'te' tava pUrva puruSaH 'krimiH' 'hasaH'. hisitaH, 'jamadagninA' RSiNA 'tinaukataH' tamUkataH svalpI taaemaar pRsstthdeshe absthit puruss atri Rssi krtRk 19-daNDIdevatA / yanuH / dahasthApane viniyogaH / "turagIpAyeti sAtakaH saMvezana belAyAM vezavaM damupanIyohadhIta khalyayanArtha" 4, / 1-mAdayo devavA: / hataulandaH / kamipAtane viniyogaH / * khaNDe sthitA: marca eva kRmi manAH / "itaste paviNA krimirivi kimimantra dezamahirabhya kSana apat" goM 4, 6 / For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | 20 o 2-2 / ei bharadvAjasya manlekha santinomi krime tvA / krimie vakratodina krimimAMcAnacAriNaM | krimi hiM. zIrSa marjuna hiNIrSara caturtha / / ita: krimaurmA kSudrako tA mAtA ita: pitA! athaiSAM bhinakaH jn| ? 'jil! m m mm''jnmb' angg 'naa' taa ab' niliiy' kaagiini mN .. | 'jin!" baa laa ' sns nb' 'niliini : km niili, jiim jmi niy'aai-jini' (bhi' anyj) kruunii bi emn gh-hmaar'i, 'jini' 'aalaa: baar'iss' mn Ry miil, 'jibi' 'bimii' hl 'bndhn', 'an' mussl| 2 'jilii' 'hH br'-bndhu: 'k', 'maa' anyiy'ii jiniighaass 'maa', 'sinaa' nl jimiidaass 'n| binsstt hiy'aache, taaemaar pRsstthdesh-sthit puruss jmdmi Rssi krtRk hiNsit hiy'aache ebN gautm Rssi taahaake suukss (khaatt) kriy'aachen| he krime! ady aami ei sthlei br'hm taaemaake nindniiy' kritechi ? 1 | he krime ! tumi bkrbhaabe piidd'aajnk, astr (dh bndhk naadd'iibishess) mdhye gti shiil, dbimstk, ateb ctthnuk, o shuklbrnnaa hitech, taaemaake bhrdbaaj Rssir mntr ble bhaalruupe suukssaa kritechi / 2 / krimidiger bs-smudy' o maataa, pitaa smudy'i aamaa ~~~~~~~~~~~ --sr`aalii naa| hindu| klinl biniryaas| For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 m- ghn / ammo ya eSAM viSAmakaH // 3 // krimimindrakha wkhaa miim aaanbaadhi laa: li: r'aamaanibliigijaa sb 'yaa philiighaa 'bidhaan dbidhaa: 'jnm: jl jny 'miH miH nmi mdH . 'kaamnijaaH amaalihaa s jaanaalaa bnii 'mr'ihmaa: niil-snniknyaa lnth anlaa: 'jin jlp 'k'| n n 'jimi' nil ' ' 'sbaasthy 'ashbin mukhii 'aanyaalr'i ghny'aam: . 4 / krtRk binsstt hiy'aache ebN ihaadiger bissaadhaar, kumbh o aamaakrtRk binsstt hiy'aache / 3 / atyucc aashaar shit brtmaan, niilmkssikaar shit br'tmaan, krimi-skl aamaakrtRk ht hiy'aache, sei ht krimikulke indrer baahurdbaaraa adhaaemukhe paatit kritechi / -4 / ni baar'iisstt laant| saptamakhagahaH smaaptH|| 3-bharabAjIdevatA / anuSTup chandaH / kRmipAtane viniyogaH / kamipAtane viniyogaH / . For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2pra. 9kha0 1-2 . // atha aSTamaH khaNDaH // .ahaNA puna vAsasA ghena rabhavadyame ||maa naH payakhato TuhA utarA muttarAsamAM // 1 / ida maha mimAM padyAM virAja mannAdyAyAdhitiSThAmi // 2 // yA oSadhIH somarAjo bahvIH zata___ yA iyam 'ahaNA' pUjAsampAdinI 'dhenuH' 'sA' 'yama' dharme atithi satkArAtmake 'abhavat', 'sA' ca dhenuH 'uttarAm uttarI' uttarottaraM 'samAM' varSa 'naH' asmAkaM rahe 'payakhato' dugdhavatI satI 'duhA' dugdhadAtrau bhavatu // 1 // ___ 'aham' atithiH 'idaM' AsanaM, 'imA' 'padyA' pAhya 'virAja' zobhitaM gRham 'abAdAya' anabhakSaNaM kattam 'adhitiSThAmi / pAzraye // 2 // | ye ei puujaa smpaadn shiil dhenu, ihaa atithi skaar ruupi dhr'mmer nimitt hiy'aachil, sei ei dhenu uttraaettr brsse aamaadiger gRhe dugdhbtii hiy'aa dugdh prdaan kruk| 1 / aami (atithi) ann bhkssnn kribaar nimitt ei aasn, ei paady grhnn kriy'aa shaaebhit gRhe 'adhikaar kri (chi|| 2 // 1 - arhagIya-devatA / anuSTupchandaH / dhenu bandhane viniyora ** athArcanIyaprakaraNam / "ghaDAcArihAbhavanti - prAcArya - RSika-nAtakA - rAjA - vivAdya :-priyotithiriti, goM 4,10 / 2--ahaNIya-devatA / yajuH / upavizatI jape viniyogaH "imA padyA ** iti pratizamAno japet" gauM 4,10 / For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 134 mantra brAhmayam / vicakSaNaH // tAmayamasmi nvAsane chidrAH karma yachata // 3 // yA zroSadhIH somarAjI viSThitA: pRthivI manu // tAmA masmin pAdayoracchidrAH za yata || 4 || yato devoH pratipazyAmyApa statomArA Acharya Shri Kailassagarsuri Gyanmandir 'yA : ' ' oSadhIH' oSadhyaH phalapAkAntA vrIhayaH, 'somarAtrIH' candramA devatAkA, 'bahoH' bahA: 'bahutarA:' 'zata- vica'kSaNAH' bahu-jIvana-rakSaNa- nipuNa: 'ahmin zrAsane 'acchidrAH" nirantara sthitA:-'tA' 'mahala'' 'zarma' kayAga' 'yacchata'' pradAnaM kuruta || 3 || 'yAH ' ' oSadho:' zroSadhyaH 'somarAjauH candramA devatAkAH 'pRthivom anu viSThitAH" bhUmi manulakSya adhisthitAH; parAtIrthI pUrvavat // 4 // he 'ApaH !' 'vata:' hetoH yusmAn 'devo:' 'prati pazyAmi' bhu jiibn rkssnne nipunn, ei aasne nirntr absthit ye, cdr'debtaa-jiibn, aussdhi (dhaanaadi) skl,-taahaaraa aamaake klyaann prdaan kruk // 3 // bhuumite adhisstthit, ye cndr-debtaa jiibn, ossdhiraa, taahaaraa aamaake klyaann prdaan kruk 4/ 8 he aap: ! tomaadigke aami debtaa ruupe dekhitechi, For Private And Personal Use Only ~-~~-~ ayaM : moSadhIrdevatA / tuSTap chandaH / pAdayoradhastAt viSTaradAne viniyogaH "yA ., dharityu dasa rimAyA bhravizet divit pRthak pRthakbhyAM pAdayoH " gAM4. 10
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 8 0 3-6 135 vi rAgachatu // 5 // savyaM pAdamavanenije'smin rASTra zriyaM dadhe // 6 // dakSiNaM pAdamavanenije 'smina rASTra ghiya mAvezayAmi // 6 || parvamanya maparamanya bhabhau 'yataH' tasmAt prArthaye-yadayaM 'dhi:' dhRtizIlaH yajamAnaH 'mArAt' vinAt 'Agacchatu' vinAn visa jya etu // 5 // _ 'savyaM' vAmaM pAdam' 'avanenije' prakSAlayAmi, enena 'asmin gare' etad-gRhasthasya zAsanAdhIna-rAjyaM guhe 'thiya" zobhA lakSmoM vA 'dadhe' sthApayAmi // 6 // asyArthaH pUrvavat sugamaH // 7 // 'pUrva prathamam 'anya' pAdam, 'aparaM' hitIyaM 'anya' pAdam evaM kRtvA kramAt 'ubhau pAdau' 'apane nije' prakSAlayAmi, etena kimphala mityAha-'rASTrasya' esadgrahastha-saMsArasya ateb praarthitechi ye, ei aamaar medhaabii jmaan, bike apsRt krt aagmn kruk| 5 baam paad prkssaaln kritechi, paad prkssaaln prbhaabei ei gRhe skssmii sthaapn kritechi / 6 / dkssinn paad prkssaaln kritechi, praad prkssaaln prbhaabei 13 zUTara navI bhina katiAuchi // 1 // ei sNsaar smRddhiyukt kribaar nimitt ebN abhy'er 5 ---Apo devatAH / virATa chandaH / pAdaprakSAlanArthodake viniyogaH / 'yatIdevIrityapa: prekSeta" goM,10 / 6 - ahaNIya baudevatA / nigadaH / vAmapAdaprakSAlane viniyogaH / "mayaM pAdamavanemije iti satya' pAdaM prakSAlayet goM 5,10 / 1 -- aIgIya zrIvatA / nigadaH / dakSiNa pAdapramAnane vinidhImaH "dakSiNA pAdamAna nije dati sigA pAda pratApat' goM 5.1. / For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantra-brAhANam / pAdA vabanenije // rASTrasyA amayakhAvaruvA // 8 // annasya rASTi rasi rASTri stbhyaas||6|| yazosi yamo mayi dhehi // 10 // yazaso yagosi // 11 // yazaso Rchai' Rdvi samRddhi kata, kiJca 'abhayasya' 'avaruDera' parigrahAya // 8 // he argha ! tvam 'anasya' adanIyastha samasta-vastuna: 'rASTriH' dIptiH 'asi' bhavasi, atastvAM prArthaye-'te' tava prasAdAt 'rASTriH' rASTrimAn dIptimAn 'bhUyAsam' ahamiti zeSaH // 8 // he AcamanIya ! yatastva 'yazaH' yazasvI zodhaka = iti kauti mAn 'asi' bhavasi, ataH tvAM prArthaye-'mayi' maccharaure 'yazaH' 'dhehi' AghAMnaM kuru // 10 // madhapakka! tvaM 'yazasaH' yazakhina: 'yazaH' yaza:-prakAzakaH 'asi' bhavasi // 11 // abraaedh kribaar nimitt prthme ek pd, pre any ek pd, ei-krme pddby'i prkssaaln kritechi / 8 / | he argh ! tumi adniiy' bstumaatrer diiptisbruup hitech ateb praarthitechi-taaemaar prsaade aami diiptimaan re|| // | he acimniiy' ! tumi yshsbiidiger shaaedhk, atebi yshsbii hitech, taaemaar niktt praarthitechi--aamaar shriire yaH yazAna kana // 50 // 8-- arhaNIya shriirdevtaa| jigadaH / ubhayapAda-prakSAlane viniyogaH / "pUrvamanyamaparamanyamityu bhau' goM 4,10 / 1 - ardheH devatA / yajuH / ardhapratigrahaNe viniyogaH / "annasya rASTirasItyatyanna pratigahIyAt" goM4,10 / 10.- AcamanIya devatA / yajuH / AcamanIya grahaNe viniyogaH / "yazIsIlAcamanIyamAcAbhata" goN4,10| 11 - madhuparko devtaa| yajuH / madhuparka grahaNe viniyogaH / "yazamI yazomoti madhuparka pratigahI yAt" goM 4,10 / For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 dakha0 - 13 / 137 bhakSomi mahaso bhakSomi zrIbhakSoni zriyaM mayi hi // 12 // muJca gAM varuNapAzA ddiSantamebhidhehi // taM jahyamuSya cobhayo rutsRja gAmattu tRNAni pibatUdakaM // 13 // mAta / madrANAM duhitA vasUnA 'saH' yazakhinaH 'bhakSa:' khAdA: 'asi', 'mahasaH' tejakhina: 'bhataH' 'asi', 'zrI' zrImata: 'bhataH ' ' asi' - 'mayi' 'zriya' lakSmoM ' dhehi' bAdhAnaM kuru // 12 // - he 'varuNa !' varuNarUpin ! nApita ! 'gAM' pAza baDAM 'pAzAt' 'muJca' 'amuSya' yajamAnasya 'me' mama ca 'ubhayo:' anujJAtaH 'gAM' tAm 'utsRja' utsargaM kuru, kiJca 'dviSanta' gozatru N 'taM' khaDga hasta N 'jahi' tyaja, hantu miti yAvat / iMdAnImiyaM 'TaNAni' 'udakam ' 'atta', ca 'pibatu' || 13 || iyaM gau: 'rudrANAM ' ekAdaza-saGghAkAnAM teSAM, 'mAtA', 'vasUnAM' he mdhuprk ! tumi yshsbidigero yshH-prkaashk hi tech|| 11 // yshsbidiger bhkssy hitech, tejsbidiger bhkssy hitech, shriiyukt byktidiger bhkssy hitech, aamaake lkssmii prdaan kr // 12 // he brunn-ruupi-naapit! paashbddh goke paash hite mukt kr, ei yjmaaner ebN aamaar-ei ubhy'er anujnyaa praapt hiy'aa, sei goke tyaag kr; (chedd'e daao) aar 12 - madhuparke devatA / yajuH / madhuparka-prAzane viniyogaH / "yazamro bhosistriyaMmayi dhehIti triH pivettaM SNa caturtham" go0 4,10 / 18 ma For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 mantra-brAhmaNam / khamAdityAnA mammatasya naabhiH|| pranavocaM cikituSe janAya mAgA manAgA maditiM vadhiSTa // 14 // aSTAnAM devAnAM 'duhitA', 'AdityAnAM hAdazAnAM 'svasA' 'amRtasya' dugdharUpasya 'nAbhiH' utpatti sthAnam / ataH 'aditi' adInAm 'anAgAM' niraparAdhAM 'gAm imAM he yajamAna paricArakAH! yUyaM 'mA badhiSTa' badhaM mA kuruta, ahaJca tava prabho. rAjJAcuAti doSa-prazamanAya 'cikituSe' jJAnavate 'janAya' yajamAnAya tvat-prabhave 'anuvocam' pUrva mevoktavAn, imiti yAvat / / 14 // khdd'ghst sei gaae-shtruke hnn kribaar nimitt, tyaag kata // 17 // . inii (gaae) rudr skler maataa hitechen, bstu skler duhitaa hitechen, aadity skler bhginii hitechen, amRter uptti sthaan hitechen, ateb akhnnddniiy' nirpraadh ei gaaeke, he yjmaan-pricaarkeraa! taaemraa skle, bdh krio naa, aami jnyaanbaan yjmaanke-arthaa taaemaar prbhuke, taaemaar prbhur aajnyaa-abhelaa ruup apraadh maarjunaa kraaibaar nimitt puur'bei bliy'aachilaam / 14 / iti sAmavedIye mantra vAhmaNe aSTama-khaNDo - dvitIya-prapAThakazca smaaprH|| 13 - gaurdevtaa| vahatI chandaH / gomIkSaNe vini "muJca gAM varuNapAzA TviSantaM brUyAt" go. .* 14--gaurdevatA / viSTup chandaH / gavAnumantraNe va "mAtA rudrANAmilyamumanvayeta'' gI0 4,10 / For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. 1 // [2] 27 kAdambarI-saTIka 28 rAjaprazasti 28 anumAnacintAmaNi tathA anumAnadIdhiti 30 sarvadarzanasaMgraha 31 bhAminIvilAsa-saTIka 32 hitopadeza-saTIka 33 bhASApariccheda muktAvalIsahita 34 bahuvivAhavAda 35 dazakumAracarita-saTIka 36 paribhASenduzekhara 37 kavikalpadrama (vopadevakRta dhAtupATha) 38 cakradatta (vaidyaka) 38 uNAdisUtra-saTIka 40 medinI koSa 41 paJcatantram [zrIviSNu-zarma-saGkalitam] 42 viddhanmodataraGgiNI (cammUkAvya) ... // 43 mAdhavacampa ... - 44 tarkasaMgraha (IrAjI anuvAda sahita) 45 prasannarAghavanATaka (zrIjayadevakaviracita) 1 46 vivekacuDAmaNi [zrImatzaGkarAcArya viracita] = 47 kAvyasaMgraha [sampa]] 48 liGgAnuzAsana (saTIka) 46 RtusaMhAra-saTIka 50 vikramorvazI-saTIka 51 vasantatilaka bhANa 52 gAyatrI [vaGgAkSaraiH] 13 sAMkhyadarzana (bhASyasahita) sAMkhyapravacanabhASya 2 " For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 bhojaprabandha 55 nalodaya-saTIka 56 Iza kena kaTha, prazna, muNDa, mANDa kya, (upaniSad) [yAGkarabhASya tathA AnandagirikRta TIkA sahita] 57 chAndogya (upaniSado zAGkarabhASya tathA AnandagirikataTIkA sahita] ... taittirIya aitareya. (upaniSad) [zAGkarabhASya tathA AnandagirikataTIkA sahita] .. 2 58. vRhadAraNyaka (upaniSad) [bhASyasahita] 6. suzruta 61 zArGgadhara [vaidyaka] 62 vetAlapaJcaviMzati 63 pAtajaladarzana[maharSi vedavyAsakRtabhASyasahita] 4 64 Atmatattvaviveka [vauddhAdhikAra] .. 65 muktikopaniSat 66 upamAnacintAmaNi 67 nAgAnandanATaka 68 pUrNaprajJa darzanam / madhvasvAmitabhASya sahitam 2 68 candrazekhara campa kAvyam : ... 1 // 70 sAmavedasya mantrabAham bhASyasahitam - 2 71 AraNya saMhitA bhASya sahitA 72 viDazAla bhaJjikA nATikAsaTikA ... 73 kAraNDa vyaha [ vauddhazAstram ] ... 2 kalikAtAsaMskRta vidyAmandire-vi,e,upAdhidhAriNaH zrIjIvAnanda-vidyAsAgara-bhaTTAcAryasya sakAzAt labhyAni / 0 / For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only