SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २) एकावकत्रं रुद्राक्षं परतत्वस्वरूपकम् । तारणात् परे तत्त्व लीयते विजितेन्द्रियः -रु.जा. उप. २५ (२४) एकवक्त्रस्तु रुद्राक्षः परहत्त्वप्रकाशकः ॥२३॥ पर तरवधारणाच्च जायतं तत्काशनम ॥२४॥ -देवो भागवत ११.७.२३-२४ (e) (4) एकवक्त्र: रिच: साक्षाझुक्तिमुक्तिफलप्रदः । तम्य दर्शनमात्रेण ब्रहाहत्यां न्यनोहति । - 'शवपुराण १.२५-६४ (30) i. USINEl, italee -- ५.८५ (50), चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्या व्ययोहात । दर्शनारपर्शनासद्यश्चतुवर्गफलप्रपः ॥६८६ . . शिवपुराण १.२५.६८ (३१) रु. जा. उप. २८ (३२) द्विवक्त्रो देवदेवेश: सर्वकामाफलप्रदः । विशेषतः स रुद्राक्ष गोवध नाश्यहुतम् ।। -शिवप्राण १.२५-६६ (३२) (A) सर्वपार क्षय याति पङ्गुहां गेवधादिकम् । स्वा चाक्षयमा मोति हिवक्त्रं धारणातराः ॥४१॥ - पद्य.स.५५.४१.६वी भागवल ११.५७.२४-२५ (33) डॉ.शी , भी सुधा - ५.८६ (३४) त्रिमुखं चैव रुद्राक्षमग्नित्रयकरूपकम् । तद्धारणाच्च हुतभुक्तस्य तुष्यक्ति नित्यदा । -रु.जा.उप.२१ (३५) यत्फलं वह पूजायामकार्ये वृताहुतौ । तत्फलं लभतं थीर: स्वर्ग यानन्तपश्रुते ॥ ७५ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy