SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ चतुर्थः प्रपाठकः ॥ ३१र २२ १२ ३ १र २र३ १२ १२३ १ २ ३१ १ २ ३२ ३ १२३१२ २ . १. २. उपर २२३ २३ २ ॥ १ ॥ ऋषिः-१ वसिष्ठः । २, ६, ७ वामदेवः । ३ मेधातिथिर्मेध्यातिथी विश्वामित्र इत्येके । ४ नोधा । ५ मेधातिथिः । ८ वालखिल्याः । । मेध्यातिथिः । १० नृमेधः ॥ देवता-१-६,८-१० इन्द्रः ।७ बहुः ।। बृहती छन्दः ॥ मध्यमः स्वरः॥ ॥१॥ इम इन्द्राय मुन्विरे सोमासो दध्याशिरः । ताँ आमदाय वज्रहस्त पीतये हरिभ्यां यायोक आ ॥ १ ॥ इम इन्द्र मदाय ते सोमाश्चिकित्र उक्थिनः। मधोः पपान उप नो गिरः शृणु रावस्तोत्राय गिर्वणः ॥२॥ आ त्वाद्य सवदुषां हुवे गायत्रवेपसम् धनु सुदुधामन्यामिषमुरुधारामरकृतम् ॥३॥ डवः । यच्छितसि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥४॥ कई वेद सुते सचा पिबन्त कडयो दधे । अयं यः पुरो विभिनत्योजसा मन्दानः शिपयन्धसः॥ ५ ॥ यदिन्द्र शासो अव्रतं च्यावया सदसस्पारे । अस्माकमशुं मघवन्पुरुस्पृह वसव्य 3 दैव्यं वचः पर्जन्या ब्रह्मणस्पतिः । पुत्रधीभिरादेति पातु नो दुष्टरं त्रामा वचः॥७॥ कदाचन स्तरीरसि नेन्द्र सश्चसि दाशु प। उपोपभु मघवन् भूय इन्नु त दान देवस्य पृच्यते ॥ ८ ॥ युवा हि वृत्रहन्तम हरी इन्द्र परावतः । अवाचीनो मघवन्त्सोमपीतय उग्र ऋष्वभिरागहि ॥ ॥ त्वामिदाह्यो भरोऽपीप्यन् वजिन् भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युपस्वसरमागहि ॥ १० ॥ वा बृहन्ता र 3र र ३२ १.२३१ २३२३२३ १२३१२ ३ २३१ २ ३१२३२३१.२, ६ ॥ त्व १२ ३२३२ १२.३१ ३१ २२ २ २३ २३.३१२३१ २ ३१२ SS ३२ ३२३१२ १२ १ २ ३ १ २ ३२ ३ २३.१२ उर? ॥ २ ॥ ऋषिः-१, २, ७, ८ वसिष्ठः । ३ अश्विनौ वैवस्वतौ । ४ प्र. स्करणः । ५ मेधातिथिमध्यातिथी । ६ देवातिथिः। ६ नृमेधः । १० नोधाः॥ देवता-४-१०, इन्द्रः । १ उषा । २, ३ अश्विनौ । बृहती छन्दः॥ धैवतः स्वरः॥ For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy