SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir र र १२.३.१ २ १ २ . र र ३१.२ ३१ २३१२ २३१२ र २२ र३२ ५० ३. अर्धप० २.द० १०॥ पूर्वाचिकः ॥ १६ ॥ ६ ॥ ऋषिः-१, ६ पुरुहन्मा । २ भर्गः । ३ इरिमिठिः । ४ जमदग्निः । ५, ७ देवातिथिः । ८ वसिष्ठः । ६ भरद्वाजः । १० वालखिल्या ॥ देवता-१-३, ५-८, १० इन्द्रः । ६ इन्द्राग्नी । ४ सूर्यः । बृहतीछन्दः॥ मध्यमः स्वरः॥ ॥॥ यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता प्रतः नानां ज्येष्ठं यो वृत्रहा गृणे ॥ १ ॥ यत इन्द्र भयामहे ततो नौ अभयं कृधि । मेघवञ्छन्धि तव तं न ऊतये विद्विषो विषो जहि ॥ २ ॥ वास्तोप्पते ध्रुवा स्थूणां सत्रं सोम्यानाम् । द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा ॥३॥ वण्महाँ असि सूर्य बडादित्य महाँ असि । महस्ते सतो महिमापनिष्टममा देव महाँ असि ॥ ४ ॥ अश्वी रथी सुरूप इनोमान् यदिन्द्र ते सखा । श्वात्रभाजा व यसा सचते सदा चन्द्राति सभामुप ॥ ५ ॥ यद्याव इन्द्र ते शतशत भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्टरोदसी ॥ ६॥ यदिन्द्र प्रागपागुदङ् न्यग्वा दूयसे नृभिः । सिमा पुरू नृपूतो अस्यानवेसि प्रशद्ध तुर्वेशे ॥ ७॥ कस्तमिन्द्र त्वावसवामयाँ दधर्षति । श्रद्धा हि ते मघवान् पायें दिवि वाजी वार्ज सिषासति ॥ ८ ॥ इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः । हित्वा शिरो जिहया सरपञ्चरत्रिशत्पदान्यक्रमीत् ॥ ६ ॥ इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । आशन्तमशन्त माभिरभिष्टिभिरास्वापे स्वापिभिः ॥ १० ॥ ॥ १० ॥ ऋषिः-१ नृमेधः । २, ३ वसिष्ठः । ४ भरद्वाजः । ५ परुच्छेपः । ६ वामदेवः । ७ मेध्यातिथिः । ८ भर्गः । ६, १० मेधातिथिर्मेध्यातिथी॥ देवता-१-४, ७-१० इन्द्रः। ५ वरुणः। बृहती छन्दः॥ मध्यमः स्वरः ॥ __॥१०॥ इत ऊती वो अजरं प्रहेतारमप्रहितम् । आशुं जेतारं होतारंरथीतममतूर्त तुनिया वृधम ॥ १ ॥ गोपुत्या वाघतश्च नारे अस्मन्निरीरमन् । आरा. साद्वा सधमादन्न भागहोह वा सन्नुपश्रुधि ॥ २॥ मुनोत सोमपाब्ने सोममिन्द्राय वज्रिणे । पचतापक्तीरवसे कृणुध्वामित्पृणनित्पृणते मयः॥ ३ ॥ यः सत्राहा विचर्षणिरिन्द्र तं महे वयम् । सहस्रमन्यो तु वितृम्ण सत्पते भवा समत्सु नो २३३२३१. २3 २37 ३१२ २ ३१२२ र २३ 3१२ ३२३२३१२ 3.१२ १२ र २र . 333१र २२ र २र। १ २ ३ १र २२.३२३२ . ३२ For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy