SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पथ पुराण सु. ६७.६२-६७) शिव पुराण १.२५६,७२ : देवी भागवत ११.७.३०-३२ ire) St. Usit tी, नीति सुधा .४४ (५०) महती ज्ञानसंपत्तिः शुचिधारयत: राद' । अष्टवक्त तु रुद्राक्षमष्टमात्रधिदैवतम् ।। वस्वष्टकप्रियं नैव गङ्गाप्रीतिकरं तथा । धारणादिमे प्रोता भवंयुः सत्यवादिनः । -रू, जा. ग. ३५ ३६ (५१) श्रीमद्भागवत् ६.६.१९-१६ (५२) शिव पुराग १.२५.८३; देवी रागवत् ११.७.३२-३३ एव पुराण ५७.६८ ७३ (पर) (4) रुद्राक्षश्चाष्टवक्र च वसुभूतिय भैरवः । धारयातस्य पूर्णायुम॒तो भवति शुलभृत् ।। -शिरपुराण १.५.७३ भैरवो नववक्रश्च कपिलश्च मुनिः स्मृतः । दुर्गा वा तदधिष्ठात्री नवरुपा महेश्वरी ।। - शिक्षघुराण १.२५.७४ (43) .xnोशी, सीमा सुई पृ.) (५४) न्ववक्त्रं तु रुदाक्षं नवशक्त्यधिदैवतम् । तस्य धाराणमाण प्रीयन्ते नव शक्तयः ।। -है. जा. उप. ३७ (५५) पद्म पुगप सृ. ५७.७३-७६ , शिवपुराण १.५५.७४-५ देवी भागवत् ११.७.३४ (45) निधी, नाय सु६, &0 (UG) दशवका रुद्राक्षं यमदेवमुदाइतम् । पर्शात प्रशान्तिजनकंधारणमा संशय: ।। -रु.जा. उप. ३८ ७७८ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy