SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२ 3 २३२३२ ३ २३२ २१ १ २ १२ र ३२३२ २३ २३१ २ ३१ २३१२ सामवेदसंहिता ॥ प्र० ३. अर्धप्र०२. द०१०॥ वृधे ॥ ४ ॥ शचीभिनः शचीवसू दिवानक्तं दिशस्यतम् । मा वां रातिरुपदसकदाचनास्मद्रातिः कदाचन ॥ ५ ॥ यदा कदाच मीद्वषे स्तोता जरेत गर्गः । आदिद्वन्दत वरुणं विपा गिरा धर्तारं चिव्रतानाम् ॥ ६ ॥ पाहि गा अन्धसो शातिर र मद इन्द्राय मध्यातिथ । यः सम्मिश्ला होयों हिरण्यय इन्द्रो वजी हिरण्ययः २३१ 3322 2.३ १ २ ॥ ७॥ उभयं शृए इन्द्रो अवोगिदं वचः । सत्राच्या मघवान्त्सोमपीतये घिया शविष्ठ श्रागमत् ॥ ८ ॥ महे च न त्वाद्रिवः पराशुल्काय दीयसे । न सहसाय नायुताय वजिवो न शताय शतामय ॥ ६ ॥ वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुजतः । माता च मे छदयथः समावसो बसुत्वनाय राधसे ॥ १० ॥ 3१२ ३१२ ३ १ २ २ ३२.३र र ३१ २ १२ १२ 3 १र. २र३ १२ २२ ३ १ २ ३ १२३ १ २ 3१२ ३ १ २ इति द्वितीयोऽर्धः प्रपाठकः तृतीयश प्रपाठकः समाप्तः For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy