SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लक्ष तु दर्शनारपुण्य कोटि स्पर्शनेन च । दशकोटिफलं पुण्यं धारणाल्लभाते नरः ॥३०॥ लक्षकोटिमहस्त्रापि लक्षकोटिशतानि च । जप्वाऽस्य (च) लभते पुण्यं नात्र कार्या विचारणा ॥३१॥ --- पहा पु. स. ७.३०..३१: देवी गवत ११.५.२८-२९, २१.७.४-५ (१८) भक्तिश्रद्धायुत भैः सर्वकामार्थसिद्धये । रुद्रामाधारयन्मदेवनालस्य वर्जितः ॥४२॥ रुद्राममालिन दृष्टवा भूतप्रेतपिशाचकाः | डाकिनी शाकिनी चैव ई चान्य द्रोहकारकाः । ८४ । कृत्रिपं चैव गत्किंचिदभिचारादिकं च यत् । तत्सव दूरतो याति दृष्टवा शंकितविग्रहम् ॥ ८५५ ॥ रुद्राक्षामालिनं दृष्ट्वा शिवी विष्णुः प्रसीदति । देवी गणपति: सूर्य: सुरा चान्ये पि पति । - शिवपुराण १.२५.८२ ८६ (१४) (4) शिरोवनस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम्। ब्रह्मा विष्णुश्च संद्रश्च देवता: सकला अपि ॥४॥ -देनी भागवत ११.९.२-४ (२०) ब्रह्मगो विभृयाच्छवेतान् रक्तान् राजा तु धारयेत् । पीताम् वैश्यातुविभ्यात कृष्णास्तु धारयेत् ॥१२॥ श्वेतवर्गाश्च द्रो जातितो ब्राह्म उच्यते । क्षात्रो रक्तस्तथा पिश्री वैश्य कृष्णस्तु शदकः ॥११॥ -रा .उप.१२.दंजो भागवत् ११.४-११ (२१) भूमौ गोडोपांच रुद्राक्षाञ्छिववल्लभान् । मथुरायामयोध्याल्कायां मलये तथा ॥ 333 For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy