SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वामदेव इमे देवा वक्त्रैः पञ्चभिरश्रिताः । अतः सर्वत्र भूयिष्ठः पञ्चवक्त्रो धरातले || रुद्रस्याऽरूपोऽयं तत्मात्तं धारयेद्बुधः । कल्पकोटिसहस्त्राणि कल्पकोटिशतानि च ॥ तावत्कालं शिवस्याएं पूजनीयः सुरासुरैः । सार्वभौम भवेद्भूमौ सर्वतेजा: शिवालये ॥ अगभ्यागमनं पापमभक्ष्यस्य च भक्षणम् । इत्यादिसर्वपापानि पंचवक्रो व्यपोहति ॥ (४१) (२२) पंचवक्रः स्वयं रुद्रः कालाग्निर्नामितः प्रभुः । सर्वमुक्तिप्रदचैव सर्वकामफलप्रदः || よ (४२) डॉ. प्रज्ञा भंशी गीर्वाण सुधा, पृ. ८८ (43) षड्वक्त्रमपि रुद्राक्ष कार्तिकेय धिदैवत । नद्वारणान्महाश्रीः स्थानमदारोग्यमुत्तमम् ॥ www.kobatirth.org. (४४) नतिज्ञनसंपत्तिशुद्धये धारयेत् सुधीः । विनायकाधिदैव च प्रवदन्ति मनीषिणः ॥ (४६) पार्केण्डेय पुराण ८८-१९-२०: ३८ (४७) सप्तवक्त्रं तु रुद्राक्षं सप्तमात्रधिदैवतम् । उद्धारगान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ (४५) पद्म पु. सृ. ५७, ५६, ६२, देवोभाग. ११/७/३०, (४५) (२२) पक: कार्तिकेयस्तु धारणादक्षिणे भुज | ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ - पु. सु. ५७.५०-५५ देव भागवत् ११.७.२८- २९ - शिवपुराण १२५.६९० - रु. ज. उप. ३२ 37 रु. जा. उप. ३३ शिवपुरा १.२५-७१ - रु. जा. उप. ३४ 3७७ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy