SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिवकत्र धारवेधस्तु स च बहसमो दुन्धि । लिचित दुष्कृत सर्व दहेज्जननि जन्मनि ॥ न चोदरं भवेद्रोगो न चैवापटता ताजेन् । पराजवं न लभते नाग्निना बहारो गृहप् ॥ एहान्यन्यानि सर्वापि वज्रादेच निवारणम् । नाशुभ विद्यते चिचिवक्त्रस्य च धारणात् ॥ - पय पुराण सू. ५७. ४४ ४५ (35) . xaudधी, मी सुधा ५.८६ (38) सेशन पृ. ८६ (36) चतुर्मुख रुद्राक्षं चतुर्वक्त्रस्वरुपकम् । तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा ।। :00-4400MAHIMWARANAwaan xmhratnawwwmarathimaan........... " रु.पा.उप. ३० ((३४) चतुर्दकत्रः स्वयं ब्रह्म यस्य रहे प्रतिष्ठति । स भवेत्सर्वशास्त्रज्ञो द्विजो वेदविदां वरः ।। pacARMAHA a --पश पु.सू.५७-५८ (e) (अ) चतुर्वक्त्रः स्लग ब्रह्मा नरहत्या अपोहति । दर्शनात्स्पर्शनासघश्चत्वाफिलाउद ।। --शिवम १.२५.६८: देवी भागवत् ११.७.२१-२८ (४०) पंचवक्त्रं तु रुद्राक्ष पंचनाम्वरुएकम् । ....02012....miharwwwxamMMISS:499656RwwwRicssonac पंचवक स्वयं ब्रह्म हत्यांच व्यपापति ।। -.ज. प. ३१ (४१) पञ्यक्त्रः स्वयं रुद्र कालानिनाम नामतः ।।५७ ॥ अगम्यागमन चैव का श्याम चाणाम् जात्। मुच्यते नात्र संदेहः पञ्चवक्त्रस्य धारणत् ॥ महेश्स्तुध्यते नित्व भूतानामधिषो भवेत् । लहोजातस्तधेशानस्तत्पुरुषोऽधोर एव च ॥ 395 For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy