SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (२) (२३) सह्याद्री च तथा कश्यां देशेष्यन्येषु वा तथा । परसापापौघभेद नातिनोदनान् ॥ रुद्राक्षमूले नब्रह्मा तन्नाले विष्णुरेव च । রमुख मुख रुद्र इत्याहुस्तद्विन्दुः सर्व देवताः ॥ (२३) बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः । अथमं चणमात्रं स्यात् प्रक्रियैषा मयेच्यते ॥ www.kobatirth.org (24) भात्रीकलममं गत्स्यात्सर्वारिष्टविनाशनम् । गुंज सह यत्स्यात्तर्वा फलसाधनम् ॥१७॥ यथा यथा लघुः स्याद्वै तथाधिकफलप्रदाः । एकैकतः फल प्रोक्तं दरधिकं बुधैः ॥ १८ ॥ (२४) धात्रीफलप्रमाणं यच्छ्रेष्ठमंतदुदाहृतम् ॥ बदरीफलमात्रं तु प्रोले पध्यनं बुधैः । अक्षमं चणमानं स्यात्प्रतिज्ञेषां मयोदितः ॥ (२५) धात्रीफल प्रमाणं यच्छ्रेष्टमेतदुदाहतम् द फलमात्रं तु मध्यमं संप्रकीर्तितम् ॥ बदरीफलमात्रं च यत्स्यात्किल महेश्वरि । तथापि फल्दं लोकं सुखसौभाविवर्द्धनम् ॥ ( 25 ) स एव स्मज्योति रुद्राक्ष इति । - त्रिपुरा १.२५.९-१० ... रु. जा. उप ३५ - रु. जा. उप. ९ - शिवपुराण २५.१४-१८ • देवीभागवत ११.७.६-७ - शिवपुरा १४१६ - रु. आ. उप. ४९ ३७४ Acharya Shri Kailassagarsuri Gyanmandir - रु. जा. उप. ४८ (२७) तथा राक्षेनं मृत्युतारकं गुरुणः लब्ध कण्ठे शहौ शिखायां वा बहनोत 1..... तस्माच्छूद्धया था कचिद्गां दद्यात् सा दक्षिणा भवते । ...... For Private And Personal Use Only प्रकार अपन चाहे पाई गई में आया
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy