SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (६८) शिवपुराण १.२५.७६ ःपु. स. ५७.६८ ७३ ७६: देवीभाग ११.७.३५ (५८) (अ) हरवदुखेश्मस्थी गणेशो नात्र संशयः । नविनश्यति दशवक्त्रस्य धारणात् ॥ www.kobatirth.org (८) (4) दशवक्त्रस्तु रुद्राक्षो दशाशादैनतः स्मृतः । दशाशाप्रीतिजनको धारणे नात्र संशयः ॥ (१८) एकादशमुखं लक्ष रुद्रैकात्तदैवतम् । तदिदं चैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥ ( 59 ) रुद्राक्ष द्वादशमुखं महाविष्णुस्वरुपकम् । द्वादशादित्यरूपं च विभव हि तत्परः || T ( 52 ) रुदाचं द्वादशास्यं यः कण्ठदेशे तु धारयेत् । आदित्यस्तुष्यते नित्यं द्वादिशास्यं व्यवस्थितः ॥ न च कृत्वा यत्फलमश्रुते । तत्फलं शमाप्नोति वज्रादेव निवारणम् ॥ नैव वयं चैव न च व्याधिः प्रवर्तते । अर्थलाभं सुखं तवरो न दरिद्रता ॥ पद्म पु. ५० - रु. सा. उप. ३९ (१०) शिव पु. ९.२५.७७, पत्र पु. सृ. ५७.७७-७९ जी भाग ११.७.३६ (sd) (c) वक्त्रे चैकादशे वत्स रुद्रचैकादश स्मृता: । शिखायां धारयन्नित्यं त्स्य पुण्यफलं शृणु ॥३ अणि यज्ञकोदिशतानि च । गर्वा शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् ॥ तत्फलं शीघ्रमाप्नोति वक्त्रैकादशधारणात् । हरस्य सदृशो लोके पुनर्जन्म न विद्यते ॥७९॥ देवी भाग. ११.७.३ . .७.७७-७९ ह. जी. उप 39 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir :
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy